Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ vēṅkaṭēśāya namaḥ |
ōṁ śēṣādrinilayāya namaḥ |
ōṁ vr̥ṣaddr̥ggōcarāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ sadañjanagirīśāya namaḥ |
ōṁ vr̥ṣādripatayē namaḥ |
ōṁ mēruputragirīśāya namaḥ |
ōṁ saraḥsvāmitaṭījuṣē namaḥ |
ōṁ kumārākalpasēvyāya namaḥ | 9
ōṁ vajridr̥gviṣayāya namaḥ |
ōṁ suvarcalāsutanyastasaināpatyabharāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ sadāvāyustutāya namaḥ |
ōṁ tyaktavaikuṇṭhalōkāya namaḥ |
ōṁ girikuñjavihāriṇē namaḥ |
ōṁ haricandanagōtrēndrasvāminē namaḥ |
ōṁ śaṅkharājanyanētrābjaviṣayāya namaḥ | 18
ōṁ vasūparicaratrātrē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ abdhikanyāpariṣvaktavakṣasē namaḥ |
ōṁ vēṅkaṭāya namaḥ |
ōṁ sanakādimahāyōgipūjitāya namaḥ |
ōṁ dēvajitpramukhānantadaityasaṅghapraṇāśinē namaḥ |
ōṁ śvētadvīpavasanmuktapūjitāṅghriyugāya namaḥ |
ōṁ śēṣaparvatarūpatvaprakāśanaparāya namaḥ |
ōṁ sānusthāpitatārkṣyāya namaḥ | 27
ōṁ tārkṣyācalanivāsinē namaḥ |
ōṁ māyāgūḍhavimānāya namaḥ |
ōṁ garuḍaskandhavāsinē namaḥ |
ōṁ anantaśirasē namaḥ |
ōṁ anantākṣāya namaḥ |
ōṁ anantacaraṇāya namaḥ |
ōṁ śrīśailanilayāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ nīlamēghanibhāya namaḥ | 36
ōṁ brahmādidēvadurdarśaviśvarūpāya namaḥ |
ōṁ vaikuṇṭhāgatasaddhēmavimānāntargatāya namaḥ |
ōṁ agastyābhyarthitāśēṣajanadr̥ggōcarāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ harayē namaḥ |
ōṁ tīrthapañcakavāsinē namaḥ |
ōṁ vāmadēvapriyāya namaḥ |
ōṁ janakēṣṭapradāya namaḥ |
ōṁ mārkaṇḍēyamahātīrthajātapuṇyapradāya namaḥ | 45
ōṁ vākpatibrahmadātrē namaḥ |
ōṁ candralāvaṇyadāyinē namaḥ |
ōṁ nārāyaṇanagēśāya namaḥ |
ōṁ brahmakluptōtsavāya namaḥ |
ōṁ śaṅkhacakravarānamralasatkaratalāya namaḥ |
ōṁ dravanmr̥gamadāsaktavigrahāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ nityayauvanamūrtayē namaḥ |
ōṁ arthitārthapradātrē namaḥ | 54
ōṁ viśvatīrthāghahāriṇē namaḥ |
ōṁ tīrthasvāmisaraḥsnātajanābhīṣṭapradāyinē namaḥ |
ōṁ kumāradhārikāvāsaskandābhīṣṭapradāya namaḥ |
ōṁ jānudaghnasamudbhūtapōtriṇē namaḥ |
ōṁ kūrmamūrtayē namaḥ |
ōṁ kinnaradvandvaśāpāntapradātrē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vaikhānasamuniśrēṣṭhapūjitāya namaḥ |
ōṁ siṁhācalanivāsāya namaḥ | 63
ōṁ śrīmannārāyaṇāya namaḥ |
ōṁ sadbhaktanīlakaṇṭhārcyanr̥siṁhāya namaḥ |
ōṁ kumudākṣagaṇaśrēṣṭhasaināpatyapradāya namaḥ |
ōṁ durmēdhaḥprāṇahartrē namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ kṣatriyāntakarāmāya namaḥ |
ōṁ matsyarūpāya namaḥ |
ōṁ pāṇḍavāriprahartrē namaḥ |
ōṁ śrīkarāya namaḥ | 72
ōṁ upatyakāpradēśasthaśaṅkaradhyātamūrtayē namaḥ |
ōṁ rukmābjasarasīkūlalakṣmīkr̥tatapasvinē namaḥ |
ōṁ lasallakṣmīkarāmbhōjadattakalhārakasrajē namaḥ |
ōṁ śālagrāmanivāsāya namaḥ |
ōṁ śukadr̥ggōcarāya namaḥ |
ōṁ nārāyaṇārthitāśēṣajanadr̥gviṣayāya namaḥ |
ōṁ mr̥gayārasikāya namaḥ |
ōṁ vr̥ṣabhāsurahāriṇē namaḥ |
ōṁ añjanāgōtrapatayē namaḥ | 81
ōṁ vr̥ṣabhācalavāsinē namaḥ |
ōṁ añjanāsutadātrē namaḥ |
ōṁ mādhavīyāghahāriṇē namaḥ |
ōṁ priyaṅgupriyabhakṣāya namaḥ |
ōṁ śvētakōlavarāya namaḥ |
ōṁ nīladhēnupayōdhārāsēkadēhōdbhavāya namaḥ |
ōṁ śaṅkarapriyamitrāya namaḥ |
ōṁ cōlaputrapriyāya namaḥ |
ōṁ sudharmiṇīsucaitanyapradātrē namaḥ | 90
ōṁ madhughātinē namaḥ |
ōṁ kr̥ṣṇākhyavipravēdāntadēśikatvapradāya namaḥ |
ōṁ varāhācalanāthāya namaḥ |
ōṁ balabhadrāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ nīlādrinilayāya namaḥ | 99
ōṁ kṣīrābdhināthāya namaḥ |
ōṁ vaikuṇṭhācalavāsinē namaḥ |
ōṁ mukundāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ viriñcābhyarthitānītasaumyarūpāya namaḥ |
ōṁ suvarṇamukharīsnātamanujābhīṣṭadāyinē namaḥ |
ōṁ halāyudhajagattīrthasamastaphaladāyinē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ śrīnivāsāya namaḥ | 108
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.