Balakanda Sarga 56 – bālakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)


|| brahmatējōbalam ||

ēvamuktō vasiṣṭhēna viśvāmitrō mahābalaḥ |
āgnēyamastramutkṣipya tiṣṭha tiṣṭhēti cābravīt || 1 ||

brahmadaṇḍaṁ samutkṣipya kāladaṇḍamivāparam |
vasiṣṭhō bhagavānkrōdhādidaṁ vacanamabravīt || 2 ||

kṣatrabandhō sthitō:’smyēṣa yadbalaṁ tadvidarśaya |
nāśayāmyadya tē darpaṁ śastrasya tava gādhija || 3 ||

kva ca tē kṣatriyabalaṁ kva ca brahmabalaṁ mahat |
paśya brahmabalaṁ divyaṁ mama kṣatriyapāṁsana || 4 ||

tasyāstraṁ gādhiputrasya ghōramāgnēyamudyatam |
brahmadaṇḍēna tacchāntamagnērvēga ivāmbhasā || 5 ||

vāruṇaṁ caiva raudraṁ ca aindraṁ pāśupataṁ tathā |
aiṣīkaṁ cāpi cikṣēpa kupitō gādhinandanaḥ || 6 ||

mānavaṁ mōhanaṁ caiva gāndharvaṁ svāpanaṁ tathā |
jr̥mbhaṇaṁ mādanaṁ caiva santāpanavilāpanē || 7 ||

śōṣaṇaṁ dāraṇaṁ caiva vajramastraṁ sudurjayam |
brahmapāśaṁ kālapāśaṁ vāruṇaṁ pāśamēva ca || 8 ||

painākāstraṁ ca dayitaṁ śuṣkārdrē aśanī ubhē |
daṇḍāstramatha paiśācaṁ krauñcamastraṁ tathaiva ca || 9 ||

dharmacakraṁ kālacakraṁ viṣṇucakraṁ tathaiva ca |
vāyavyaṁ mathanaṁ caiva astraṁ hayaśirastathā || 10 ||

śaktidvayaṁ ca cikṣēpa kaṅkālaṁ musalaṁ tathā |
vaidyādharaṁ mahāstraṁ ca kālāstramatha dāruṇam || 11 ||

triśūlamastraṁ ghōraṁ ca kāpālamatha kaṅkaṇam |
ētānyastrāṇi cikṣēpa sarvāṇi raghunandana || 12 ||

vasiṣṭhē japatāṁ śrēṣṭhē tadadbhutamivābhavat |
tāni sarvāṇi daṇḍēna grasatē brahmaṇaḥ sutaḥ || 13 ||

tēṣu śāntēṣu brahmāstraṁ kṣiptavāngādhinandanaḥ |
tadastramudyataṁ dr̥ṣṭvā dēvāḥ sāgnipurōgamāḥ || 14 ||

dēvarṣayaśca sambhrāntā gandharvāḥ samahōragāḥ |
trailōkyamāsītsantrastaṁ brahmāstrē samudīritē || 15 ||

tadapyastraṁ mahāghōraṁ brāhmaṁ brāhmēṇa tējasā |
vasiṣṭhō grasatē sarvaṁ brahmadaṇḍēna rāghava || 16 ||

brahmāstraṁ grasamānasya vasiṣṭhasya mahātmanaḥ |
trailōkyamōhanaṁ raudraṁ rūpamāsītsudāruṇam || 17 ||

rōmakūpēṣu sarvēṣu vasiṣṭhasya mahātmanaḥ |
marīcya iva niṣpēturagnērdhūmākulārciṣaḥ || 18 ||

prājvaladbrahmadaṇḍaśca vasiṣṭhasya karōdyataḥ |
vidhūma iva kālāgniryamadaṇḍa ivāparaḥ || 19 ||

tatō:’stuvanmunigaṇā vasiṣṭhaṁ japatāṁ varam |
amēyaṁ tē balaṁ brahmaṁstējō dhāraya tējasā || 20 ||

nigr̥hītastvayā brahmanviśvāmitrō mahātapāḥ |
prasīda japatāṁ śrēṣṭha lōkāḥ santu gatavyathāḥ || 21 ||

ēvamuktō mahātējāḥ śamaṁ cakrē mahātapāḥ |
viśvāmitrō:’pi nikr̥tō viniḥśvasyēdamabravīt || 22 ||

dhigbalaṁ kṣatriyabalaṁ brahmatējōbalaṁ balam |
ēkēna brahmadaṇḍēna sarvāstrāṇi hatāni mē || 23 ||

tadētatsamavēkṣyāhaṁ prasannēndriyamānasaḥ |
tapō mahatsamāsthāsyē yadvai brahmatvakāraṇam || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||

bālakāṇḍa saptapañcāśaḥ sargaḥ (57) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed