Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tāṭakāvanapravēśaḥ ||
tataḥ prabhātē vimalē kr̥tā:’:’hnikamarindamau |
viśvāmitraṁ puraskr̥tya nadyāstīramupāgatau || 1 ||
tē ca sarvē mahātmānō munayaḥ saṁśritavratāḥ |
upasthāpya śubhāṁ nāvaṁ viśvāmitramathābruvan || 2 ||
ārōhatu bhavānnāvaṁ rājaputrapuraskr̥taḥ |
ariṣṭhaṁ gaccha panthānaṁ mā bhūtkālasya paryayaḥ || 3 ||
viśvāmitrastathētyuktvā tānr̥ṣīnabhipūjya ca |
tatāra sahitastābhyāṁ saritaṁ sāgaraṁ-gamām || 4 ||
tataḥ śuśrāva taṁ śabdamatisaṁrambhavardhanam |
madhyamāgamya tōyasya saha rāmaḥ kanīyasā || 5 ||
atha rāmaḥ sarinmadhyē papraccha munipuṅgavam |
vāriṇō bhidyamānasya kimayaṁ tumulō dhvaniḥ || 6 ||
rāghavasya vacaḥ śrutvā kautūhalasamanvitam |
kathayāmāsa dharmātmā tasya śabdasya niścayam || 7 ||
kailāsaparvatē rāma manasā nirmitaṁ saraḥ |
brahmaṇā naraśārdūla tēna idaṁ mānasaṁ saraḥ || 8 ||
tasmātsusrāva sarasaḥ sā:’yōdhyāmupagūhatē |
saraḥpravr̥ttā sarayūḥ puṇyā brahmasaraścyutā || 9 ||
tasyāyamatulaḥ śabdō jāhnavīmabhivartatē |
vārisaṅkṣōbhajō rāma praṇāmaṁ niyataḥ kuru || 10 ||
tābhyāṁ tu tāvubhau kr̥tvā praṇāmamatidhārmikau |
tīraṁ dakṣiṇamāsādya jagmaturlaghuvikramau || 11 ||
sa vanaṁ ghōrasaṅkāśaṁ dr̥ṣṭvā nr̥pavarātmajaḥ |
aviprahatamaikṣvākaḥ papraccha munipuṅgavam || 12 ||
ahō vanamidaṁ durgaṁ jhillikāgaṇanāditam |
bhairavaiḥ śvāpadaiḥ kīrṇaṁ śakuntairdāruṇārutaiḥ || 13 ||
nānāprakāraiḥ śakunairvāśyadbhirbhairavaiḥsvanaiḥ |
siṁhavyāghravarāhaiśca vāraṇaiścōpaśōbhitam || 14 ||
dhavāśvakarṇakakubhairbilvatindukapāṭalaiḥ |
saṅkīrṇaṁ badarībhiśca kiṁ nvētaddāruṇaṁ vanam || 15 ||
tamuvāca mahātējā viśvāmitrō mahāmuniḥ |
śrūyatāṁ vatsa kākutstha yasyaitaddāruṇaṁ vanam || 16 ||
ētau janapadau sphītau pūrvamāstāṁ narōttama |
maladāśca karūśāśca dēvanirmāṇanirmitau || 17 ||
purā vr̥travadhē rāma malēna samabhiplutam |
kṣudhā caiva sahasrākṣaṁ brahmahatyā samāviśat || 18 ||
tamindraṁ snāpayandēvā r̥ṣayaśca tapōdhanāḥ |
kalaśaiḥ snāpayāmāsurmalaṁ cāsya pramōcayan || 19 ||
iha bhūmyāṁ malaṁ dattvā dattvā kārūśamēva ca |
śarīrajaṁ mahēndrasya tatō harṣaṁ prapēdirē || 20 ||
nirmalō niṣkarūśaśca śucirindrō yadā:’bhavat |
dadau dēśasya suprītō varaṁ prabhuranuttamam || 21 ||
imau janapadau sphītau khyātiṁ lōkē gamiṣyataḥ |
maladāśca karūśāśca mamāṅgamaladhāriṇau || 22 ||
sādhu sādhviti taṁ dēvāḥ pākaśāsanamabruvan |
dēśasya pūjāṁ tāṁ dr̥ṣṭvā kr̥tāṁ śakrēṇa dhīmatā || 23 ||
ētau janapadau sphītau dīrghakālamarindama |
maladāśca karūśāśca muditau dhanadhānyataḥ || 24 ||
kasyacitvatha kālasya yakṣī vai kāmarūpiṇī |
balaṁ nāgasahasrasya dhārayantī tadā hyabhūt || 25 ||
tāṭakā nāma bhadraṁ tē bhāryā sundasya dhīmataḥ |
mārīcō rākṣasaḥ putrō yasyāḥ śakraparākramaḥ || 26 ||
vr̥ttabāhurmahāvīryō vipulāsyatanurmahān |
rākṣasō bhairavākārō nityaṁ trāsayatē prajāḥ || 27 ||
imau janapadau nityaṁ vināśayati rāghava |
maladāṁśca karūśāṁśca tāṭakā duṣṭacāriṇī || 28 ||
sēyaṁ panthānamāvr̥tya vasatyadhyardhayōjanē |
ata ēva ca gantavyaṁ tāṭakāyā vanaṁ yataḥ || 29 ||
svabāhubalamāśritya jahīmāṁ duṣṭacāriṇīm |
manniyōgādimaṁ dēśaṁ kuru niṣkaṇṭakaṁ punaḥ || 30 ||
na hi kaścidimaṁ dēśaṁ śaknōtyāgantumīdr̥śam |
yakṣiṇyā ghōrayā rāma utsāditamasahyayā || 31 ||
ētattē sarvamākhyātaṁ yathaitaddāruṇaṁ vanam |
yakṣyā cōtsāditaṁ sarvamadyāpi na nivartatē || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē caturviṁśaḥ sargaḥ || 24 ||
bālakāṇḍa pañcaviṁśaḥ sargaḥ (25) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.