Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥śyaśr̥ṅgōpākhyānam ||
ētacchrutvā rahaḥ sūtō rājānamidamabravīt |
[* śrūyatāṁ tat purā vr̥ttaṁ purāṇē ca mayā śrutam | *]
r̥tvigbhirupadiṣṭō:’yaṁ purāvr̥ttō mayā śrutaḥ || 1 ||
sanatkumārō bhagavānpūrvaṁ kathitavānkathām |
r̥ṣīṇāṁ sannidhau rājaṁstava putrāgamaṁ prati || 2 ||
kāśyapasya tu putrō:’sti vibhaṇḍaka iti śrutaḥ |
r̥śyaśr̥ṅga iti khyātastasya putrō bhaviṣyati || 3 ||
sa vanē nityasaṁvr̥ddhō munirvanacaraḥ sadā |
nānyaṁ jānāti viprēndrō nityaṁ pitrānuvartanāt || 4 ||
dvaividhyaṁ brahmacaryasya bhaviṣyati mahātmanaḥ |
lōkēṣu prathitaṁ rājan vipraiśca kathitaṁ sadā || 5 ||
tasyaivaṁ vartamānasya kālaḥ samabhivartatē |
agniṁ śuśrūṣamāṇasya pitaraṁ ca yaśasvinam || 6 ||
ētasminnēva kālē tu rōmapādaḥ pratāpavān |
aṅgēṣu prathitō rājā bhaviṣyati mahābalaḥ || 7 ||
tasya vyatikramādrājñō bhaviṣyati sudāruṇā |
anāvr̥ṣṭiḥ sughōrā vai sarvabhūtabhayāvahā || 8 ||
anāvr̥ṣṭyāṁ tu vr̥ttāyāṁ rājā duḥkhasamanvitaḥ |
brāhmaṇāñśrutavr̥ddhāṁśca samānīya pravakṣyati || 9 ||
bhavantaḥ śrutadharmāṇō lōkacāritravēdinaḥ |
samādiśantu niyamaṁ prāyaścittaṁ yathā bhavēt || 10 ||
[* ityuktāstē tatō rājñā sarvē brāhmaṇasattamāḥ | *]
vakṣyanti tē mahīpālaṁ brāhmaṇā vēdapāragāḥ |
vibhaṇḍakasutaṁ rājansarvōpāyairihānaya || 11 ||
ānīya ca mahīpāla r̥śyaśr̥ṅgaṁ susatkr̥tam |
prayaccha kanyāṁ śāntāṁ vai vidhinā susamāhitaḥ || 12 ||
tēṣāṁ tu vacanaṁ śrutvā rājā cintāṁ prapatsyatē |
kēnōpāyēna vai śakyamihānētuṁ sa vīryavān || 13 ||
tatō rājā viniścitya saha mantribhirātmavān |
purōhitamamātyāṁśca tataḥ prēṣyati satkr̥tān || 14 ||
tē tu rājñō vacaḥ śrutvā vyathitā vinatānanāḥ |
na gacchēma r̥ṣērbhītā anunēṣyanti taṁ nr̥pam || 15 ||
vakṣyanti cintayitvā tē tasyōpāyāṁśca tatkṣamān |
ānēṣyāmō vayaṁ vipraṁ na ca dōṣō bhaviṣyati || 16 ||
ēvamaṅgādhipēnaiva gaṇikābhirr̥ṣēḥ sutaḥ |
ānītō:’varṣayaddēvaḥ śāntā cāsmai pradīyatē || 17 ||
r̥śyaśr̥ṅgastu jāmātā putrāṁstava vidhāsyati |
sanatkumārakathitamētāvadvyāhr̥taṁ mayā || 18 ||
atha hr̥ṣṭō daśarathaḥ sumantraṁ pratyabhāṣata |
yathārśyaśr̥ṅgastvānītō vistarēṇa tvayōcyatām || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē navamaḥ sargaḥ || 9 ||
bālakāṇḍa daśamaḥ sargaḥ (10) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.