Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathavilāpaḥ ||
atadarhaṁ mahārājaṁ śayānamatathōcitam |
yayātimiva puṇyāntē dēvalōkātparicyutam || 1 ||
anartharūpā siddhārthā hyabhītā bhayadarśinī |
punarākārayāmāsa tamēva varamaṅganā || 2 ||
tvaṁ katthasē mahārāja satyavādī dr̥ḍhavrataḥ |
mama cēmaṁ varaṁ kasmādvidhārayitumicchasi || 3 ||
ēvamuktastu kaikēyyā rājā daśarathastadā |
pratyuvāca tataḥ kruddhō muhūrtaṁ vihvalanniva || 4 ||
mr̥tē mayi gatē rāmē vanaṁ manujapuṅgavē |
hantānāryē mamāmitrē sakāmā sukhinī bhava || 5 ||
svargē:’pi khalu rāmasya kuśalaṁ daivatairaham |
pratyādēśādabhihitaṁ dhārayiṣyē kathaṁ bata || 6 ||
kaikēyyāḥ priyakāmēna rāmaḥ pravrājitō mayā |
yadi satyaṁ bravīmyētattadasatyaṁ bhaviṣyati || 7 ||
aputrēṇa mayā putraḥ śramēṇa mahatā mahān |
rāmō labdhō mahābāhuḥ sa kathaṁ tyajyatē mayā || 8 ||
śūraśca kr̥tavidyaśca jitakrōdhaḥ kṣamāparaḥ |
kathaṁ kamalapatrākṣō mayā rāmō vivāsyatē || 9 ||
kathamindīvaraśyāmaṁ dīrghabāhuṁ mahābalam |
abhirāmamahaṁ rāmaṁ prēṣayiṣyāmi daṇḍakān || 10 ||
sukhānāmucitasyaiva duḥkhairanucitasya ca |
duḥkhaṁ nāmānupaśyēyaṁ kathaṁ rāmasya dhīmataḥ || 11 ||
yadi duḥkhamakr̥tvā:’dya mama saṅkramaṇaṁ bhavēt |
aduḥkhārhasya rāmasya tataḥ sukhamavāpnuyām || 12 ||
nr̥śaṁsē pāpasaṅkalpē rāmaṁ satyaparākramam |
kiṁ vipriyēṇa kaikēyi priyaṁ yōjayasē mama || 13 ||
akīrtiratulā lōkē dhruvaḥ paribhavaśca mē |
tathā vilapatastasya paribhramitacētasaḥ || 14 ||
astamabhyagamatsūryō rajanī cābhyavartata |
sā triyāmā tathā:’:’rtasya candramaṇḍalamaṇḍitā || 15 ||
rājñō vilapamānasya na vyabhāsata śarvarī |
tathaivōṣṇaṁ viniśvasya vr̥ddhō daśarathō nr̥paḥ || 16 ||
vilalāpārtavadduḥkhaṁ gaganāsaktalōcanaḥ |
na prabhātaṁ tayēcchāmi niśē nakṣatrabhūṣaṇē || 17 ||
kriyatāṁ mē dayā bhadrē mayā:’yaṁ racitō:’ñjaliḥ |
athavā gamyatāṁ śīghraṁ nāhamicchāmi nirghr̥ṇām || 18 ||
nr̥śaṁsāṁ kēkayīṁ draṣṭuṁ yatkr̥tē vyasanaṁ mahat |
ēvamuktvā tatō rājā kaikēyīṁ samyatāñjaliḥ || 19 ||
prasādayāmāsa punaḥ kaikēyīṁ cēdamabravīt |
sādhuvr̥ttasya dīnasya tvadgatasya gatāyuṣaḥ || 20 ||
prasādaḥ kriyatāṁ dēvi bhadrē rājñō viśēṣataḥ |
śūnyē na khalu suśrōṇi mayēdaṁ samudāhr̥tam || 21 ||
kuru sādhu prasādaṁ mē bālē sahr̥dayā hyasi |
prasīda dēvi rāmō mē tvaddattaṁ rājyamavyayam || 22 ||
labhatāmasitāpāṅgē yaśaḥ paramavāpnuhi |
mama rāmasya lōkasya gurūṇāṁ bharatasya ca |
priyamētadguruśrōṇi kuru cārumukhēkṣaṇē || 23 ||
viśuddhabhāvasya hi duṣṭabhāvā
tāmrēkṣaṇasyāśrukalasya rājñaḥ |
śrutvā vicitraṁ karuṇaṁ vilāpaṁ
bharturnr̥śaṁsā na cakāra vākyam || 24 ||
tataḥ sa rājā punarēva mūrchitaḥ
priyāmaduṣṭāṁ pratikūlabhāṣiṇīm |
samīkṣya putrasya vivāsanaṁ prati
kṣitau visañjñō nipapāta duḥkhitaḥ || 25 ||
itīva rājñō vyathitasya sā niśā
jagāma ghōraṁ śvasatō manasvinaḥ |
vibōdhyamānaḥ pratibōdhanaṁ tadā
nivārayāmāsa sa rājasattamaḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōdaśaḥ sargaḥ || 13 ||
ayōdhyākāṇḍa caturdaśaḥ sargaḥ (14) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.