Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāśvāsanam ||
bhartāraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam |
vilalāpa bhr̥śaṁ sītā karuṇaṁ śōkakarśitā || 1 ||
ūcurlakṣaṇinō yē māṁ putriṇyavidhavēti ca |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 2 ||
yajvanō mahiṣīṁ yē māmūcuḥ patnīṁ ca satriṇaḥ |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 3 ||
ūcuḥ saṁśravaṇē yē māṁ dvijāḥ kārtāntikāḥ śubhām |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 4 ||
vīrapārthivapatnī tvaṁ yē dhanyēti ca māṁ viduḥ |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 5 ||
imāni khalu padmāni pādayōryaiḥ kila striyaḥ |
ādhirājyē:’bhiṣicyantē narēndraiḥ patibhiḥ saha || 6 ||
vaidhavyaṁ yānti yairnāryō lakṣaṇairbhāgyadurlabhāḥ |
nātmanastāni paśyāmi paśyantī hatalakṣaṇā || 7 ||
satyanāmāni padmāni strīṇāmuktāni lakṣaṇaiḥ |
tānyadya nihatē rāmē vitathāni bhavanti mē || 8 ||
kēśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṅgatē mama |
vr̥ttē cārōmaśē jaṅghē dantāścāviralā mama || 9 ||
śaṅkhē nētrē karau pādau gulphāvūrū ca mē citau |
anuvr̥ttanakhāḥ snigdhāḥ samāścāṅgulayō mama || 10 ||
stanau cāviralau pīnau mamēmau magnacūcukau |
magnā cōtsaṅginī nābhiḥ pārśvōraskāśca mē citāḥ || 11 ||
mama varṇō maṇinibhō mr̥dūnyaṅgaruhāṇi ca |
pratiṣṭhitāṁ dvādaśabhirmāmūcuḥ śubhalakṣaṇām || 12 ||
samagrayavamacchidraṁ pāṇipādaṁ ca varṇavat |
mandasmitētyēva ca māṁ kanyālakṣaṇinō dvijāḥ || 13 ||
ādhirājyē:’bhiṣēkō mē brāhmaṇaiḥ patinā saha |
kr̥tāntakuśalairuktaṁ tatsarvaṁ vitathīkr̥tam || 14 ||
śōdhayitvā janasthānaṁ pravr̥ttimupalabhya ca |
tīrtvā sāgaramakṣōbhyaṁ bhrātarau gōṣpadē hatau || 15 ||
nanu vāruṇamāgnēyamaindraṁ vāyavyamēva ca |
astraṁ brahmaśiraścaiva rāghavau pratyapadyatām || 16 ||
adr̥śyamānēna raṇē māyayā vāsavōpamau |
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau || 17 ||
na hi dr̥ṣṭipathaṁ prāpya rāghavasya raṇē ripuḥ |
jīvanprati nivartēta yadyapi syānmanōjavaḥ || 18 ||
na kālasyātibhārō:’sti kr̥tāntaśca sudurjayaḥ |
yatra rāmaḥ saha bhrātrā śētē yudhi nipātitaḥ || 19 ||
na śōcāmi tathā rāmaṁ lakṣmaṇaṁ ca mahābalam |
nātmānaṁ jananīṁ vā:’pi yathā śvaśrūṁ tapasvinīm || 20 ||
sā:’nucintayatē nityaṁ samāptavratamāgatam |
kadā drakṣyāmi sītāṁ ca lakṣmaṇaṁ ca sarāghavam || 21 ||
paridēvayamānāṁ tāṁ rākṣasī trijaṭābravīt |
mā viṣādaṁ kr̥thā dēvi bhartā:’yaṁ tava jīvati || 22 ||
kāraṇāni ca vakṣyāmi mahānti sadr̥śāni ca |
yathēmau jīvatō dēvi bhrātarau rāmalakṣmaṇau || 23 ||
na hi kōpaparītāni harṣaparyutsukāni ca |
bhavanti yudhi yōdhānāṁ mukhāni nihatē patau || 24 ||
idaṁ vimānaṁ vaidēhi puṣpakaṁ nāma nāmataḥ |
divyaṁ tvāṁ dhārayēnnaivaṁ yadyētau gatajīvitau || 25 ||
hatavīrapradhānā hi hatōtsāhā nirudyamā |
sēnā bhramati saṅkhyēṣu hatakarṇēva naurjalē || 26 ||
iyaṁ punarasambhrāntā nirudvignā tarasvinī |
sēnā rakṣati kākutsthau mayā prītyā nivēditau || 27 ||
sā tvaṁ bhava suvisrabdhā anumānaiḥ sukhōdayaiḥ |
ahatau paśya kākutsthau snēhādētadbravīmi tē || 28 ||
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
cāritrasukhaśīlatvātpraviṣṭāsi manō mama || 29 ||
nēmau śakyau raṇē jētuṁ sēndrairapi surāsuraiḥ |
tādr̥śaṁ darśanaṁ dr̥ṣṭvā mayā cāvēditaṁ tava || 30 ||
idaṁ ca sumahaccihnaṁ śanaiḥ paśyasva maithili |
niḥsañjñāvapyubhāvētau naiva lakṣmīrviyujyatē || 31 ||
prāyēṇa gatasattvānāṁ puruṣāṇāṁ gatāyuṣām |
dr̥śyamānēṣu vaktrēṣu paraṁ bhavati vaikr̥tam || 32 ||
tyaja śōkaṁ ca mōhaṁ ca duḥkhaṁ ca janakātmajē |
rāmalakṣmaṇayōrarthē nādya śakyamajīvitum || 33 ||
śrutvā tu vacanaṁ tasyāḥ sītā surasutōpamā |
kr̥tāñjaliruvācēdamēvamastviti maithilī || 34 ||
vimānaṁ puṣpakaṁ tattu sannivartya manōjavam |
dīnā trijaṭayā sītā laṅkāmēva pravēśitā || 35 ||
tatastrijaṭayā sārdhaṁ puṣpakādavaruhya sā |
aśōkavanikāmēva rākṣasībhiḥ pravēśitā || 36 ||
praviśya sītā bahuvr̥kṣaṣaṇḍāṁ
tāṁ rākṣasēndrasya vihārabhūmim |
samprēkṣya sañcintya ca rājaputrau
paraṁ viṣādaṁ samupājagāma || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
yuddhakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.