Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| janakasamāgamaḥ ||
tataḥ prāguttarāṁ gatvā rāmaḥ saumitriṇā saha |
viśvāmitraṁ puraskr̥tya yajñavāṭamupāgamat || 1 ||
rāmastu muniśārdūlamuvāca sahalakṣmaṇaḥ |
sādhvī yajñasamr̥ddhirhi janakasya mahātmanaḥ || 2 ||
bahūnīha sahasrāṇi nānādēśanivāsinām |
brāhmaṇānāṁ mahābhāga vēdādhyayanaśālinām || 3 ||
r̥ṣivāṭāśca dr̥śyantē śakaṭīśatasaṅkulāḥ |
dēśō vidhīyatāṁ brahmanyatra vatsyāmahē vayam || 4 ||
rāmasya vacanaṁ śrutvā viśvāmitrō mahāmuniḥ |
nivēśamakarōddēśē viviktē salilāyutē || 5 ||
viśvāmitramanuprāptaṁ śrutvā sa nr̥patistadā |
śatānandaṁ puraskr̥tya purōhitamaninditam || 6 ||
pratyujjagāma sahasā vinayēna samanvitaḥ |
r̥tvijō:’pi mahātmānastvarghyamādāya satvaram || 7 ||
viśvāmitrāya dharmēṇa dadurmantrapuraskr̥tam |
pratigr̥hya tu tāṁ pūjāṁ janakasya mahātmanaḥ || 8 ||
papraccha kuśalaṁ rājñō yajñasya ca nirāmayam |
sa tāṁścāpi munīnpr̥ṣṭvā sōpādhyāyapurōdhasaḥ || 9 ||
yathānyāyaṁ tataḥ sarvaiḥ samāgacchatprahr̥ṣṭavat |
atha rājā muniśrēṣṭhaṁ kr̥tāñjalirabhāṣata || 10 ||
āsanē bhagavānāstāṁ sahaibhirmunipuṅgavaiḥ | [sattamaiḥ]
janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ || 11 ||
purōdhā r̥tvijaścaiva rājā ca saha mantribhiḥ |
āsanēṣu yathānyāyamupaviṣṭānsamantataḥ || 12 ||
dr̥ṣṭvā sa nr̥patistatra viśvāmitramathābravīt |
adya yajñasamr̥ddhirmē saphalā daivataiḥ kr̥tā || 13 ||
adya yajñaphalaṁ prāptaṁ bhagavaddarśanānmayā |
dhanyō:’smyanugr̥hītō:’smi yasya mē munipuṅgava || 14 ||
yajñōpasadanaṁ brahmanprāptō:’si munibhiḥ saha |
dvādaśāhaṁ tu brahmarṣē śēṣamāhurmanīṣiṇaḥ || 15 ||
tatō bhāgārthinō dēvāndraṣṭumarhasi kauśika |
ityuktvā muniśārdūlaṁ prahr̥ṣṭavadanastadā || 16 ||
punastaṁ paripapraccha prāñjaliḥ praṇatō nr̥paḥ |
imau kumārau bhadraṁ tē dēvatulyaparākramau || 17 ||
gajasiṁhagatī vīrau śārdūlavr̥ṣabhōpamau |
padmapatraviśālākṣau khaḍgatūṇīdhanurdharau || 18 ||
aśvināviva rūpēṇa samupasthitayauvanau |
yadr̥cchayaiva gāṁ prāptau dēvalōkādivāmarau || 19 ||
kathaṁ padbhyāmiha prāptau kimarthaṁ kasya vā munē |
puṇḍarīkaviśālākṣau varāyudhadharāvubhau || 20 ||
baddhagōdhāṅgulitrāṇau khaḍgavantau mahādyutī |
kākapakṣadharō vīrau kumārāviva pāvakī || 21 ||
rūpaidāryarguṇaiḥ puṁsāṁ dr̥ṣṭicittāpahāriṇau |
prakāśya kulamasmākaṁ māmuddhartumihāgatau || 22 ||
[* varāyudhadharau vīrau kasya putrau mahāmunē | *]
bhūṣayantāvimaṁ dēśaṁ candrasūryāvivāmbaram |
parasparasya sadr̥śau pramāṇēṅgitacēṣṭitaiḥ || 23 ||
[kākapakṣadharau vīrau]
kasya putrau muniśrēṣṭha śrōtumicchāmi tattvataḥ |
tasya tadvacanaṁ śrutvā janakasya mahātmanaḥ || 24 ||
nyavēdayanmahātmānau putrau daśarathasya tau |
siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā || 25 ||
taccāgamanamavyagraṁ viśālāyāśca darśanam |
ahalyādarśanaṁ caiva gautamēna samāgamam |
mahādhanuṣi jijñāsāṁ kartumāgamanaṁ tathā || 26 ||
ētatsarvaṁ mahātējā janakāya mahātmanē |
nivēdya virarāmātha viśvāmitrō mahāmuniḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcāśaḥ sargaḥ || 50 ||
bālakāṇḍa ēkapañcāśaḥ sargaḥ (51) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.