Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadādinirvēdaḥ ||
śrutvā tu bhīmanirhrādaṁ śakrāśanisamasvanam |
vīkṣamāṇā diśaḥ sarvā dudruvurvānararṣabhāḥ || 1 ||
tānuvāca tataḥsarvānhanumānmārutātmajaḥ |
viṣaṇṇavadanāndīnāṁstrastānvidravataḥ pr̥thak || 2 ||
kasmādviṣaṇṇavadanā vidravadhvē plavaṅgamāḥ |
tyaktayuddhasamutsāhāḥ śūratvaṁ kva nu vō gatam || 3 ||
pr̥ṣṭhatō:’nuvrajadhvaṁ māmagratō yāntamāhavē |
śūrairabhijanōpētairayuktaṁ hi nivartitum || 4 ||
ēvamuktāḥ susaṁhr̥ṣṭā vāyuputrēṇa vānarāḥ |
śailaśr̥ṅgāṇyagāṁścaiva jagr̥hurhr̥ṣṭamānasāḥ || 5 ||
abhipētuśca garjantō rākṣasānvānararṣabhāḥ |
parivārya hanūmantamanvayuśca mahāhavē || 6 ||
sa tairvānaramukhyaiśca hanumānsarvatō vr̥taḥ |
hutāśana ivārciṣmānadahacchatruvāhinīm || 7 ||
sa rākṣasānāṁ kadanaṁ cakāra sumahākapiḥ |
vr̥tō vānarasainyēna kālāntakayamōpamaḥ || 8 ||
sa tu kōpēna cāviṣṭaḥ śōkēna ca mahākapiḥ |
hanumānrāvaṇirathē:’pātayanmahatīṁ śilām || 9 ||
tāmāpatantīṁ dr̥ṣṭvaiva rathaḥ sārathinā tadā |
vidhēyāśvasamāyuktaḥ sudūramapavāhitaḥ || 10 ||
tamindrajitamaprāpya rathasthaṁ sahasārathim |
vivēśa dharaṇīṁ bhittvā sā śilā vyarthamudyatā || 11 ||
pātitāyāṁ śilāyāṁ tu rakṣasāṁ vyathitā camūḥ |
nipatantyā ca śilayā rākṣasā mathitā bhr̥śam || 12 ||
tamabhyadhāvan śataśō nadantaḥ kānanaukasaḥ |
tē drumāṁśca mahāvīryā giriśr̥ṅgāṇi cōdyatāḥ || 13 ||
kṣipantīndrajitaḥ saṅkhyē vānarā bhīmavikramāḥ |
vr̥kṣaśailamahāvarṣaṁ visr̥jantaḥ plavaṅgamāḥ || 14 ||
śatrūṇāṁ kadanaṁ cakrurnēduśca vividhaiḥ svaraiḥ |
vānaraistairmahāvīryairghōrarūpā niśācarāḥ || 15 ||
vīryādabhihatā vr̥kṣairvyavēṣṭanta raṇājirē |
svasainyamabhivīkṣyātha vānarārditamindrajit || 16 ||
pragr̥hītāyudhaḥ kruddhaḥ parānabhimukhō yayau |
sa śaraughānavasr̥jan svasainyēnābhisaṁvr̥taḥ || 17 ||
jaghāna kapiśārdūlānsa bahūndr̥ṣṭavikramaḥ |
śūlairaśanibhiḥ khaḍgaiḥ paṭ-ṭiśaiḥ kūṭamudgaraiḥ || 18 ||
tē cāpyanucarāstasya vānarānjaghnurōjasā |
saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaḥ || 19 ||
hanumānkadanaṁ cakrē rakṣasāṁ bhīmakarmaṇām |
sa nivārya parānīkamabravīttānvanaukasaḥ || 20 ||
hanumānsannivartadhvaṁ na naḥ sādhyamidaṁ balam |
tyaktvā prāṇānvivēṣṭantō rāmapriyacikīrṣavaḥ || 21 ||
yannimittaṁ hi yuddhyāmō hatā sā janakātmajā |
imamarthaṁ hi vijñāpya rāmaṁ sugrīvamēva ca || 22 ||
tau yatpratividhāsyētē tatkariṣyāmahē vayam |
ityuktvā vānaraśrēṣṭhō vārayansarvavānarān || 23 ||
śanaiḥ śanairasantrastaḥ sabalaḥ sannyavartata |
tataḥ prēkṣya hanūmantaṁ vrajantaṁ yatra rāghavaḥ || 24 ||
sa hētukāmō duṣṭātmā gataścaityanikumbhilām |
nikumbhilāmadhiṣṭhāya pāvakaṁ juhavēndrajit || 25 ||
yajñabhūmyāṁ tu vidhivatpāvakastēna rakṣasā |
hūyamānaḥ prajajvāla māṁsaśōṇitabhuktadā || 26 ||
sō:’rciḥpinaddhō dadr̥śē hōmaśōṇitatarpitaḥ |
sandhyāgata ivādityaḥ sutīvrō:’gniḥ samutthitaḥ || 27 ||
athēndrajidrākṣasabhūtayē tu
juhāva havyaṁ vidhinā vidhānavit |
dr̥ṣṭvā vyatiṣṭhanta ca rākṣasāstē
mahāsamūhēṣu nayānayajñāḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvyaśītatamaḥ sargaḥ || 82 ||
yuddhakāṇḍa tryaśītitamaḥ sargaḥ (83) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.