Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| varadvayanirbandhaḥ ||
taṁ manmathaśarairviddhaṁ kāmavēgavaśānugam |
uvāca pr̥thivīpālaṁ kaikēyī dāruṇaṁ vacaḥ || 1 ||
nāsmi viprakr̥tādēva kēnacinnāvamānitā |
abhiprāyastu mē kaścittamicchāmi tvayā kr̥tam || 2 ||
pratijñāṁ pratijānīṣva yadi tvaṁ kartumicchasi |
atha tadvyāhariṣyāmi yadabhiprārthitaṁ mayā || 3 ||
tāmuvāca mahātējāḥ kaikēyīmīṣadutsmitaḥ |
kāmī hastēna saṅgr̥hya mūrdhajēṣu śucismitām || 4 ||
avaliptē na jānāsi tvattaḥ priyatarō mama |
manujō manujavyāghrādrāmādanyō na vidyatē || 5 ||
tēnājayyēna mukhyēna rāghavēṇa mahātmanā |
śapē tē jīvanārhēṇa brūhi yanmanasēcchasi || 6 ||
yaṁ muhūrtamapaśyaṁstu na jīvēyamahaṁ dhruvam |
tēna rāmēṇa kaikēyi śapē tē vacanakriyām || 7 ||
ātmanā vātmajaiścānyairvr̥ṇēyaṁ manujarṣabham |
tēna rāmēṇa kaikēyi śapē tē vacanakriyām || 8 ||
bhadrē hr̥dayamapyētadanumr̥śyōddharasva mē |
ētatsamīkṣya kaikēyi brūhi yatsādhu manyasē || 9 ||
balamātmani paśyantī na māṁ śaṅkitumarhasi |
kariṣyāmi tava prītiṁ sukr̥tēnāpi tē śapē || 10 ||
sā tadarthamanā dēvī tamabhiprāyamāgatam |
nirmādhyasthyācca harṣācca babhāṣē durvacaṁ vacaḥ || 11 ||
tēna vākyēna saṁhr̥ṣṭā tamabhiprāyamāgatam |
vyājahāra mahāghōramabhyāgatamivāntakam || 12 ||
yathā kramēṇa śapasi varaṁ mama dadāsi ca |
tacchr̥ṇvantu trayastriṁśaddēvāḥ sāgnipurōgamāḥ || 13 ||
candrādityau nabhaścaiva grahā rātryahanī diśaḥ |
jagacca pr̥thivī cēyaṁ sagandharvā sarākṣasā || 14 ||
niśācarāṇi bhūtāni gr̥hēṣu gr̥hadēvatāḥ |
yāni cānyāni bhūtāni jānīyurbhāṣitaṁ tava || 15 ||
satyasandhō mahātējāḥ dharmajñaḥ susamāhitaḥ |
varaṁ mama dadātyēṣa tanmē śr̥ṇvantu dēvatāḥ || 16 ||
iti dēvī mahēṣvāsaṁ parigr̥hyābhiśasya ca |
tataḥ paramuvācēdaṁ varadaṁ kāmamōhitam || 17 ||
smara rājanpurā vr̥ttaṁ tasmin daivāsurē raṇē |
tatra cācyāvayacchatrustava jīvitamantarā || 18 ||
tatra cāpi mayā dēva yattvaṁ samabhirakṣitaḥ |
jāgratyā yatamānāyāstatō mē prādadā varau || 19 ||
tau tu dattau varau dēva nikṣēpau mr̥gayāmyaham |
tathaiva pr̥thivīpāla sakāśē satyasaṅgara || 20 ||
tatpratiśrutya dharmēṇa na cēddāsyasi mē varam |
adyaiva hi prahāsyāmi jīvitaṁ tvadvimānitā || 21 ||
vāṅmātrēṇa tadā rājā kaikēyyā svavaśē kr̥taḥ |
pracaskanda vināśāya pāśaṁ mr̥ga ivātmanaḥ || 22 ||
tataḥ paramuvācēdaṁ varadaṁ kāmamōhitam |
varau yau mē tvayā dēva tadā dattau mahīpatē || 23 ||
tau tāvadahamadyaiva vakṣyāmi śr̥ṇu mē vacaḥ |
abhiṣēkasamārambhō rāghavasyōpakalpitaḥ || 24 ||
anēnaivābhiṣēkēṇa bharatō mē:’bhiṣēcyatām |
yō dvitīyō varō dēva dattaḥ prītēna mē tvayā || 25 ||
tadā daivāsurē yuddhē tasya kālō:’yamāgataḥ |
nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ || 26 ||
cīrājinajaṭādhārī rāmō bhavatu tāpasaḥ |
bharatō bhajatāmadya yauvarājyamakaṇṭakam || 27 ||
ēṣa mē paramaḥ kāmō dattamēva varaṁ vr̥ṇē |
adya caiva hi paśyēyaṁ prayāntaṁ rāghavaṁ vanam || 28 ||
sa rājarājō bhava satyasaṅgaraḥ
kulaṁ ca śīlaṁ ca hi rakṣa janma ca |
paratravāsē hi vadantyanuttamaṁ
tapōdhanāḥ satyavacō hitaṁ nr̥ṇām || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkādaśaḥ sargaḥ || 11 ||
ayōdhyākāṇḍa dvādaśaḥ sargaḥ (12) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.