Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pāyasōtpattiḥ ||
tatō nārāyaṇō dēvō niyuktaḥ surasattamaiḥ |
jānannapi surānēvaṁ ślakṣṇaṁ vacanamabravīt || 1 ||
upāyaḥ kō vadhē tasya rākṣasādhipatēḥ surāḥ |
yamahaṁ taṁ samāsthāya nihanyāmr̥ṣikaṇṭakam || 2 ||
ēvamuktāḥ surāḥ sarvē pratyūcurviṣṇumavyayam |
mānuṣīṁ tanumāsthāya rāvaṇaṁ jahi samyugē || 3 ||
sa hi tēpē tapastīvraṁ dīrghakālamarindama |
yēna tuṣṭō:’bhavadbrahmā lōkakr̥llōkapūrvajaḥ || 4 ||
santuṣṭaḥ pradadau tasmai rākṣasāya varaṁ prabhuḥ |
nānāvidhēbhyō bhūtēbhyō bhayaṁ nānyatra mānuṣāt || 5 ||
avajñātāḥ purā tēna varadānēna mānavāḥ |
ēvaṁ pitāmahāttasmādvaraṁ prāpya sa darpitaḥ || 6 || [garvitaḥ]
utsādayati lōkāṁstrīṁstrayaścāpyapakarṣati |
tasmāttasya vadhō dr̥ṣṭō mānuṣēbhyaḥ parantapa || 7 ||
ityētadvacanaṁ śrutvā surāṇāṁ viṣṇurātmavān |
pitaraṁ rōcayāmāsa tadā daśarathaṁ nr̥pam || 8 ||
sa cāpyaputrō nr̥patistasminkālē mahādyutiḥ |
ayajatputriyāmiṣṭiṁ putrēpsurarisūdanaḥ || 9 ||
sa kr̥tvā niścayaṁ viṣṇurāmantrya ca pitāmaham |
antardhānaṁ gatō dēvaiḥ pūjyamānō maharṣibhiḥ || 10 ||
tatō vai yajamānasya pāvakādatulaprabham |
prādurbhūtaṁ mahadbhūtaṁ mahāvīryaṁ mahābalam || 11 ||
kr̥ṣṇaṁ raktāmbaradharaṁ raktākṣaṁ dundubhisvanam |
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam || 12 ||
śubhalakṣaṇasampannaṁ divyābharaṇabhūṣitam |
śailaśr̥ṅgasamutsēdhaṁ dr̥ptaśārdūlavikramam || 13 ||
divākarasamākāraṁ dīptānalaśikhōpamam |
taptajāmbūnadamayīṁ rājatāntaparicchadām || 14 ||
divyapāyasasampūrṇāṁ pātrīṁ patnīmiva priyām |
pragr̥hya vipulāṁ dōrbhyāṁ svayaṁ māyāmayīmiva || 15 ||
samavēkṣyābravīdvākyamidaṁ daśarathaṁ nr̥pam |
prājāpatyaṁ naraṁ viddhi māmihābhyāgataṁ nr̥pa || 16 ||
tataḥ paraṁ tadā rājā pratyuvāca kr̥tāñjaliḥ |
bhagavan svāgataṁ tē:’stu kimahaṁ karavāṇi tē || 17 ||
athō punaridaṁ vākyaṁ prājāpatyō narō:’bravīt |
rājannarcayatā dēvānadya prāptamidaṁ tvayā || 18 ||
idaṁ tu naraśārdūla pāyasaṁ dēvanirmitam |
prajākaraṁ gr̥hāṇa tvaṁ dhanyamārōgyavardhanam || 19 ||
bhāryāṇāmanurūpāṇāmaśnītēti prayaccha vai |
tāsu tvaṁ lapsyasē putrānyadarthaṁ yajasē nr̥pa || 20 ||
tathēti nr̥patiḥ prītaḥ śirasā pratigr̥hya tām |
pātrīṁ dēvānnasampūrṇāṁ dēvadattāṁ hiraṇmayīm || 21 ||
abhivādya ca tadbhūtamadbhutaṁ priyadarśanam |
mudā paramayā yuktaścakārābhipradakṣiṇam || 22 ||
tatō daśarathaḥ prāpya pāyasaṁ dēvanirmitam |
babhūva paramaprītaḥ prāpya vittamivādhanaḥ || 23 ||
tatastadadbhutaprakhyaṁ bhūtaṁ paramabhāsvaram |
saṁvartayitvā tatkarma tatraivāntaradhīyata || 24 ||
harṣaraśmibhiruddyōtaṁ tasyāntaḥpuramābabhau |
śāradasyābhirāmasya candrasyēva nabhōṁśubhiḥ || 25 ||
sōntaḥpuraṁ praviśyaiva kausalyāmidamabravīt |
pāyasaṁ pratigr̥hṇīṣva putrīyaṁ tvidamātmanaḥ || 26 ||
kausalyāyai narapatiḥ pāyasārdhaṁ dadau tadā |
ardhādardhaṁ dadau cāpi sumitrāyai narādhipaḥ || 27 ||
kaikēyyai cāvaśiṣṭārdhaṁ dadau putrārthakāraṇāt |
pradadau cāvaśiṣṭārdhaṁ pāyasasyāmr̥tōpamam || 28 ||
anucintya sumitrāyai punarēva mahīpatiḥ |
ēvaṁ tāsāṁ dadau rājā bhāryāṇāṁ pāyasaṁ pr̥thak || 29 ||
tāstvētatpāyasaṁ prāpya narēndrasyōttamāḥ striyaḥ |
sammānaṁ mēnirē sarvāḥ praharṣōditacētasaḥ || 30 ||
tatastu tāḥ prāśya taduttamastriyō
mahīpatēruttamapāyasaṁ pr̥thak |
hutāśanāditya samānatējasa-
-ścirēṇa garbhānpratipēdirē tadā || 31 ||
tatastu rājā prasamīkṣya tāḥ striyaḥ
prarūḍhagarbhāḥ pratilabdhamānasaḥ |
babhūva hr̥ṣṭastridivē yathā hariḥ
surēndrasiddharṣigaṇābhipūjitaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
bālakāṇḍa saptadaśaḥ sargaḥ (17) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.