Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pāṇḍityaṁ paramēśvari stutividhau naivāśrayantē girāṁ
vairiñcānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē |
stōtuṁ tvāṁ pariphullanīlanalinaśyāmākṣi kāmākṣi māṁ
vācālīkurutē tathāpi nitarāṁ tvatpādasēvādaraḥ || 1 ||
tāpiñchastabakatviṣē tanubhr̥tāṁ dāridryamudrādviṣē
saṁsārākhyatamōmuṣē puraripōrvāmāṅkasīmājuṣē |
kampātīramupēyuṣē kavayatāṁ jihvākuṭīṁ jagmuṣē
viśvatrāṇapuṣē namō:’stu satataṁ tasmai parañjyōtiṣē || 2 ||
yē sandhyāruṇayanti śaṅkarajaṭākāntāracandrārbhakaṁ
sindūranti ca yē purandaravadhūsīmantasīmāntarē |
puṇyaṁ yē paripakvayanti bhajatāṁ kāñcīpurē māmamī
pāyāsuḥ paramēśvarapraṇayinīpādōdbhavāḥ pāṁsavaḥ || 3 ||
kāmāḍambarapūrayā śaśirucā kamrasmitānāṁ tviṣā
kāmārēranurāgasindhumadhikaṁ kallōlitaṁ tanvatī |
kāmākṣīti samastasajjananutā kalyāṇadātrī nr̥ṇāṁ
kāruṇyākulamānasā bhagavatī kampātaṭē jr̥mbhatē || 4 ||
kāmākṣīṇaparākramaprakaṭanaṁ sambhāvayantī dr̥śā
śyāmā kṣīrasahōdarasmitaruciprakṣālitāśāntarā |
vāmākṣījanamaulibhūṣaṇamaṇirvācāṁ parā dēvatā
kāmākṣīti vibhāti kāpi karuṇā kampātaṭinyāstaṭē || 5 ||
śyāmā kācana candrikā tribhuvanē puṇyātmanāmānanē
sīmāśūnyakavitvavarṣajananī yā kāpi kādambinī |
mārārātimanōvimōhanavidhau kācittamaḥkandalī
kāmākṣyāḥ karuṇākaṭākṣalaharī kāmāya mē kalpatām || 6 ||
prauḍhadhvāntakadambakē kumudinīpuṇyāṅkuraṁ darśayan
jyōtsnāsaṅgamanē:’pi kōkamithunaṁ miśraṁ samudbhāvayan |
kālindīlaharīdaśāṁ prakaṭayankamrāṁ nabhasyadbhutāṁ
kaścinnētramahōtsavō vijayatē kāñcīpurē śūlinaḥ || 7 ||
tandrāhīnatamālanīlasuṣamaistāruṇyalīlāgr̥haiḥ
tārānāthakiśōralāñchitakacaistāmrāravindēkṣaṇaiḥ |
mātaḥ saṁśrayatāṁ manō manasijaprāgalbhyanāḍindhamaiḥ
kampātīracarairghanastanabharaiḥ puṇyāṅkaraiḥ śāṅkaraiḥ || 8 ||
nityaṁ niścalatāmupētya marutāṁ rakṣāvidhiṁ puṣṇatī
tējassañcayapāṭavēna kiraṇānuṣṇadyutērmuṣṇatī |
kāñcīmadhyagatāpi dīptijananī viśvāntarē jr̥mbhatē
kāciccitramahō smr̥tāpi tamasāṁ nirvāpikā dīpikā || 9 ||
kāntaiḥ kēśarucāṁ cayairbhramaritaṁ mandasmitaiḥ puṣpitaṁ
kāntyā pallavitaṁ padāmburuhayōrnētratviṣā patritam |
kampātīravanāntaraṁ vidadhatī kalyāṇajanmasthalī
kāñcīmadhyamahāmaṇirvijayatē kācitkr̥pākandalī || 10 ||
rākācandrasamānakāntivadanā nākādhirājastutā
mūkānāmapi kurvatī suradhunīnīkāśavāgvaibhavam |
śrīkāñcīnagarīvihārarasikā śōkāpahantrī satām
ēkā puṇyaparamparā paśupatērākāriṇī rājatē || 11 ||
jātā śītalaśailataḥ sukr̥tināṁ dr̥śyā paraṁ dēhināṁ
lōkānāṁ kṣaṇamātrasaṁsmaraṇataḥ santāpavicchēdinī |
āścaryaṁ bahu khēlanaṁ vitanutē naiścalyamābibhratī
kampāyāstaṭasīmni kāpi taṭinī kāruṇyapāthōmayī || 12 ||
aikyaṁ yēna viracyatē haratanau dambhāvapumbhāvukē
rēkhā yatkacasīmni śēkharadaśāṁ naiśākarī gāhatē |
aunnatyaṁ muhurēti yēna sa mahānmēnāsakhaḥ sānumān
kampātīravihāriṇā saśaraṇāstēnaiva dhāmnā vayam || 13 ||
akṣṇōśca stanayōḥ śriyā śravaṇayōrbāhvōśca mūlaṁ spr̥śan
uttaṁsēna mukhēna ca pratidinaṁ druhyanpayōjanmanē |
mādhuryēṇa girāṁ gatēna mr̥dunā haṁsāṅganāṁ hrēpayan
kāñcīsīmni cakāsti kō:’pi kavitāsantānabījāṅkuraḥ || 14 ||
khaṇḍaṁ cāndramasaṁ vataṁsamaniśaṁ kāñcīpurē khēlanaṁ
kālāyaśchavitaskarīṁ tanuruciṁ karṇējapē lōcanē |
tāruṇyōṣmanakhampacaṁ stanabharaṁ jaṅghāspr̥śaṁ kuntalaṁ
bhāgyaṁ dēśikasañcitaṁ mama kadā sampādayēdambikē || 15 ||
tanvānaṁ nijakēlisaudhasaraṇiṁ naisargikīṇāṁ girāṁ
kēdāraṁ kavimallasūktilaharīsasyaśriyāṁ śāśvatam |
aṁhōvañcanacuñcu kiñcana bhajē kāñcīpurīmaṇḍanaṁ
paryāyacchavi pākaśāsanamaṇēḥ pauṣpēṣavaṁ pauruṣam || 16 ||
ālōkē mukhapaṅkajē ca dadhatī saudhākarīṁ cāturīṁ
cūḍālaṅkriyamāṇapaṅkajavanīvairāgamaprakriyā |
mugdhasmēramukhī ghanastanataṭīmūrchālamadhyāñcitā
kāñcīsīmani kāminī vijayatē kācijjaganmōhinī || 17 ||
yasminnamba bhavatkaṭākṣarajanī mandē:’pi mandasmita-
jyōtsnāsaṁsnapitā bhavatyabhimukhī taṁ pratyahō dēhinam |
drākṣāmākṣikamādhurīmadabharavrīḍākarī vaikharī
kāmākṣi svayamātanōtyabhisr̥tiṁ vāmēkṣaṇēva kṣaṇam || 18 ||
kālindījalakāntayaḥ smitarucisvarvāhinīpāthasi
prauḍhadhvāntarucaḥ sphuṭādharamahōlauhityasandhyōdayē |
maṇikyōpalakuṇḍalāṁśuśikhini vyāmiśradhūmaśriyaḥ
kalyāṇaikabhuvaḥ kaṭākṣasuṣamāḥ kāmākṣi rājanti tē || 19 ||
kalakalaraṇatkāñcī kāñcīvibhūṣaṇamālikā
kacabharalasaccandrā candrāvataṁsasadharmiṇī |
kavikulagiraḥ śrāvaṁśrāvaṁ milatpulakāṅkurā
viracitaśiraḥkampā kampātaṭē pariśōbhatē || 20 ||
sarasavacasāṁ vīcī nīcībhavanmadhumādhurī
bharitabhuvanā kīrtirmūrtirmanōbhavajitvarī |
janani manasō yōgyaṁ bhōgyaṁ nr̥ṇāṁ tava jāyatē
kathamiva vinā kāñcībhūṣē kaṭākṣataraṅgitam || 21 ||
bhramaritasaritkūlō nīlōtpalaprabhayā:’:’bhayā
natajanatamaḥkhaṇḍī tuṇḍīrasīmni vijr̥mbhatē |
acalatapasāmēkaḥ pākaḥ prasūnaśarāsana-
pratibhaṭamanōhārī nārīkulaikaśikhāmaṇiḥ || 22 ||
madhuravacasō mandasmērā mataṅgajagāminaḥ
taruṇimajuṣastāpicchābhāstamaḥparipanthinaḥ |
kucabharanatāḥ kuryurbhadraṁ kuraṅgavilōcanāḥ
kalitakaruṇāḥ kāñcībhājaḥ kapālimahōtsavāḥ || 23 ||
kamalasuṣamākakṣyārōhē vicakṣaṇavīkṣaṇāḥ
kumudasukr̥takrīḍācūḍālakuntalabandhurāḥ |
rucirarucibhistāpicchaśrīprapañcanacuñcavaḥ
puravijayinaḥ kampātīrē sphuranti manōrathāḥ || 24 ||
kalitaratayaḥ kāñcīlīlāvidhau kavimaṇḍalī-
vacanalaharīvāsantīnāṁ vasantavibhūtayaḥ |
kuśalavidhayē bhūyāsurmē kuraṅgavilōcanāḥ
kusumaviśikhārātērakṣṇāṁ kutūhalavibhramāḥ || 25 ||
kabalitatamaskāṇḍāstuṇḍīramaṇḍalamaṇḍanāḥ
sarasijavanīsantānānāmaruntudaśēkharāḥ |
nayanasaraṇērnēdīyaṁsaḥ kadā nu bhavanti mē
taruṇajaladaśyāmāḥ śambhōstapaḥphalavibhramāḥ || 26 ||
acaramamiṣuṁ dīnaṁ mīnadhvajasya mukhaśriyā
sarasijabhuvō yānaṁ mlānaṁ gatēna ca mañjunā |
tridaśasadasāmannaṁ khinnaṁ girā ca vitanvatī
tilakayati sā kampātīraṁ trilōcanasundarī || 27 ||
janani bhuvanē caṅkramyē:’haṁ kiyantamanēhasaṁ
kupuruṣakarabhraṣṭairduṣṭairdhanairudarambhariḥ |
taruṇakaruṇē tandrāśūnyē taraṅgaya lōcanē
namati mayi tē kiñcitkāñcīpurīmaṇidīpikē || 28 ||
munijanamanaḥpēṭīratnaṁ sphuratkaruṇānaṭī-
viharaṇakalāgēhaṁ kāñcīpurīmaṇibhūṣaṇam |
jagati mahatō mōhavyādhērnr̥ṇāṁ paramauṣadhaṁ
puraharadr̥śāṁ sāphalyaṁ mē puraḥ parijr̥mbhatām || 29 ||
munijanamōdhāmnē dhāmnē vacōmayajāhnavī-
himagiritaṭaprāgbhārāyākṣarāya parātmanē |
viharaṇajuṣē kāñcīdēśē mahēśvaralōcana-
tritayasarasakrīḍāsaudhāṅgaṇāya namō namaḥ || 30 ||
marakatarucāṁ pratyādēśaṁ mahēśvaracakṣuṣām
amr̥talaharīpūraṁ pāraṁ bhavākhyapayōnidhēḥ |
sucaritaphalaṁ kāñcībhājō janasya pacēlimaṁ
himaśikhariṇō vaṁśasyaikaṁ vataṁsamupāsmahē || 31 ||
praṇamanadinārambhē kampānadīsakhi tāvakē
sarasakavitōnmēṣaḥ pūṣā satāṁ samudañcitaḥ |
pratibhaṭamahāprauḍhaprōdyatkavitvakumudvatīṁ
nayati tarasā nidrāmudrāṁ nagēśvarakanyakē || 32 ||
śamitajaḍimārambhā kampātaṭīnikaṭēcarī
nihataduritastōmā sōmārdhamudritakuntalā |
phalitasumanōvāñchā pāñcāyudhī paradēvatā
saphalayatu mē nētrē gōtrēśvarapriyanandinī || 33 ||
mama tu dhiṣaṇā pīḍyā jāḍyātirēka kathaṁ tvayā
kumudasuṣamāmaitrīpātrīvataṁsitakuntalām |
jagati śamitastambhāṁ kampānadīnilayāmasau
śriyati hi galattandrā candrāvataṁsasadharmiṇīm || 34 ||
parimalaparīpākōdrēkaṁ payōmuci kāñcanē
śikhariṇi punardvaidhībhāvaṁ śaśinyaruṇātapam |
api ca janayaṅkambōrlakṣmīmanambuni kō:’pyasau
kusumadhanuṣaḥ kāñcīdēśē cakāsti parākramaḥ || 35 ||
puradamayiturvāmōtsaṅgasthalēna rasajñayā
sarasakavitābhājā kāñcīpurōdarasīmayā |
taṭaparisarairnīhārādrērvacōbhirakr̥trimaiḥ
kimiva na tulāmasmaccētō mahēśvari gāhatē || 36 ||
nayanayugalīmāsmākīnāṁ kadā nu phalēgrahīṁ
vidadhati gatau vyākurvāṇā gajēndracamatkriyām |
marakatarucō māhēśānā ghanastananamritāḥ
sukr̥tavibhavāḥ prāñcaḥ kāñcīvataṁsadhurandharāḥ || 37 ||
manasijayaśaḥpāramparyaṁ marandajharīsuvāṁ
kavikulagirāṁ kandaṁ kampānadītaṭamaṇḍanam |
madhuralalitaṁ matkaṁ cakṣurmanīṣimanōharaṁ
puravijayinaḥ sarvasvaṁ tatpuraskurutē kadā || 38 ||
śithilitatamōlīlāṁ nīlāravindavilōcanāṁ
dahanavilasatphālāṁ śrīkāmakōṭimupāsmahē |
karadhr̥talasacchūlāṁ kālāricittaharāṁ parāṁ
manasijakr̥pālīlāṁ lōlālakāmalikēkṣaṇām || 39 ||
kalālīlāśālā kavikulavacaḥkairavavanī-
śarajjyōtsnādhārā śaśadharaśiśuślāghyamukuṭī |
punītē naḥ kampāpulinataṭasauhārdataralā
kadā cakṣurmārgaṁ kanakagiridhānuṣkamahiṣī || 40 ||
namaḥ stānnamrēbhyaḥ stanagarimagarvēṇa guruṇā
dadhānēbhyaścūḍābharaṇamamr̥tasyandi śiśiram |
sadā vāstavyēbhyaḥ suvidhabhuvi kampākhyasaritē
yaśōvyāpārēbhyaḥ sukr̥tavibhavēbhyō ratipatēḥ || 41 ||
asūyantī kācinmarakatarucō nākimukuṭī-
kadambaṁ cumbantī caraṇanakhacandrāṁśupaṭalaiḥ |
tamōmudrāṁ vidrāvayatu mama kāñcīrnilayanā
harōtsaṅgaśrīmanmaṇigr̥hamahādīpakalikā || 42 ||
anādyantā kācitsujananayanānandajananī
nirundhānā kāntiṁ nijarucivilāsairjalamucām |
smarārēstāralyaṁ manasi janayantī svayamahō
galatkampā śampā parilasati kampāparisarē || 43 ||
sudhāḍiṇḍīraśrīḥ smitaruciṣu tuṇḍīraviṣayaṁ
pariṣkurvāṇāsau parihasitanīlōtpalaruciḥ |
stanābhyāmānamrā stabakayatu mē kāṅkṣitataruṁ
dr̥śāmaiśānīnāṁ sukr̥taphalapāṇḍityagarimā || 44 ||
kr̥pādhārādrōṇī kr̥paṇadhiṣaṇānāṁ praṇamatāṁ
nihantrī santāpaṁ nigamamukuṭōttaṁsakalikā |
parā kāñcīlīlāparicayavatī parvatasutā
girāṁ nīvī dēvī giriśaparatantrā vijayatē || 45 ||
kavitvaśrīkandaḥ sukr̥taparipāṭī himagirēḥ
vidhātrī viśvēṣāṁ viṣamaśaravīradhvajapaṭī |
sakhī kampānadyāḥ padahasitapāthōjayugalī
purāṇī pāyānnaḥ puramathanasāmrājyapadavī || 46 ||
daridrāṇā madhyē daradalitatāpicchasuṣamāḥ
stanābhōgaklāntāstaruṇahariṇāṅkāṅkitakacāḥ |
harādhīnā nānāvibudhamukuṭīcumbitapadāḥ
kadā kampātīrē kathaya viharāmō girisutē || 47 ||
varīvartu sthēmā tvayi mama girāṁ dēvi manasō
narīnartu prauḍhā vadanakamalē vākyalaharī |
carīcartu prajñājanani jaḍimānaḥ parajanē
sarīsartu svairaṁ janani mayi kāmākṣi karuṇā || 48 ||
kṣaṇāttē kāmākṣi bhramarasuṣamāśikṣaṇaguruḥ
kaṭākṣavyākṣēpō mama bhavatu mōkṣāya vipadām |
narīnartu svairaṁ vacanalaharī nirjarapurī-
saridvīcīnīcīkaraṇapaṭurāsyē mama sadā || 49 ||
purastānmē bhūyaḥpraśamanaparaḥ stānmama rujāṁ
pracārastē kampātaṭavihr̥tisampādini dr̥śōḥ |
imāṁ yācnāmūrīkuru sapadi dūrīkuru tamaḥ-
parīpākaṁ matkaṁ sapadi budhalōkaṁ ca naya mām || 50 ||
udañcantī kāñcīnagaranilayē tvatkaruṇayā
samr̥ddhā vāgdhāṭī parihasitamādhvī kavayatām |
upādattē mārapratibhaṭajaṭājūṭamukuṭī-
kuṭīrōllāsinyāḥ śatamakhataṭinyā jayapaṭīm || 51 ||
śriyaṁ vidyāṁ dadyājjanani namatāṁ kīrtimamitāṁ
suputrān prādattē tava jhaṭiti kāmākṣi karuṇā |
trilōkyāmādhikyaṁ tripuraparipanthipraṇayini
praṇāmastvatpādē śamitaduritē kiṁ na kurutē || 52 ||
manaḥstambhaṁ stambhaṁ gamayadupakampaṁ praṇamatāṁ
sadā lōlaṁ nīlaṁ cikurajitalōlambanikaram |
girāṁ dūraṁ smēraṁ dhr̥taśaśikiśōraṁ paśupatēḥ
dr̥śāṁ yōgyaṁ bhōgyaṁ tuhinagiribhāgyaṁ vijayatē || 53 ||
ghanaśyāmāṅkāmāntakamahiṣi kāmākṣi madhurān
dr̥śāṁ pātānētānamr̥tajalaśītānanupamān |
bhavōtpātē bhītē mayi vitara nāthē dr̥ḍhabhava-
nmanaśśōkē mūkē himagiripatākē karuṇayā || 54 ||
natānāṁ mandānāṁ bhavanigalabandhākuladhiyāṁ
mahāndhyaṁ rundhānāmabhilaṣitasantānalatikām |
carantīṁ kampāyāstaṭabhuvi savitrīṁ trijagatāṁ
smarāmastāṁ nityaṁ smaramathanajīvātukalikām || 55 ||
parā vidyā hr̥dyāśritamadanavidyā marakata-
prabhānīlā līlāparavaśitaśūlāyudhamanāḥ |
tamaḥpūraṁ dūraṁ caraṇanatapaurandarapurī-
mr̥gākṣī kāmākṣī kamalataralākṣī nayatu mē || 56 ||
ahantākhyā matkaṁ kabalayati hā hanta hariṇī
haṭhātsaṁvidrūpaṁ haramahiṣi sasyāṅkuramasau |
kaṭākṣavyākṣēpaprakaṭaharipāṣāṇapaṭalaiḥ
imāmuccairuccāṭaya jhaṭiti kāmākṣi kr̥payā || 57 ||
budhē vā mūkē vā tava patati yasmin-kṣaṇamasau
kaṭākṣaḥ kāmākṣi prakaṭajaḍimakṣōdapaṭimā |
kathaṅkāraṁ nāsmai karamukulacūḍālamukuṭā
namōvākaṁ brūyurnamuciparipanthiprabhr̥tayaḥ || 58 ||
pratīcīṁ paśyāmaḥ prakaṭarucinīvārakamaṇi-
prabhāsadhrīcīnāṁ pradalitaṣaḍādhārakamalām |
carantīṁ sauṣumnē pathi parapadēndupravigala-
tsudhārdrāṁ kāmākṣīṁ pariṇataparañjyōtirudayām || 59 ||
jambhārātiprabhr̥timukuṭīḥ pādayōḥ pīṭhayantī
gumphānvācāṁ kavijanakr̥tānsvairamārāmayantī |
śampālakṣmīṁ maṇigaṇarucāpāṭalaiḥ prāpayantī
kampātīrē kavipariṣadāṁ jr̥mbhatē bhāgyasīmā || 60 ||
candrāpīḍāṁ caturavadanāṁ cañcalāpāṅgalīlāṁ
kundasmērāṁ kucabharanatāṁ kuntalōddhūtabhr̥ṅgām |
mārārātērmadanaśikhinaṁ māṁsalaṁ dīpayantīṁ
kāmākṣīṁ tāṁ kavikulagirāṁ kalpavallīmupāsē || 61 ||
kālāmbhōdaprakarasuṣamāṁ kāntibhistirjayantī
kalyāṇānāmudayasaraṇiḥ kalpavallī kavīnām |
kandarpārēḥ priyasahacarī kalmaṣāṇāṁ nihantrī
kāñcīdēśaṁ tilakayati sā kāpi kāruṇyasīmā || 62 ||
ūrīkurvannurasijataṭē cāturīṁ bhūdharāṇāṁ
pāthōjānāṁ nayanayugalē paripanthyaṁ vitanvan |
kampātīrē viharati rucā mōghayanmēghaśailīṁ
kōkadvēṣaṁ śirasi kalayankō:’pi vidyāviśēṣaḥ || 63 ||
kāñcīlīlāparicayavatī kāpi tāpiñchalakṣmīḥ
jāḍyāraṇyē hutavahaśikhā janmabhūmiḥ kr̥pāyāḥ |
mākandaśrīrmadhurakavitācāturī kōkilānāṁ
mārgē bhūyānmama nayanayōrmānmathī kāpi vidyā || 64 ||
sēturmātarmaratakamayō bhaktibhājāṁ bhavābdhau
līlālōlā kuvalayamayī mānmathī vaijayantī |
kāñcībhūṣā paśupatidr̥śāṁ kāpi kālāñjanālī
matkaṁ duḥkhaṁ śithilayatu tē mañjulāpāṅgamālā || 65 ||
vyāvr̥ṇvānāḥ kuvalayadalaprakriyāvairamudrāṁ
vyākurvāṇā manasijamahārājasāmrājyalakṣmīm |
kāñcīlīlāvihr̥tirasikē kāṅkṣitaṁ naḥ kriyāsuḥ
bandhacchēdē tava niyamināṁ baddhadīkṣāḥ kaṭākṣāḥ || 66 ||
kālāmbhōdē śaśiruci dalaṁ kaitakaṁ darśayantī
madhyēsaudāmini madhulihāṁ mālikāṁ rājayantī |
haṁsārāvaṁ vikacakamalē mañjumullāsayantī
kampātīrē vilasati navā kāpi kāruṇyalakṣmīḥ || 67 ||
citraṁ citraṁ nijamr̥dutayā bhartsayanpallavālīṁ
puṁsāṁ kāmānbhuvi ca niyataṁ pūrayanpuṇyabhājām |
jātaḥ śailānna tu jalanidhēḥ svairasañcāraśīlaḥ
kāñcībhūṣā kalayatu śivaṁ kō:’pi cintāmaṇirmē || 68 ||
tāmrāmbhōjaṁ jaladanikaṭē tatra bandhūkapuṣpaṁ
tasminmallīkusumasuṣamāṁ tatra vīṇāninādam |
vyāvr̥nvānā sukr̥talaharī kāpi kāñcinagaryām
aiśānī sā kalayatitarāmaindrajālaṁ vilāsam || 69 ||
āhārāṁśaṁ tridaśasadasāmāśrayē cātakānām
ākāśōparyapi ca kalayannālayaṁ tuṅgamēṣām |
kampātīrē viharatitarāṁ kāmadhēnuḥ kavīnāṁ
mandasmērō madananigamaprakriyāsampradāyaḥ || 70 ||
ārdrībhūtairaviralakr̥pairāttalīlāvilāsaiḥ
āsthāpūrṇairadhikacapalairañcitāmbhōjaśilpaiḥ |
kāntairlakṣmīlalitabhavanaiḥ kāntikaivalyasāraiḥ
kāśmalyaṁ naḥ kabalayatu sā kāmakōṭī kaṭākṣaiḥ || 71 ||
ādhūnvantyai taralanayanairāṅgajīṁ vaijayantīm
ānandinyai nijapadajuṣāmāttakāñcīpurāyai |
āsmākīnaṁ hr̥dayamakhilairāgamānāṁ prapañcaiḥ
ārādhyāyai spr̥hayatitarāmādimāyai jananyai || 72 ||
dūraṁ vācāṁ tridaśasadasāṁ duḥkhasindhōstaritraṁ
mōhakṣvēlakṣitiruhavanē krūradhāraṁ kuṭhāram |
kampātīrapraṇayi kavibhirvarṇitōdyaccaritraṁ
śāntyai sēvē sakalavipadāṁ śāṅkaraṁ tatkalatram || 73 ||
khaṇḍīkr̥tya prakr̥tikuṭilaṁ kalmaṣaṁ prātibhaśrī-
śuṇḍīratvaṁ nijapadajuṣāṁ śūnyatandraṁ diśantī |
tuṇḍīrākhyai mahati viṣayē svarṇavr̥ṣṭipradātrī
caṇḍī dēvī kalayati ratiṁ candracūḍālacūḍē || 74 ||
yēna khyātō bhavati sa gr̥hī pūruṣō mērudhanvā
yaddr̥kkōṇē madananigamaprābhavaṁ bōbhavīti |
yatprītyaiva trijagadadhipō jr̥mbhatē kimpacānaḥ
kampātīrē sa jayati mahānkaścidōjōviśēṣaḥ || 75 ||
dhanyā dhanyā gatiriha girāṁ dēvi kāmākṣi yanmē
nindyāṁ bhindyātsapadi jaḍatāṁ kalmaṣādunmiṣantīm |
sādhvī mādhvīrasamadhuratābhañjinī mañjurītiḥ
vāṇīvēṇī jhaṭiti vr̥ṇutātsvardhunīspardhinī mām || 76 ||
yasyā vāṭī hr̥dayakamalaṁ kausumī yōgabhājāṁ
yasyāḥ pīṭhī satataśiśirā śīkarairmākarandaiḥ |
yasyāḥ pēṭī śrutiparicalanmauliratnasya kāñcī
sā mē sōmābharaṇamahiṣī sādhayētkāṅkṣitāni || 77 ||
ēkā mātā sakalajagatāmīyuṣī dhyānamudrām
ēkāmrādhīśvaracaraṇayōrēkatānāṁ samindhē |
tāṭaṅkōdyanmaṇigaṇarucā tāmrakarṇapradēśā
tāruṇyaśrīstabakitatanustāpasī kāpi bālā || 78 ||
dantādantiprakaṭanakarī dantibhirmandayānaiḥ
mandārāṇāṁ madapariṇatiṁ mathnatī mandahāsaiḥ |
aṅkūrābhyāṁ manasijatarōraṅkitōrāḥ kucābhyā-
mantaḥkāñci sphurati jagatāmādimā kāpi mātā || 79 ||
triyambakakuṭumbinīṁ tripurasundarīmindirāṁ
pulindapatisundarīṁ tripurabhairavīṁ bhāratīm |
mataṅgakulanāyikāṁ mahiṣamardanīṁ mātr̥kāṁ
bhaṇanti vibudhōttamā vihr̥timēva kāmākṣi tē || 80 ||
mahāmunimanōnaṭī mahitaramyakampātaṭī-
kuṭīrakavihāriṇī kuṭilabōdhasaṁhāriṇī |
sadā bhavatu kāminī sakaladēhināṁ svāminī
kr̥pātiśayakiṅkarī mama vibhūtayē śāṅkarī || 81 ||
jaḍāḥ prakr̥tinirdhanā janavilōcanāruntudā
narā janani vīkṣaṇaṁ kṣaṇamavāpya kāmākṣi tē |
vacassu madhumādhurīṁ prakaṭayanti paurandarī-
vibhūtiṣu viḍambanāṁ vapuṣi mānmathīṁ prakriyām || 82 ||
ghanastanataṭasphuṭasphuritakañculīcañcalī-
kr̥tatripuraśāsanā sujanaśīlitōpāsanā |
dr̥śōḥ saraṇimaśnutē mama kadā nu kāñcīpurē
parā paramayōgināṁ manasi citkalā puṣkalā || 83 ||
kavīndrahr̥dayēcarī parigr̥hītakāñcīpurī
nirūḍhakaruṇājharī nikhilalōkarakṣākarī |
manaḥpathadavīyasī madanaśāsanaprēyasī
mahāguṇagarīyasī mama dr̥śō:’stu nēdīyasī || 84 ||
dhanēna na ramāmahē khalajanānna sēvāmahē
na cāpalamayāmahē bhavabhayānna dūyāmahē |
sthirāṁ tanumahētarāṁ manasi kiṁ ca kāñcīrata-
smarāntakakuṭumbinīcaraṇapallavōpāsanām || 85 ||
surāḥ parijanā vapurmanasijāya vairāyatē
triviṣṭapanitambinīkucataṭī ca kēlīgiriḥ |
giraḥ surabhayō vayastaruṇimā daridrasya vā
kaṭākṣasaraṇau kṣaṇaṁ nipatitasya kāmākṣi tē || 86 ||
pavitraya jagattrayīvibudhabōdhajīvātubhiḥ
puratrayavimardinaḥ pulakakañculīdāyibhiḥ |
bhavakṣayavicakṣaṇairvyasanamōkṣaṇairvīkṣaṇaiḥ
nirakṣaraśirōmaṇiṁ karuṇayaiva kāmākṣi mām || 87 ||
kadā kalitakhēlanāḥ karuṇayaiva kāñcīpurē
kalāyamukulatviṣaḥ śubhakadambapūrṇāṅkurāḥ |
payōdharabharālasāḥ kavijanēṣu tē bandhurāḥ
pacēlimakr̥pārasā paripatanti mārgē dr̥śōḥ || 88 ||
aśōdhyamacalōdbhavaṁ hr̥dayanandanaṁ dēhinām
anarghamadhikāñci tatkimapi ratnamuddyōtatē |
anēna samalaṅkr̥tā jayati śaṅkarāṅkasthalī
kadāsya mama mānasaṁ vrajati pēṭikāvibhramam || 89 ||
parāmr̥tajharīplutā jayati nityamantaścarī
bhuvāmapi bahiścarī paramasaṁvidēkātmikā |
mahadbhiraparōkṣitā satatamēva kāñcīpurē
mamānvahamahaṁmatirmanasi bhātu māhēśvarī || 90 ||
tamōvipinadhāvinaṁ satatamēva kāñcīpurē
vihārarasikā parā paramasaṁvidurvīruhē |
kaṭākṣanigalairdr̥ḍhaṁ hr̥dayaduṣṭadantāvalaṁ
ciraṁ nayatu māmakaṁ tripuravairisīmantinī || 91 ||
tvamēva sati caṇḍikā tvamasi dēvi cāmuṇḍikā
tvamēva paramātr̥kā tvamapi yōginīrūpiṇī |
tvamēva kila śāmbhavī tvamasi kāmakōṭī jayā
tvamēva vijayā tvayi trijagadamba kiṁ brūmahē || 92 ||
parē janani pārvati praṇatapālini prātibha-
pradātri paramēśvari trijagadāśritē śāśvatē |
triyambakakuṭumbini tripadasaṅgini trīkṣaṇē
triśaktimayi vīkṣaṇaṁ mayi nidhēhi kāmākṣi tē || 93 ||
manōmadhukarōtsavaṁ vidadhatī manīṣājuṣāṁ
svayamprabhavavaikharīvipinavīthikālambinī |
ahō śiśiritā kr̥pāmadhurasēna kampātaṭē
carācaravidhāyinī calati kāpi cinmañjarī || 94 ||
kalāvati kalābhr̥tō mukuṭasīmni līlāvati
spr̥hāvati mahēśvarē bhuvanamōhanē bhāsvati |
prabhāvati ramē sadā mahitarūpaśōbhāvati
tvarāvati parē satāṁ gurukr̥pāmbudhārāvati || 95 ||
tvayaiva jagadambayā bhuvanamaṇḍalaṁ sūyatē
tvayaiva karuṇārdrayā tadapi rakṣaṇaṁ nīyatē |
tvayaiva kharakōpayā nayanapāvakē hūyatē
tvayaiva kila nityayā jagati santataṁ sthīyatē || 96 ||
carācarajaganmayīṁ sakalahr̥nmayīṁ cinmayīṁ
guṇatrayamayīṁ jagattrayamayīṁ tridhāmāmayīm |
parāparamayīṁ sadā daśadiśāṁ niśāharmayīṁ
parāṁ satatasanmayīṁ paramacinmayīṁ śīlayē || 97 ||
jaya jagadambikē harakuṭumbini vaktrarucā
jitaśaradambujē ghanaviḍambini kēśarucā |
paramavalambanaṁ kuru sadā pararūpadharē
mama gatasaṁvidō jaḍimaḍambaratāṇḍavinaḥ || 98 ||
bhuvanajanani bhūṣābhūtacandrē namastē
kaluṣaśamani kampātīragēhē namastē |
nikhilanigamavēdyē nityarūpē namastē
paraśivamayi pāśacchēdahastē namastē || 99 ||
kvaṇatkāñcī kāñcīpuramaṇivipañcīlayajharī-
śiraḥkampā kampāvasatiranukampājalanidhiḥ |
ghanaśyāmā śyāmā kaṭhinakucasīmā manasi mē
mr̥gākṣī kāmākṣī haranaṭanasākṣī viharatāt || 100 ||
samaravijayakōṭī sādhakānandadhāṭī
mr̥duguṇaparipēṭī mukhyakādambavāṭī |
muninutaparipāṭī mōhitājāṇḍakōṭī
paramaśivavadhūṭī pātu māṁ kāmakōṭī || 101 ||
imaṁ paravarapradaṁ prakr̥tipēśalaṁ pāvanaṁ
parāparacidākr̥tiprakaṭanapradīpāyitam |
stavaṁ paṭhati nityadā manasi bhāvayannambikāṁ
japairalamalaṁ makhairadhikadēhasaṁśōṣaṇaiḥ || 102 ||
mūkapañcaśati – kaṭākṣaśatakam(4) >>
See mūkapañcaśati for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.