Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kampanādivadhaḥ ||
pravr̥ttē saṅkulē tasminghōrē vīrajanakṣayē |
aṅgadaḥ kampanaṁ vīramāsasāda raṇōtsukaḥ || 1 ||
āhūya sō:’ṅgadaṁ kōpāttāḍayāmāsa vēgitaḥ |
gadayā kampanaḥ pūrvaṁ sa cacāla bhr̥śāhataḥ || 2 ||
sa sañjñāṁ prāpya tējasvī cikṣēpa śikharaṁ girēḥ |
arditaśca prahārēṇa kampanaḥ patitō bhuvi || 3 ||
tatastu kampanaṁ dr̥ṣṭvā śōṇitākṣō hataṁ raṇē |
rathēnābhyapatat kṣipraṁ tatrāṅgadamabhītavat || 4 ||
sō:’ṅgadaṁ niśitairbāṇaistadā vivyādha vēgitaḥ |
śarīradāraṇaistīkṣṇaiḥ kālāgnisamavigrahaiḥ || 5 ||
kṣurakṣuraprairnārācairvatsadantaiḥ śilīmukhaiḥ |
karṇiśalyavipāṭhaiśca bahubhirniśitaiḥ śaraiḥ || 6 ||
aṅgadaḥ pratividdhāṅgō vāliputraḥ pratāpavān |
dhanuragryaṁ rathaṁ bāṇānmamarda tarasā balī || 7 ||
śōṇitākṣastataḥ kṣipramasicarma samādadē |
utpapāta divaṁ kruddhō vēgavānavicārayan || 8 ||
taṁ kṣiprataramāplutya parāmr̥śyāṅgadō balī |
karēṇa tasya taṁ khaḍgaṁ samācchidya nanāda ca || 9 ||
tasyāṁsaphalakē khaḍgaṁ nijaghāna tatō:’ṅgadaḥ |
yajñōpavītavaccainaṁ cicchēda kapikuñjaraḥ || 10 ||
taṁ pragr̥hya mahākhaḍgaṁ vinadya ca punaḥ punaḥ |
vāliputrō:’bhidudrāva raṇaśīrṣē parānarīn || 11 ||
āyasīṁ tu gadāṁ vīraḥ pragr̥hya kanakāṅgadaḥ |
śōṇitākṣaḥ samāvidhya tamēvānupapāta ha || 12 ||
prajaṅghasahitō vīrō yūpākṣastu tatō balī |
rathēnābhiyayau kruddhō vāliputraṁ mahābalam || 13 ||
tayōrmadhyē kapiśrēṣṭhaḥ śōṇitākṣaprajaṅghayōḥ |
viśākhayōrmadhyagataḥ pūrṇacandra ivābhavat || 14 ||
aṅgadaṁ parirakṣāntau maindō dvivida ēva ca |
tasya tasthaturabhyāśē parasparadidr̥kṣayā || 15 ||
abhipēturmahākāyāḥ pratiyattā mahābalāḥ |
rākṣasā vānarānrōṣādasicarmagadādharāḥ || 16 ||
trayāṇāṁ vānarēndrāṇāṁ tribhī rākṣasapuṅgavaiḥ |
saṁsaktānāṁ mahadyuddhamabhavadrōmaharṣaṇam || 17 ||
tē tu vr̥kṣānsamādāya sampracikṣipurāhavē |
khaḍgēna praticicchēda tānprajaṅghō mahābalaḥ || 18 ||
rathānaśvāndrumaiḥ śailaistē pracikṣipurāhavē |
śaraughaiḥ praticicchēda tānyūpākṣō niśācaraḥ || 19 ||
sr̥ṣṭāndvividamaindābhyāṁ drumānutpāṭya vīryavān |
babhañja gadayā madhyē śōṇitākṣaḥ pratāpavān || 20 ||
udyamya vipulaṁ khaḍgaṁ paramarmanikr̥ntanam |
prajaṅghō vāliputrāya abhidudrāva vēgitaḥ || 21 ||
tamabhyāśagataṁ dr̥ṣṭvā vānarēndrō mahābalaḥ |
ājaghānāśvakarṇēna drumēṇātibalastadā || 22 ||
bāhuṁ cāsya sanistriṁśamājaghāna sa muṣṭinā |
vāliputrasya ghātēna sa papāta kṣitāvasiḥ || 23 ||
taṁ dr̥ṣṭvā patitaṁ bhūmau khaḍgamutpalasannibham |
muṣṭiṁ saṁvartayāmāsa vajrakalpaṁ mahābalaḥ || 24 ||
lalāṭē sa mahāvīryamaṅgadaṁ vānararṣabham |
ājaghāna mahātējāḥ sa muhūrtaṁ cacāla ha || 25 ||
sa sañjñāṁ prāpya tējasvī vāliputraḥ pratāpavān |
prajaṅghasya śiraḥ kāyātkhaḍgēnāpātayat kṣitau || 26 ||
sa yūpākṣō:’śrupūrṇākṣaḥ pitr̥vyē nihatē raṇē |
avaruhya rathāt kṣipraṁ kṣīṇēṣuḥ khaḍgamādadē || 27 ||
tamāpatantaṁ samprēkṣya yūpākṣaṁ dvividastvaran |
ājaghānōrasi kruddhō jagrāha ca balādbalī || 28 ||
gr̥hītaṁ bhrātaraṁ dr̥ṣṭvā śōṇitākṣō mahābalaḥ |
ājaghāna gadāgrēṇa vakṣasi dvividaṁ tataḥ || 29 ||
sa gadābhihatastēna cacāla ca mahābalaḥ |
udyatāṁ ca punastasya jahāra dvividō gadām || 30 ||
ētasminnantarē vīrō maindō vānarayūthapaḥ |
yūpākṣaṁ tāḍayāmāsa talēnōrasi vīryavān || 31 ||
tau śōṇitākṣayūpākṣau plavaṅgābhyāṁ tarasvinau |
cakrutuḥ samarē tīvramākarṣōtpāṭanaṁ bhr̥śam || 32 ||
dvividaḥ śōṇitākṣaṁ tu vidadāra nakhairmukhē |
niṣpipēṣa ca vēgēna kṣitāvāvidhya vīryavān || 33 ||
yūpākṣamapi saṅkruddhō maindō vānarayūthapaḥ |
pīḍayāmāsa bāhubhyāṁ sa papāta hataḥ kṣitau || 34 ||
hatapravīrā vyathitā rākṣasēndracamūstadā |
jagāmābhimukhī sā tu kumbhakarṇasutō yataḥ || 35 ||
āpatantīṁ ca vēgēna kumbhastāṁ sāntvayaccamūm |
athōtkr̥ṣṭaṁ mahāvīryairlabdhalakṣaiḥ plavaṅgamaiḥ || 36 ||
nipātitamahāvīrāṁ dr̥ṣṭvā rakṣaścamūṁ tataḥ |
kumbhaḥ pracakrē tējasvī raṇē karma suduṣkaram || 37 ||
sa dhanurdhanvināṁ śrēṣṭhaḥ pragr̥hya susamāhitaḥ |
mumōcāśīviṣaprakhyān śarāndēhavidāraṇān || 38 ||
tasya tacchuśubhē bhūyaḥ saśaraṁ dhanuruttamam |
vidyudairāvatārciṣmāddvitīyēndradhanuryathā || 39 ||
ākarṇākr̥ṣṭamuktēna jaghāna dvividaṁ tadā |
tēna hāṭakapuṅkhēna patriṇā patravāsasā || 40 ||
sahasā:’bhihatastēna vipramuktapadaḥ sphuran |
nipapātādrikūṭābhō vihvalaḥ plavagōttamaḥ || 41 ||
maindastu bhrātaraṁ dr̥ṣṭvā bhagnaṁ tatra mahāhavē |
abhidudrāva vēgēna pragr̥hya mahatīṁ śilām || 42 ||
tāṁ śilāṁ tu pracikṣēpa rākṣasāya mahābalaḥ |
bibhēda tāṁ śilāṁ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ || 43 ||
sandhāya cānyaṁ sumukhaṁ śaramāsīviṣōpamam |
ājaghāna mahātējā vakṣasi dvividāgrajam || 44 ||
sa tu tēna prahārēṇa maindō vānarayūthapaḥ |
marmaṇyabhihatastēna papāta bhuvi mūrchitaḥ || 45 ||
aṅgadō mātulau dr̥ṣṭvā patitau tu mahābalau |
abhidudrāva vēgēna kumbhamudyatakārmukam || 46 ||
tamāpatantaṁ vivyādha kumbhaḥ pañcabhirāyasaiḥ |
tribhiścānyaiḥ śitairbāṇairmātaṅgamiva tōmaraiḥ || 47 ||
sō:’ṅgadaṁ vividhairbāṇaiḥ kumbhō vivyādha vīryavān |
akuṇṭhadhārairniśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ || 48 ||
aṅgadaḥ pratividdhāṅgō vāliputrō na kampatē |
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha || 49 ||
sa pracicchēda tānsarvānbibhēda ca punaḥ śilāḥ |
kumbhakarṇātmajaḥ śrīmānvāliputrasamīritān || 50 ||
āpatantaṁ ca samprēkṣya kumbhō vānarayūthapam |
bhruvōrvivyādha bāṇābhyāmulkābhyāmiva kuñjaram || 51 ||
tasya susrāva rudhiraṁ pihitē cāsya lōcanē |
aṅgadaḥ pāṇinā nētrē pidhāya rudhirōkṣitē || 52 ||
sālamāsannamēkēna parijagrāha pāṇinā |
sampīḍya cōrasi skandhaṁ karēṇābhinivēśya ca || 53 ||
kiñcidabhyavanamyainamunmamātha yathā gajaḥ |
tamindrakētupratimaṁ vr̥kṣaṁ mandarasannibham || 54 ||
samutsr̥jantaṁ vēgēna paśyatāṁ sarvarakṣasām |
sa bibhēda śitairbāṇaiḥ saptabhiḥ kāyabhēdanaiḥ || 55 ||
aṅgadō vivyathē:’bhīkṣṇaṁ sasāda ca mumōha ca |
aṅgadaṁ vyathitaṁ dr̥ṣṭvā sīdantamiva sāgarē || 56 ||
durāsadaṁ hariśrēṣṭhaṁ rāmāyānyē nyavēdayan |
rāmastu vyathitaṁ śrutvā vāliputraṁ raṇājirē || 57 ||
vyādidēśa hariśrēṣṭhān jāmbavatpramukhāṁstataḥ |
tē tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam || 58 ||
abhipētuḥ susaṅkruddhāḥ kumbhamudyatakārmukam |
tatō drumaśilāhastāḥ kōpasaṁraktalōcanāḥ || 59 ||
rirakṣiṣantō:’bhyapatannaṅgadaṁ vānararṣabhāḥ |
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānaraḥ || 60 ||
kumbhakarṇātmajaṁ vīraṁ kruddhāḥ samabhidudruvuḥ |
samīkṣyāpatatastāṁstu vānarēndrānmahābalān || 61 ||
āvavāra śaraughēṇa nagēnēva jalāśayam |
tasya bāṇapathaṁ prāpya na śēkurativartitum || 62 ||
vānarēndrā mahātmānō vēlāmiva mahōdadhiḥ |
tāṁstu dr̥ṣṭvā harigaṇān śaravr̥ṣṭibirarditān || 63 ||
aṅgadaṁ pr̥ṣṭhataḥ kr̥tvā bhrātr̥jaṁ plavagēśvaraḥ |
abhidudrāva vēgēna sugrīvaḥ kumbhamāhavē || 64 ||
śailasānucaraṁ nāgaṁ vēgavāniva kēsarī |
utpāṭya ca mahāśailānaśvakarṇāndhavānbahūn || 65 ||
anyāṁśca vividhānvr̥kṣāṁścikṣēpa ca mahābalaḥ |
tāṁ chādayantīmākāśaṁ vr̥kṣavr̥ṣṭiṁ durāsadām || 66 ||
kumbhakarṇātmajaḥ śīghraṁ cicchēda niśitaiḥ śaraiḥ |
abhilakṣēṇa tīvrēṇa kumbhēna niśitaiḥ śaraiḥ || 67 ||
ācitāstē drumā rējuryathā ghōrāḥ śataghnayaḥ |
drumavarṣaṁ tu tacchinnaṁ dr̥ṣṭvā kumbhēna vīryavān || 68 ||
vānarādhipatiḥ śrīmānmahāsattvō na vivyathē |
nirbhidyamānaḥ sahasā sahamānaśca tān śarān || 69 ||
kumbhasya dhanurākṣipya babhañjēndradhanuṣprabham |
avaplutya tataḥ śīghraṁ kr̥tvā karma suduṣkaram || 70 ||
abravītkupitaḥ kumbhaṁ bhagnaśr̥ṅgamiva dvipam |
nikumbhāgraja vīryaṁ tē bāṇavēgavadadbhutam || 71 ||
sannatiśca prabhāvaśca tava vā rāvaṇasya vā |
prahlādabalivr̥traghnakubēravaruṇōpama || 72 ||
ēkastvamanujātō:’si pitaraṁ balavr̥ttataḥ |
tvāmēvaikaṁ mahābāhuṁ cāpahastamarindamam || 73 ||
tridaśā nātivartantē jitēndriyamivādhayaḥ |
vikramasva mahābuddhē karmāṇi mama paśyataḥ || 74 ||
varadānātpitr̥vyastē sahatē dēvadānavān |
kumbhakarṇastu vīryēṇa sahatē ca surāsurān || 75 ||
dhanuṣīndrajitastulyaḥ pratāpē rāvaṇasya ca |
tvamadya rakṣasāṁ lōkē śrēṣṭhō:’si balavīryataḥ || 76 ||
mahāvimardaṁ samarē mayā saha tavādbhutam |
adya bhūtāni paśyantu śakraśambarayōriva || 77 ||
kr̥tamapratimaṁ karma darśitaṁ cāstrakauśalam |
pātitā harivīrāśca tvayā vai bhīmavikramāḥ || 78 ||
upālambhabhayāccāpi nāsi vīra mayā hataḥ |
kr̥takarmā pariśrāntō viśrāntaḥ paśya mē balam || 79 ||
tēna sugrīvavākyēna sāvamānēna mānitaḥ |
agnērājyāhutasyēva tējastasyābhyavardhata || 80 ||
tataḥ kumbhastu sugrīvaṁ bāhubhyāṁ jagr̥hē tadā |
gajāvivāhitamadau niśvasantau muhurmuhuḥ || 81 ||
anyōnyagātragrathitau karṣantāvitarētaram |
sadhūmāṁ mukhatō jvālāṁ visr̥jantau pariśramāt || 82 ||
tayōḥ pādābhighātācca nimagnā cābhavanmahī |
vyāghūrṇitataraṅgaśca cukṣubhē varuṇālayaḥ || 83 ||
tataḥ kumbhaṁ samutkṣipya sugrīvō lavaṇāmbhasi |
pātayāmāsa vēgēna darśayannudadhēstalam || 84 ||
tataḥ kumbhanipātēna jalarāśiḥ samutthitaḥ |
vindhyamandarasaṅkāśō visasarpa samantataḥ || 85 ||
tataḥ kumbhaḥ samutpatya sugrīvamabhipatya ca |
ājaghānōrasi kruddhō vajravēgēna muṣṭinā || 86 ||
tasya carma ca pusphōṭa bahu susrāva śōṇitam |
sa ca muṣṭirmahāvēgaḥ pratijaghnē:’sthimaṇḍalē || 87 ||
tadā vēgēna tatrāsīttējaḥ prajvalitaṁ muhuḥ |
vajraniṣpēṣasañjātā jvālā mērau yathā girau || 88 ||
sa tatrābhihatastēna sugrīvō vānararṣabhaḥ |
muṣṭiṁ saṁvartayāmāsa vajrakalpaṁ mahābalaḥ || 89 ||
arciḥ sahasravikacaṁ ravimaṇḍalasaprabham |
sa muṣṭiṁ pātayāmāsa kumbhasyōrasi vīryavān || 90 ||
sa tu tēna prahārēṇa vihvalō bhr̥śatāḍitaḥ |
nipapāta tadā kumbhō gatārciriva pāvakaḥ || 91 ||
muṣṭinā:’bhihatastēna nipapātāśu rākṣasaḥ |
lōhitāṅga ivākāśāddīptaraśmiryadr̥cchayā || 92 ||
kumbhasya patatō rūpaṁ bhagnasyōrasi muṣṭinā |
babhau rudrābhipannasya yathā rūpaṁ gavāṁ patēḥ || 93 ||
tasminhatē bhīmaparākramēṇa
plavaṅgamānāmr̥ṣabhēṇa yuddhē |
mahī saśailā savanā cacāla
bhayaṁ ca rakṣāṁsyadhikaṁ vivēśa || 94 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||
yuddhakāṇḍa saptasaptatitamaḥ sargaḥ (77) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.