Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kanyāvaraṇam ||
tataḥ prabhātē janakaḥ kr̥takarmā maharṣibhiḥ |
uvāca vākyaṁ vākyajñaḥ śatānandaṁ purōhitam || 1 ||
bhrātā mama mahātējā yavīyānatidhārmikaḥ |
kuśadhvaja iti khyātaḥ purīmadhyavasacchubhām || 2 ||
vāryāphalakaparyantāṁ pibannikṣumatīṁ nadīm |
sāṅkāśyāṁ puṇyasaṅkāśāṁ vimānamiva puṣpakam || 3 ||
tamahaṁ draṣṭumicchāmi yajñagōptā sa mē mataḥ |
prītiṁ sō:’pi mahātējā imāṁ bhōktā mayā saha || 4 ||
ēvamuktē tu vacanē śatānandasya sannidhau |
āgatāḥ kēcidavyagrā janakastānsamādiśat || 5 ||
śāsanāttu narēndrasya prayayuḥ śīghravājibhiḥ |
samānētuṁ naravyāghraṁ viṣṇumindrājñayā yathā || 6 ||
sāṅkāśyāṁ tē samāgatya dadr̥śuśca kuśadhvajam |
nyavēdayanyathāvr̥ttaṁ janakasya ca cintitam || 7 ||
tadvr̥ttaṁ nr̥patiḥ śrutvā dūtaśrēṣṭhairmahābalaiḥ |
ājñayātha narēndrasya ājagāma kuśadhvajaḥ || 8 ||
sa dadarśa mahātmānaṁ janakaṁ dharmavatsalam |
sō:’bhivādya śatānandaṁ rājānāṁ cātidhārmikam || 9 || [janakaṁ]
rājārhaṁ paramaṁ divyamāsanaṁ sō:’dhyarōhata |
upaviṣṭāvubhau tau tu bhrātarāvamitaujasau || 10 ||
prēṣayāmāsaturvīrau mantriśrēṣṭhaṁ sudāmanam |
gaccha mantripatē śīghramaikṣvākamamitaprabham || 11 ||
ātmajaiḥ saha durdharṣamānayasva samantriṇam |
aupakāryāṁ sa gatvā tu raghūṇāṁ kulavardhanam || 12 ||
dadarśa śirasā cainamabhivādyēdamabravīt |
ayōdhyādhipatē vīra vaidēhō mithilādhipaḥ || 13 ||
sa tvāṁ draṣṭuṁ vyavasitaḥ sōpādhyāyapurōhitam |
mantriśrēṣṭhavacaḥ śrutvā rājā sarṣigaṇastadā || 14 ||
sabandhuragamattatra janakō yatra vartatē |
sa rājā mantrisahitaḥ sōpādhyāyaḥ sabāndhavaḥ || 15 ||
vākyaṁ vākyavidāṁ śrēṣṭhō vaidēhamidamabravīt |
viditaṁ tē mahārāja ikṣvākukuladaivatam || 16 ||
vaktā sarvēṣu kr̥tyēṣu vasiṣṭhō bhagavānr̥ṣiḥ |
viśvāmitrābhyanujñātaḥ saha sarvairmaharṣibhiḥ || 17 ||
ēṣa vakṣyati dharmātmā vasiṣṭhastē yathākramam |
tūṣṇīṁ-bhūtē daśarathē vasiṣṭhō bhagavānr̥ṣiḥ || 18 ||
uvāca vākyaṁ vākyajñō vaidēhaṁ sapurōhitam | [purōdhasam]
avyaktaprabhavō brahmā śāśvatō nitya avyayaḥ || 19 ||
tasmānmarīciḥ sañjajñē marīcēḥ kāśyapaḥ sutaḥ |
vivasvānkāśyapājjajñē manurvaivasvataḥ smr̥taḥ || 20 ||
manuḥ prajāpatiḥ pūrvamikṣvākustu manōḥ sutaḥ |
tamikṣvākumayōdhyāyāṁ rājānaṁ viddhi pūrvakam || 21 ||
ikṣvākō:’stu sutaḥ śrīmānkukṣirityēva viśrutaḥ |
kukṣērathātmajaḥ śrīmānvikukṣirudapadyata || 22 ||
vikukṣēstu mahātējā bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahātējā anaraṇyō mahāyaśāḥ || 23 || [pratāpavān]
anaraṇyātpr̥thurjajñē triśaṅkustu pr̥thōḥ sutaḥ |
triśaṅkōrabhavatputrō dhundhumārō mahāyaśāḥ || 24 ||
dhundhumārānmahātējā yuvanāśvō mahābalaḥ |
yuvanāśvasutastvāsīnmāndhātā pr̥thivīpatiḥ || 25 ||
māndhātustu sutaḥ śrīmānsusandhirudapadyata |
susandhērapi putrau dvau dhruvasandhiḥ prasēnajit || 26 ||
yaśasvī dhruvasandhēstu bharatō nāma nāmataḥ |
bharatāttu mahātējā asitō nāma jātavān || 27 ||
yasyaitē pratirājāna udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ || 28 ||
tāṁstu sa pratiyudhyanvai yuddhē rājyātpravāsitaḥ |
himavantamupāgamya bhāryābhyāṁ sahitastadā || 29 ||
asitō:’lpabalō rājā kāladharmamupēyivān |
dvē cāsya bhāryē garbhiṇyau babhūvaturiti śrutam || 30 ||
ēkā garbhavināśāya sapatnyai sagaraṁ dadau |
tataḥ śailavaraṁ ramyaṁ babhūvābhiratō muniḥ || 31 ||
bhārgavaścyavanō nāma himavantamupāśritaḥ |
tatraikā tu mahābhāgā bhārgavaṁ dēvavarcasam || 32 ||
vavandē padmapatrākṣī kāṅkṣantī sutamuttamam | [ātmanaḥ]
tamr̥ṣiṁ sā:’bhyupāgamya kālindī cābhyavādayat || 33 ||
sa tāmabhyavadadvipraḥ putrēpsuṁ putrajanmani |
tava kukṣau mahābhāgē suputraḥ sumahāyaśāḥ || 34 || [balaḥ]
mahāvīryō mahātējā acirātsañjaniṣyati |
garēṇa sahitaḥ śrīmānmā śucaḥ kamalēkṣaṇē || 35 ||
cyavanaṁ tu namaskr̥tya rājaputrī pativratā |
patiśōkāturā tasmātputraṁ dēvī vyajāyata || 36 ||
sapatnyā tu garastasyai dattō garbhajighāṁsayā |
saha tēna garēṇaiva jātaḥ sa sagarō:’bhavat || 37 ||
sagarasyāsamañjastu asamañjāttathāṁśumān |
dilīpō:’mśumataḥ putrō dilīpasya bhagīrathaḥ || 38 ||
bhagīrathāt kakutsthō:’bhūt kakutsthasya raghuḥ sutaḥ |
raghōstu putrastējasvī pravr̥ddhaḥ puruṣādakaḥ || 39 ||
kalmāṣapādō hyabhavattasmājjātaśca śaṅkhaṇaḥ |
sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt || 40 ||
śīghragastvagnivarṇasya śīghragasya maruḥ sutaḥ |
marōḥ praśuśrukastvāsīdambarīṣaḥ praśuśrukāt || 41 ||
ambarīṣasya putrō:’bhūnnahuṣaḥ satyavikramaḥ | [pr̥thivīpatiḥ]
nahuṣasya yayātiśca nābhāgastu yayātijaḥ || 42 ||
nābhāgasya babhūvājō ajāddaśarathō:’bhavat |
asmāddaśarathājjātau bhrātarau rāmalakṣmaṇau || 43 ||
ādivaṁśaviśuddhānāṁ rājñāṁ paramadharmiṇām |
ikṣvākukulajātānāṁ vīrāṇāṁ satyavādinām || 44 ||
rāmalakṣmaṇayōrarthē tvatsutē varayē nr̥pa |
sadr̥śābhyāṁ naraśrēṣṭha sadr̥śē dātumarhasi || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptatitamaḥ sargaḥ || 70 ||
bālakāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.