Balakanda Sarga 55 – bālakāṇḍa pañcapañcāśaḥ sargaḥ (55)


|| viśvāmitradhanurvēdādhigamaḥ ||

tatastānākulāndr̥ṣṭvā viśvāmitrāstramōhitān |
vasiṣṭhaścōdayāmāsa kāmadhuksr̥ja yōgataḥ || 1 ||

tasyā humbhāravājjātāḥ kāmbhōjā ravisannibhāḥ |
ūdhasastvatha sañjātāḥ paplavāḥ śastrapāṇayaḥ || 2 ||

yōnidēśācca yavanāḥ śakr̥ddēśācchakāstathā |
rōmakūpēṣu ca mlēcchā hārītāḥ sakirātakāḥ || 3 ||

taistairniṣūditaṁ sarvaṁ viśvāmitrasya tat kṣaṇāt |
sapadātigajaṁ sāśvaṁ sarathaṁ raghunandana || 4 ||

dr̥ṣṭvā niṣūditaṁ sainyaṁ vasiṣṭhēna mahātmanā |
viśvāmitrasutānāṁ tu śataṁ nānāvidhāyudham || 5 ||

abhyadhāvatsusaṅkruddhaṁ vasiṣṭhaṁ japatāṁ varam |
huṅkārēṇaiva tānsarvāndadāha bhagavānr̥ṣiḥ || 6 ||

tē sāśvarathapādātā vasiṣṭhēna mahātmanā |
bhasmīkr̥tā muhūrtēna viśvāmitrasutāstadā || 7 ||

dr̥ṣṭvā vināśitānputrānbalaṁ ca sumahāyaśāḥ |
savrīḍaścintayāviṣṭō viśvāmitrō:’bhavattadā || 8 ||

samudra iva nirvēgō bhagnadaṁṣṭra ivōragaḥ |
uparakta ivādityaḥ sadyō niṣprabhatāṁ gataḥ || 9 ||

hataputrabalō dīnō lūnapakṣa iva dvijaḥ |
hatadarpō hatōtsāhō nirvēdaṁ samapadyata || 10 ||

sa putramēkaṁ rājyāya pālayēti niyujya ca |
pr̥thivīṁ kṣatradharmēṇa vanamēvānvapadyata || 11 ||

sa gatvā himavatpārśvaṁ kinnarōragasēvitam |
mahādēvaprasādārthaṁ tapastēpē mahātapāḥ || 12 ||

kēnacittvatha kālēna dēvēśō vr̥ṣabhadhvajaḥ |
darśayāmāsa varadō viśvāmitraṁ mahābalam || 13 ||

kimarthaṁ tapyasē rājanbrūhi yattē vivakṣitam |
varadō:’smi varō yastē kāṅkṣitaḥ sō:’bhidhīyatām || 14 ||

ēvamuktastu dēvēna viśvāmitrō mahātapāḥ |
praṇipatya mahādēvamidaṁ vacanamabravīt || 15 ||

yadi tuṣṭō mahādēva dhanurvēdō mamānagha |
sāṅgōpāṅgōpaniṣadaḥ sarahasyaḥ pradīyatām || 16 ||

yāni dēvēṣu cāstrāṇi dānavēṣu maharṣiṣu |
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha || 17 ||

tava prasādādbhavatu dēvadēva mamēpsitam |
ēvamastviti dēvēśō vākyamuktvā gatastadā || 18 ||

prāpya cāstrāṇi rājarṣirviśvāmitrō mahābalaḥ | [dēvēśāt]
darpēṇa mahatā yuktō darpapūrṇō:’bhavattadā || 19 ||

vivardhamānō vīryēṇa samudra iva parvaṇi |
hatamēva tadā mēnē vasiṣṭhamr̥ṣisattamam || 20 ||

tatō gatvāśramapadaṁ mumōcāstrāṇi pārthivaḥ |
yaistattapōvanaṁ sarvaṁ nirdagdhaṁ cāstratējasā || 21 ||

udīryamāṇamastraṁ tadviśvāmitrasya dhīmataḥ |
dr̥ṣṭvā vipradrutā bhītā munayaḥ śataśō diśaḥ || 22 ||

vasiṣṭhasya ca yē śiṣyāstathaiva mr̥gapakṣiṇaḥ |
vidravanti bhayādbhītā nānādigbhyaḥ sahasraśaḥ || 23 ||

vasiṣṭhasyāśramapadaṁ śūnyamāsīnmahātmanaḥ |
muhūrtamiva niḥśabdamāsīdīriṇasannibham || 24 ||

vadatō vai vasiṣṭhasya mā bhairiti muhurmuhuḥ |
nāśayāmyadya gādhēyaṁ nīhāramiva bhāskaraḥ || 25 ||

ēvamuktvā mahātējā vasiṣṭhō japatāṁ varaḥ |
viśvāmitraṁ tadā vākyaṁ sarōṣamidamabravīt || 26 ||

āśramaṁ cirasaṁvr̥ddhaṁ yadvināśitavānasi |
durācārōsi yanmūḍha tasmāttvaṁ na bhaviṣyasi || 27 ||

ityuktvā paramakruddhō daṇḍamudyamya satvaraḥ |
vidhūmamiva kālāgniṁ yamadaṇḍamivāparam || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||

bālakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed