Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tirōhitarāvaṇiyuddham ||
makarākṣaṁ hataṁ śrutvā rāvaṇaḥ samitiñjayaḥ |
krōdhēna mahatā:’:’viṣṭō dantānkaṭakaṭāpayan || 1 ||
kupitaśca tadā tatra kiṁ kāryamiti cintayan |
ādidēśātha saṅkruddhō raṇāyēndrajitaṁ sutam || 2 ||
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau |
adr̥śyō dr̥śyamānō vā sarvathā tvaṁ balādhikaḥ || 3 ||
tvamapratimakarmāṇamindraṁ jayasi samyugē |
kiṁ punarmānuṣau dr̥ṣṭvā na vadhiṣyasi samyugē || 4 ||
tathōktō rākṣasēndrēṇa pratigr̥hya piturvacaḥ |
yajñabhūmau sa vidhivatpāvakaṁ juhavēndrajit || 5 ||
juhvataścāpi tatrāgniṁ raktōṣṇīṣadharāḥ striyaḥ |
ājagmustatra sambhrāntā rākṣasyō yatra rāvaṇiḥ || 6 ||
śastrāṇi śarapatrāṇi samidhō:’tha vibhītakāḥ |
lōhitāni ca vāsāṁsi sruvaṁ kārṣṇāyasaṁ tathā || 7 ||
sarvatō:’gniṁ samāstīrya śarapatraiḥ satōmaraiḥ |
chāgasya kr̥ṣṇavarṇasya galaṁ jagrāha jīvataḥ || 8 ||
sakr̥dēva samiddhasya vidhūmasya mahārciṣaḥ |
babhūvustāni liṅgāni vijayaṁ darśayanti ca || 9 ||
pradakṣiṇāvartaśikhastaptahāṭakasannibhaḥ |
havistatpratijagrāha pāvakaḥ svayamutthitaḥ || 10 ||
hutvā:’gniṁ tarpayitvā ca dēvadānavarākṣasān |
ārurōha rathaśrēṣṭhamantardhānagataṁ śubham || 11 ||
sa vājibhiścaturbhiśca bāṇaiśca niśitairyutaḥ |
ārōpitamahācāpaḥ śuśubhē syandanōttamaḥ || 12 ||
jājvalyamānō vapuṣā tapanīyaparicchadaḥ |
mr̥gaiścandrārdhacandraiśca sarathaḥ samalaṅkr̥taḥ || 13 ||
jāmbūnadamahākamburdīptapāvakasannibhaḥ |
babhūvēndrajitaḥ kēturvaiḍūryasamalaṅkr̥taḥ || 14 ||
tēna cādityakalpēna brahmāstrēṇa ca pālitaḥ |
sa babhūva durādharṣō rāvaṇiḥ sumahābalaḥ || 15 ||
sō:’bhiniryāya nagarādindrajitsamitiñjayaḥ |
hutvā:’gniṁ rākṣasairmantrairantardhānagatō:’bravīt || 16 ||
adya hatvā raṇē yau tau mithyā pravrājitau vanē |
jayaṁ pitrē pradāsyāmi rāvaṇāya raṇārjitam || 17 ||
adya nirvānarāmurvīṁ hatvā rāmaṁ salakṣmaṇam |
kariṣyē paramaprītimityuktvā:’ntaradhīyata || 18 ||
āpapātātha saṅkruddhō daśagrīvēṇa cōditaḥ |
tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇē || 19 ||
sa dadarśa mahāvīryau nāgau triśirasāviva |
sr̥jantāviṣujālāni vīrau vānaramadhyagau || 20 ||
imau tāviti sañcintya sajyaṁ kr̥tvā ca kārmukam |
santatānēṣudhārābhiḥ parjanya iva vr̥ṣṭimān || 21 ||
sa tu vaihāyasaṁ prāpya sarathō rāmalakṣmaṇau |
acakṣurviṣayē tiṣṭhanvivyādha niśitaiḥ śaraiḥ || 22 ||
tau tasya śaravēgēna parītau rāmalakṣmaṇau |
dhanuṣī saśarē kr̥tvā divyamastraṁ pracakratuḥ || 23 ||
pracchādayantau gaganaṁ śarajālairmahābalau |
tamastraiḥ sūryasaṅkāśairnaiva paspr̥śatuḥ śaraiḥ || 24 ||
sa hi dhūmāndhakāraṁ ca cakrē pracchādayannabhaḥ |
diśaścāntardadhē śrīmānnīhāratamasā vr̥tāḥ || 25 ||
naiva jyātalanirghōṣō na ca nēmikhurasvanaḥ |
śuśruvē caratastasya na ca rūpaṁ prakāśatē || 26 ||
ghanāndhakārē timirē śaravarṣamivādbhutam |
sa vavarṣa mahābāhurnārācaśaravr̥ṣṭibhiḥ || 27 ||
sa rāmaṁ sūryasaṅkāśaiḥ śarairdattavarō bhr̥śam |
vivyādha samarē kruddhaḥ sarvagātrēṣu rāvaṇiḥ || 28 ||
tau hanyamānau nārācairdhārābhiriva parvatau |
hēmapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān || 29 ||
antarikṣē samāsādya rāvaṇiṁ kaṅkapatriṇaḥ |
nikr̥tya patagā bhūmau pētustē śōṇitōkṣitāḥ || 30 ||
atimātraṁ śaraughēṇa pīḍyamānau narōttamau |
tāniṣūnpatatō bhallēranēkairnicakr̥ntatuḥ || 31 ||
yatō hi dadr̥śātē tau śarānnipatataḥ śitān |
tatastu tau dāśarathī sasr̥jātē:’stramuttamam || 32 ||
rāvaṇistu diśaḥ sarvā rathēnātirathaḥ patan |
vivyādha tau dāśarathī laghvastrō niśitaiḥ śaraiḥ || 33 ||
tēnātividdhau tau vīrau rukmapuṅkhaiḥ susaṁhitaiḥ |
babhūvaturdāśarathī puṣpitāviva kiṁśukau || 34 ||
nāsya vēda gatiṁ kaścinna ca rūpaṁ dhanuḥ śarān |
na cānyadviditaṁ kiñcitsūryasyēvābhrasamplavē || 35 ||
tēna viddhāśca harayō nihatāśca gatāsavaḥ |
babhūvuḥ śataśastatra patitā dharaṇītalē || 36 ||
lakṣmaṇastu susaṅkruddhō bhrātaraṁ vākyamabravīt |
brāhmamastraṁ prayōkṣyāmi vadhārthaṁ sarvarakṣasām || 37 ||
tamuvāca tatō rāmō lakṣmaṇaṁ śubhalakṣaṇam |
naikasya hētō rakṣāṁsi pr̥thivyāṁ hantumarhasi || 38 ||
ayudhyamānaṁ pracchannaṁ prāñjaliṁ śaraṇāgatam |
palāyantaṁ pramattaṁ vā na tvaṁ hantumihārhasi || 39 ||
asyaiva tu vadhē yatnaṁ kariṣyāvō mahābala |
ādēkṣyāvō mahāvēgānastrānāśīviṣōpamān || 40 ||
tamēnaṁ māyinaṁ kṣudramantarhitarathaṁ balāt |
rākṣasaṁ nihaniṣyanti dr̥ṣṭvā vānarayūthapāḥ || 41 ||
yadyēṣa bhūmiṁ viśatē divaṁ vā
rasātalaṁ vā:’pi nabhaḥsthalaṁ vā |
ēvaṁ nigūḍhō:’pi mamāstradagdhaḥ
patiṣyatē bhūmitalē gatāsuḥ || 42 ||
ityēvamuktvā vacanaṁ mahātmā
raghupravīraḥ plavagarṣabhairvr̥taḥ |
vadhāya raudrasya nr̥śaṁsakarmaṇa-
-stadā mahātmā tvaritaṁ nirīkṣatē || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aśītitamaḥ sargaḥ || 80 ||
yuddhakāṇḍa ēkāśītitamaḥ sargaḥ (81) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.