Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ayōdhyāpravēśaḥ ||
gatē rāmē praśāntātmā rāmō dāśarathirdhanuḥ |
varuṇāyāpramēyāya dadau hastē sasāyakam || 1 ||
abhivādya tatō rāmō vasiṣṭhapramukhānr̥ṣīn |
pitaraṁ vihvalaṁ dr̥ṣṭvā prōvāca raghunandanaḥ || 2 ||
jāmadagnyō gatō rāmaḥ prayātu caturaṅgiṇī |
ayōdhyābhimukhī sēnā tvayā nāthēna pālitā || 3 ||
rāmasya vacanaṁ śrutvā rājā daśarathaḥ sutam |
bāhubhyāṁ sampariṣvajya mūrdhni cāghrāya rāghavam || 4 ||
gatō rāma iti śrutvā hr̥ṣṭaḥ pramuditō nr̥paḥ |
punarjātaṁ tadā mēnē putramātmānamēva ca || 5 ||
cōdayāmāsa tāṁ sēnāṁ jagāmāśu tataḥ purīm |
patākādhvajinīṁ ramyāṁ jayōdghuṣṭanināditām || 6 || [tūrya]
siktarājapathāṁ ramyāṁ prakīrṇakusumōtkarām |
rājapravēśasumukhaiḥ paurairmaṅgalavādibhiḥ || 7 ||
sampūrṇāṁ prāviśadrājā janaughaiḥ samalaṅkr̥tām |
pauraiḥ pratyudgatō dūraṁ dvijaiśca puravāsibhiḥ || 8 ||
putrairanugataḥ śrīmān śrīmadbhiśca mahāyaśāḥ |
pravivēśa gr̥haṁ rājā himavatsadr̥śaṁ priyam || 9 ||
nananda sajanō rājā gr̥hē kāmaiḥ supūjitaḥ |
kausalyā ca sumitrā ca kaikēyī ca sumadhyamā || 10 ||
vadhūpratigrahē yuktā yāścānyā rājayōṣitaḥ |
tataḥ sītāṁ mahābhāgāmūrmilāṁ ca yaśasvinīm || 11 ||
kuśadhvajasutē cōbhē jagr̥hurnr̥papatnayaḥ |
maṅgalālēpanaiścaiva śōbhitāḥ kṣaumavāsasaḥ || 12 ||
dēvatāyatanānyāśu sarvāstāḥ pratyapūjayan |
abhivādyābhivādyāṁśca sarvā rājasutāstadā || 13 ||
rēmirē muditāḥ sarvā bhartr̥bhiḥ sahitā rahaḥ |
kr̥tadārāḥ kr̥tāstrāśca sadhanāḥ sasuhr̥jjanāḥ || 14 ||
śuśrūṣamāṇāḥ pitaraṁ vartayanti nararṣabhāḥ |
kasyacittvatha kālasya rājā daśarathaḥ sutam || 15 ||
bharataṁ kēkayīputramabravīdraghunandanaḥ |
ayaṁ kēkayarājasya putrō vasati putraka || 16 ||
tvāṁ nētumāgatō vīra yudhājinmātulastava |
śrutvā daśarathasyaitadbharataḥ kaikayīsutaḥ || 17 ||
gamanāyābhicakrāma śatrughnasahitastadā |
āpr̥cchya pitaraṁ śūrō rāmaṁ cākliṣṭakāriṇam || 18 ||
mātr̥̄ścāpi naraśrēṣṭhaḥ śatrughnasahitō yayau |
gatē ca bharatē rāmō lakṣmaṇaśca mahābalaḥ || 19 ||
pitaraṁ dēvasaṅkāśaṁ pūjayāmāsatustadā |
piturājñāṁ puraskr̥tya paurakāryāṇi sarvaśaḥ || 20 ||
cakāra rāmō dharmātmā priyāṇi ca hitāni ca |
mātr̥bhyō mātr̥kāryāṇi rāmaḥ paramayantritaḥ || 21 || [kr̥tvā]
gurūṇāṁ gurukāryāṇi kālē kālē:’nvavaikṣata | [cakāra ha]
ēvaṁ daśarathaḥ prītō brāhmaṇā naigamāstadā || 22 ||
rāmasya śīlavr̥ttēna sarvē viṣayavāsinaḥ |
tēṣāmatiyaśā lōkē rāmaḥ satyaparākramaḥ || 23 ||
svayambhūriva bhūtānāṁ babhūva guṇavattaraḥ |
rāmastu sītayā sārdhaṁ vijahāra bahūnr̥tūn || 24 ||
priyā tu sītā rāmasya dārāḥ pitr̥kr̥tā iti |
manasvī tadgatamanā nityaṁ hr̥di samarpitaḥ || 25 ||
guṇādrūpaguṇāccāpi prītirbhūyō:’bhyavardhata |
tasyāśca bhartā dviguṇaṁ hr̥dayē parivartatē || 26 ||
antarjātamapi vyaktamākhyāti hr̥dayaṁ hr̥dā |
tasya bhūyō viśēṣēṇa maithilī janakātmajā |
dēvatābhiḥ samā rūpē sītā śrīriva rūpiṇī || 27 ||
tayā sa rājarṣisutō:’bhirāmayā
samēyivānuttamarājakanyayā |
atīva rāmaḥ śuśubhē:’tikāmayā
vibhuḥ śriyā viṣṇurivāmarēśvaraḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||
vālmīki rāmāyaṇē ayōdhyakāṇḍa >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.