Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
yē śāstravidhimutsr̥jya yajantē śraddhayānvitāḥ |
tēṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāhō rajastamaḥ || 1 ||
śrībhagavānuvāca |
trividhā bhavati śraddhā dēhināṁ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī cēti tāṁ śr̥ṇu || 2 ||
sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayō:’yaṁ puruṣō yō yacchraddhaḥ sa ēva saḥ || 3 ||
yajantē sāttvikā dēvān yakṣarakṣāṁsi rājasāḥ |
prētān bhūtagaṇāṁścānyē yajantē tāmasā janāḥ || 4 ||
aśāstravihitaṁ ghōraṁ tapyantē yē tapō janāḥ |
dambhāhaṅkārasamyuktāḥ kāmarāgabalānvitāḥ || 5 ||
karṣayantaḥ śarīrasthaṁ bhūtagrāmamacētasaḥ |
māṁ caivāntaḥśarīrasthaṁ tān viddhyāsuraniścayān || 6 ||
āhārastvapi sarvasya trividhō bhavati priyaḥ |
yajñastapastathā dānaṁ tēṣāṁ bhēdamimaṁ śr̥ṇu || 7 ||
āyuḥsattvabalārōgyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hr̥dyā āhārāḥ sāttvikapriyāḥ || 8 ||
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ || 9 ||
yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat |
ucchiṣṭamapi cāmēdhyaṁ bhōjanaṁ tāmasapriyam || 10 ||
aphalākāṅkṣibhiryajñō vidhidr̥ṣṭō ya ijyatē |
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ || 11 ||
abhisandhāya tu phalaṁ dambhārthamapi caiva yat |
ijyatē bharataśrēṣṭha taṁ yajñaṁ viddhi rājasam || 12 ||
vidhihīnamasr̥ṣṭānnaṁ mantrahīnamadakṣiṇam |
śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣatē || 13 ||
dēvadvijaguruprājñapūjanaṁ śaucamārjavam |
brahmacaryamahiṁsā ca śārīraṁ tapa ucyatē || 14 ||
anudvēgakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat |
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyatē || 15 ||
manaḥ prasādaḥ saumyatvaṁ maunamātmavinigrahaḥ |
bhāvasaṁśuddhirityētat tapō mānasamucyatē || 16 ||
śraddhayā parayā taptaṁ tapastat trividhaṁ naraiḥ |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṁ paricakṣatē || 17 ||
satkāramānapūjārthaṁ tapō dambhēna caiva yat |
kriyatē tadiha prōktaṁ rājasaṁ calamadhruvam || 18 ||
mūḍhagrāhēṇātmanō yat pīḍayā kriyatē tapaḥ |
parasyōtsādanārthaṁ vā tat tāmasamudāhr̥tam || 19 ||
dātavyamiti yaddānaṁ dīyatē:’nupakāriṇē |
dēśē kālē ca pātrē ca taddānaṁ sāttvikaṁ smr̥tam || 20 ||
yattu pratyupakārārthaṁ phalamuddiśya vā punaḥ |
dīyatē ca parikliṣṭaṁ taddānaṁ rājasaṁ smr̥tam || 21 ||
adēśakālē yaddānamapātrēbhyaśca dīyatē |
asatkr̥tamavajñātaṁ tat tāmasamudāhr̥tam || 22 ||
ōṁ tatsaditi nirdēśō brahmaṇastrividhaḥ smr̥taḥ |
brāhmaṇāstēna vēdāśca yajñāśca vihitāḥ purā || 23 ||
tasmādōmityudāhr̥tya yajñadānatapaḥkriyāḥ |
pravartantē vidhānōktāḥ satataṁ brahmavādinām || 24 ||
tadityanabhisandhāya phalaṁ yajñatapaḥkriyāḥ |
dānakriyāśca vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ || 25 ||
sadbhāvē sādhubhāvē ca sadityētat prayujyatē |
praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē || 26 ||
yajñē tapasi dānē ca sthitiḥ saditi cōcyatē |
karma caiva tadarthīyaṁ sadityēvābhidhīyatē || 27 ||
aśraddhayā hutaṁ dattaṁ tapastaptaṁ kr̥taṁ ca yat |
asadityucyatē pārtha na ca tat prētya nō iha || 28 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē śraddhātrayavibhāgayōgō nāma saptadaśō:’dhyāyaḥ || 17 ||
aṣṭādaśō:’dhyāyaḥ – mōkṣasannyāsayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.