Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇiśastrahatacikitsā ||
rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ |
babhūva hr̥ṣṭastaṁ hatvā śakrajētāramāhavē || 1 ||
tataḥ sa jāmbavantaṁ ca hanumantaṁ ca vīryavān |
sannihatya mahātējāstāṁśca sarvānvanaukasaḥ || 2 ||
ājagāma tatastīvraṁ yatra sugrīvarāghavau |
vibhīṣaṇamavaṣṭabhya hanūmantaṁ ca lakṣmaṇaḥ || 3 ||
tatō rāmamabhikramya saumitrirabhivādya ca |
tasthau bhrātr̥samīpastha indrasyēva br̥haspatiḥ || 4 ||
niṣṭananniva cāgamya rāghavāya mahātmanē |
ācacakṣē tadā vīrō ghōramindrajitō vadham || 5 ||
rāvaṇēstu śiraśchinnaṁ lakṣmaṇēna mahātmanā |
nyavēdayata rāmāya tadā hr̥ṣṭō vibhīṣaṇaḥ || 6 ||
śrutvaitattu mahāvīryō lakṣmaṇēnēndrajidvadham |
praharṣamatulaṁ lēbhē rāmō vākyamuvāca ha || 7 ||
sādhu lakṣmaṇa tuṣṭō:’smi karmaṇā sukr̥taṁ kr̥tam |
rāvaṇērhi vināśēna jitamityupadhāraya || 8 ||
sa taṁ śirasyupāghrāya lakṣmaṇaṁ lakṣmivardhanam |
lajjamānaṁ balātsnēhādaṅkamārōpya vīryavān || 9 ||
upavēśya tamutsaṅgē pariṣvajyāvapīḍitam |
bhrātaraṁ lakṣmaṇaṁ snigdhaṁ punaḥpunarudaikṣata || 10 ||
śalyasampīḍitaṁ śastaṁ niḥśvasantaṁ tu lakṣmaṇam |
rāmastu duḥkhasantaptastadā niśvasitō bhr̥śam || 11 ||
mūrdhni cainamupāghrāya bhūyaḥ saṁspr̥śya ca tvaran |
uvāca lakṣmaṇaṁ vākyamāśvasya puruṣarṣabhaḥ || 12 ||
kr̥taṁ paramakalyāṇaṁ karma duṣkarakarmaṇā |
adya manyē hatē putrē rāvaṇaṁ nihataṁ yudhi || 13 ||
adyāhaṁ vijayī śatrau hatē tasmin durātmani |
rāvaṇasya nr̥śaṁsasya diṣṭyā vīra tvayā raṇē || 14 ||
chinnō hi dakṣiṇō bāhuḥ sa hi tasya vyapāśrayaḥ |
vibhīṣaṇahanūmadbhyāṁ kr̥taṁ karma mahadraṇē || 15 ||
ahōrātraistribhirvīraḥ kathañcidvinipātitaḥ |
niramitraḥ kr̥tō:’smyadya niryāsyati hi rāvaṇaḥ || 16 ||
balavyūhēna mahatā śrutvā putraṁ nipātitam |
taṁ putravadhasantaptaṁ niryāntaṁ rākṣasādhipam || 17 ||
balēnāvr̥tya mahatā nihaniṣyāmi durjayam |
tvayā lakṣmaṇa nāthēna sītā ca pr̥thivī ca mē || 18 ||
na duṣprāpā hatē tvadya śakrajētari cāhavē |
sa taṁ bhrātaramāśvāsya pariṣvajya ca rāghavaḥ || 19 ||
rāmaḥ suṣēṇaṁ muditaḥ samābhāṣyēdamabravīt |
saśalyō:’yaṁ mahāprājña saumitrirmitravatsalaḥ || 20 ||
yathā bhavati susvasthastathā tvaṁ samupācara |
viśalyaḥ kriyatāṁ kṣipraṁ saumitriḥ savibhīṣaṇaḥ || 21 ||
r̥kṣavānarasainyānāṁ śūrāṇāṁ drumayōdhinām |
yē cāpyanyē:’tra yudhyanti saśalyā vraṇinastathā || 22 ||
tē:’pi sarvē prayatnēna kriyantāṁ sukhinastvayā |
ēvamuktastu rāmēṇa mahātmā hariyūthapaḥ || 23 ||
lakṣmaṇāya dadau nastaḥ suṣēṇaḥ paramauṣadhim |
sa tasyā gandhamāghrāya viśalyaḥ samapadyata || 24 ||
tathā nirvēdanaścaiva saṁrūḍhavraṇa ēva ca |
vibhīṣaṇamukhānāṁ ca suhr̥dāṁ rāghavājñayā || 25 ||
sarvavānaramukhyānāṁ cikitsāṁ sa tadā:’karōt |
tataḥ prakr̥timāpannō hr̥taśalyō gatavyathaḥ |
saumitrirmuditastatra kṣaṇēna vigatajvaraḥ || 26 ||
tathaiva rāmaḥ plavagādhipastadā
vibhīṣaṇaścarkṣapatiśca jāmbavān |
avēkṣya saumitrimarōgamutthitaṁ
mudā sasainyāḥ suciraṁ jaharṣirē || 27 ||
apūjayatkarma sa lakṣmaṇasya
suduṣkaraṁ dāśarathirmahātmā |
hr̥ṣṭā babhūvuryudhi yūthapēndrā
nipātitaṁ śakrajitaṁ niśamya || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvinavatitamaḥ sargaḥ || 92 ||
yuddhakāṇḍa trinavatitamaḥ sargaḥ (93) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.