Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aśvamēdhasaṁbhāraḥ ||
tataḥ kālē bahutithē kasmiṁścitsumanōharē |
vasantē samanuprāptē rājñō yaṣṭuṁ manō:’bhavat || 1 ||
tataḥ prasādya śirasā taṁ vipraṁ dēvavarṇinam |
yajñāya varayāmāsa santānārthaṁ kulasya ca || 2 ||
tathēti ca rājānamuvāca ca susatkr̥taḥ |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 3 ||
[* saravyāścōttarē tīrē yajñabhūmirvidhīyatām | *]
tatō rājā:’bravīdvākyaṁ sumantraṁ mantrisattamam |
sumantrāvāhaya kṣipramr̥tvijō brahmavādinaḥ || 4 ||
suyajñaṁ vāmadēvaṁ ca jābālimatha kāśyapam |
purōhitaṁ vasiṣṭhaṁ ca yē cānyē dvijasattamāḥ || 5 ||
tataḥ sumantrastvaritaṁ gatvā tvaritavikramaḥ |
samānayatsa tānviprānsamastānvēdapāragān || 6 ||
tānpūjayitvā dharmātmā rājā daśarathastadā |
dharmārthasahitaṁ yuktaṁ ślakṣṇaṁ vacanamabravīt || 7 ||
mama lālapyamānasya putrārthaṁ nāsti vai sukham |
tadarthaṁ hayamēdhēna yakṣyāmīti matirmama || 8 ||
tadahaṁ yaṣṭumicchāmi śāstradr̥ṣṭēna karmaṇā |
r̥ṣiputraprabhāvēṇa kāmānprāpsyāmi cāpyaham || 9 ||
tataḥ sādhviti tadvākyaṁ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarvē pārthivasya mukhāccyutam || 10 ||
r̥śyaśr̥ṅgapurōgāśca pratyūcurnr̥patiṁ tadā |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 11 ||
sarvathā prāpsyasē putrāṁścaturō:’mitavikramān |
yasya tē dharmikī buddhiriyaṁ putrārthamāgatā || 12 ||
tataḥ prītō:’bhavadrājā śrutvā tu dvijabhāṣitam |
amātyāṁścābravīdrājā harṣēṇēdaṁ śubhākṣaram || 13 ||
sambhārāḥ sambhriyantāṁ mē gurūṇāṁ vacanādiha |
samarthādhiṣṭhitaścāśvaḥ sōpādhyāyō vimucyatām || 14 ||
sarayvāścōttarē tīrē yajñabhūmirvidhīyatām |
śāntayaścāpi vartantāṁ yathākalpaṁ yathāvidhi || 15 ||
śakyaḥ kartumayaṁ yajñaḥ sarvēṇāpi mahīkṣitā |
nāparādhō bhavētkaṣṭō yadyasmin kratusattamē || 16 ||
chidraṁ hi mr̥gayantē:’tra vidvāṁsō brahmarākṣasāḥ |
vihatasya hi yajñasya sadyaḥ kartā vinaśyati || 17 ||
tadyathā vidhipūrvaṁ mē kraturēṣa samāpyatē |
tathā vidhānaṁ kriyatāṁ samarthāḥ karaṇēṣviha || 18 ||
tathēti ca tataḥ sarvē mantriṇaḥ pratyapūjayan |
pārthivēndrasya tadvākyaṁ yathājñaptamakurvata || 19 ||
tatō dvijāstē dharmajñamastuvanpārthivarṣabham |
anujñātāstataḥ sarvē punarjagmuryathāgatam || 20 ||
gatēṣvatha dvijāgryēṣu mantriṇastānnarādhipaḥ |
visarjayitvā svaṁ vēśma pravivēśa mahādyutiḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvādaśaḥ sargaḥ || 12 ||
bālakāṇḍa trayōdaśaḥ sargaḥ (13) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.