Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathavākyam ||
tacchrutvā rājaśārdūlō viśvāmitrasya bhāṣitam |
muhūrtamiva niḥsañjñaḥ sañjñāvānidamabravīt || 1 ||
ūnaṣōḍaśavarṣō mē rāmō rājīvalōcanaḥ |
na yuddhayōgyatāmasya paśyāmi saha rākṣasaiḥ || 2 ||
iyamakṣauhiṇī pūrṇā yasyāhaṁ patirīśvaraḥ |
anayā saṁvr̥tō gatvā yōddhā:’haṁ tairniśācaraiḥ || 3 ||
imē śūrāśca vikrāntā bhr̥tyā mē:’straviśāradāḥ |
yōgyā rakṣōgaṇairyōddhuṁ na rāmaṁ nētumarhasi || 4 ||
ahamēva dhanuṣpāṇirgōptā samaramūrdhani |
yāvatprāṇāndhariṣyāmi tāvadyōtsyē niśācaraiḥ || 5 ||
nirvighnā vratacaryā sā bhaviṣyati surakṣitā |
ahaṁ tatra gamiṣyāmi na rāmaṁ nētumarhasi || 6 ||
bālō hyakr̥tavidyaśca na ca vētti balābalam |
na cāstrabalasamyuktō na ca yuddhaviśāradaḥ || 7 ||
na cāsau rakṣasāṁ yōgyaḥ kūṭayuddhā hi tē dhruvam |
viprayuktō hi rāmēṇa muhūrtamapi nōtsahē || 8 ||
jīvituṁ muniśārdūla na rāmaṁ nētumarhasi |
yadi vā rāghavaṁ brahmannētumicchasi suvrata || 9 ||
caturaṅgasamāyuktaṁ mayā ca saha taṁ naya |
ṣaṣṭirvarṣasahasrāṇi jātasya mama kauśika || 10 ||
duḥkhēnōtpāditaścāyaṁ na rāmaṁ nētumarhasi |
caturṇāmātmajānāṁ hi prītiḥ paramikā mama || 11 ||
jyēṣṭhaṁ dharmapradhānaṁ ca na rāmaṁ nētumarhasi |
kiṁ vīryā rākṣasāstē ca kasya putrāśca kē ca tē || 12 ||
kathaṁ pramāṇāḥ kē caitānrakṣanti munipuṅgava |
kathaṁ ca pratikartavyaṁ tēṣāṁ rāmēṇa rakṣasām || 13 ||
māmakairvā balairbrahmanmayā vā kūṭayōdhinām |
sarvaṁ mē śaṁsa bhagavankathaṁ tēṣāṁ mayā raṇē || 14 ||
sthātavyaṁ duṣṭabhāvānāṁ vīryōtsiktā hi rākṣasāḥ |
tasya tadvacanaṁ śrutvā viśvāmitrō:’bhyabhāṣata || 15 ||
paulastyavaṁśaprabhavō rāvaṇō nāma rākṣasaḥ |
sa brahmaṇā dattavarastrailōkyaṁ bādhatē bhr̥śam || 16 ||
mahābalō mahāvīryō rākṣasairbahubhirvr̥taḥ |
śrūyatē hi mahāvīryō rāvaṇō rākṣasādhipaḥ || 17 ||
sākṣādvaiśravaṇabhrātā putrō viśravasō munēḥ |
yadā svayaṁ na yajñasya vighnakartā mahābalaḥ || 18 ||
tēna sañcōditau dvau tu rākṣasau sumahābalau |
mārīcaśca subāhuśca yajñavighnaṁ kariṣyataḥ || 19 ||
ityuktō muninā tēna rājōvācamuniṁ tadā |
na hi śaktō:’smi saṅgrāmē sthātuṁ tasya durātmanaḥ || 20 ||
sa tvaṁ prasādaṁ dharmajña kuruṣva mama putrakē |
mama caivālpabhāgyasya daivataṁ hi bhavānguruḥ || 21 ||
dēvadānavagandharvā yakṣāḥ patagapannagāḥ |
na śaktā rāvaṇaṁ sōḍhuṁ kiṁ punarmānavā yudhi || 22 ||
sa hi vīryavatāṁ vīryamādattē yudhi rākṣasaḥ |
tēna cāhaṁ na śaknōmi samyōddhuṁ tasya vā balaiḥ || 23 ||
sabalō vā muniśrēṣṭha sahitō vā mamātmajaiḥ |
kathamapyamaraprakhyaṁ saṅgrāmāṇāmakōvidam || 24 ||
bālaṁ mē tanayaṁ brahmannaiva dāsyāmi putrakam |
atha kālōpamau yuddhē sutau sundōpasundayōḥ || 25 ||
yajñavighnakarau tau tē naiva dāsyāmi putrakam |
mārīcaśca subāhuśca vīryavantau suśikṣitau || 26 ||
tayōranyatarēṇāhaṁ yōddhā syāṁ sasuhr̥dgaṇaḥ |
[* anyathā tvanunēṣyāmi bhavantaṁ saha bāndhavaiḥ | *]
iti narapatijalpanāddvijēndraṁ
kuśikasutaṁ sumahānvivēśa manyuḥ |
suhuta iva makhē:’gnirājyasiktaḥ
samabhavadujjvalitō maharṣivahniḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē viṁśaḥ sargaḥ || 20 ||
bālakāṇḍa ēkaviṁśaḥ sargaḥ (21) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.