Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvabhēdanōpāyaḥ ||
tatō niviṣṭāṁ dhvajinīṁ sugrīvēṇābhipālitām |
dadarśa rākṣasō:’bhyētya śārdūlō nāma vīryavān || 1 ||
cārō rākṣasarājasya rāvaṇasya durātmanaḥ |
tāṁ dr̥ṣṭvā sarvatō vyagraṁ pratigamya sa rākṣasaḥ || 2 ||
praviśya laṅkāṁ vēgēna rāvaṇaṁ vākyamabravīt |
ēṣa vānarar̥kṣaughō laṅkāṁ samabhivartatē || 3 ||
agādhaścāpramēyaśca dvitīya iva sāgaraḥ |
putrau daśarathasyēmau bhrātarau rāmalakṣmaṇau || 4 ||
uttamāyudhasampannau sītāyāḥ padamāgatau |
ētau sāgaramāsādya sanniviṣṭau mahādyutī || 5 ||
balamākāśamāvr̥tya sarvatō daśayōjanam |
tattvabhūtaṁ mahāraja kṣipraṁ vēditumarhasi || 6 ||
tava dūtā mahārāja kṣipramarhantyavēkṣitum |
upapradānaṁ sāntvaṁ vā bhēdō vātra prayujyatām || 7 ||
śārdūlasya vacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
uvāca sahasā vyagraḥ sampradhāryārthamātmanaḥ || 8 ||
śukaṁ nāma tadā rakṣō vākyamarthavidāṁ varam |
sugrīvaṁ brūhi gatvā tvaṁ rājānaṁ vacanānmama |
yathā sandēśamaklībaṁ ślakṣṇayā parayā girā || 9 ||
tvaṁ vai mahārāja kulaprasūtō
mahābalaścarkṣarajaḥsutaśca |
na kaścidarthastava nāstyanartha-
-stathā hi mē bhrātr̥samō harīśa || 10 ||
ahaṁ yadyaharaṁ bhāryāṁ rājaputrasya dhīmataḥ |
kiṁ tatra tava sugrīva kiṣkindhāṁ pratigamyatām || 11 ||
na hīyaṁ haribhirlaṅkā śakyā prāptuṁ kathañcana |
dēvairapi sagandharvaiḥ kiṁ punarnaravānaraiḥ || 12 ||
sa tathā rākṣasēndrēṇa sandiṣṭō rajanīcaraḥ |
śukō vihaṅgamō bhūtvā tūrṇamāplutya cāmbaram || 13 ||
sa gatvā dūramadhvānamuparyupari sāgaram |
saṁsthitō hyambarē vākyaṁ sugrīvamidamabravīt || 14 ||
sarvamuktaṁ yathādiṣṭaṁ rāvaṇēna durātmanā |
taṁ prāpayantaṁ vacanaṁ tūrṇamāplutya vānarāḥ || 15 ||
prāpadyanta divaṁ kṣipraṁ lōptuṁ hantuṁ ca muṣṭibhiḥ |
sa taiḥ plavaṅgaiḥ prasabhaṁ nigr̥hītō niśācaraḥ || 16 ||
gaganādbhūtalē cāśu parigr̥hya nipātitaḥ |
vānaraiḥ pīḍyamānastu śukō vacanamabravīt || 17 ||
na dūtānghnanti kākutstha vāryantāṁ sādhu vānarāḥ |
yastu hitvā mataṁ bhartuḥ svamataṁ samprabhāṣatē || 18 ||
anuktavādī dūtaḥ sansa dūtō vadhamarhati |
śukasya vacanaṁ śrutvā rāmastu paridēvitam || 19 ||
uvāca mā vadhiṣṭhēti ghnataḥ śākhāmr̥garṣabhān |
sa ca patralaghurbhūtvā haribhirdarśitē bhayē || 20 ||
antarikṣasthitō bhūtvā punarvacanamabravīt |
sugrīva sattvasampanna mahābalaparākrama |
kiṁ mayā khalu vaktavyō rāvaṇō lōkarāvaṇaḥ || 21 ||
sa ēvamuktaḥ plavagādhipastadā
plavaṅgamānāmr̥ṣabhō mahābalaḥ |
uvāca vākyaṁ rajanīcarasya
cāraṁ śukaṁ dīnamadīnasattvaḥ || 22 ||
na mē:’si mitraṁ na tathā:’nukampyō
na cōpakartā:’si na mē priyōsi |
ariśca rāmasya sahānubandhaḥ
sa mēsi vālīva vadhārha vadhyaḥ || 23 ||
nihanmyahaṁ tvāṁ sasutaṁ sabandhuṁ
sajñātivargaṁ rajanīcarēśa |
laṅkāṁ ca sarvāṁ mahatā balēna |
kṣipraṁ kariṣyāmi samētya bhasma || 24 ||
na mōkṣyasē rāvaṇa rāghavasya
suraiḥ sahēndrairapi mūḍha guptaḥ |
antarhitaḥ sūryapathaṁ gatō vā
nabhō na pātālamanupraviṣṭaḥ || 25
[* adhikapāṭhaḥ –
girīśapādāmbujasaṅgatō vā
hatō:’si rāmēṇa sahānujastvam |
*]
tasya tē triṣu lōkēṣu na piśācaṁ na rākṣasam |
trātāramanupaśyāmi na gandharvaṁ na cāsuram || 27 ||
avadhīryajjarāvr̥ddhaṁ gr̥dhrarājānamakṣamam | [jaṭāyuṣam]
kiṁ nu tē rāmasānnidhyē sakāśē lakṣmaṇasya vā || 28 ||
hr̥tā sītā viśālākṣī yāṁ tvaṁ gr̥hya na budhyasē |
mahābalaṁ mahāprājñaṁ durdharṣamamarairapi || 29 || [mahātmānaṁ]
na budhyasē raghuśrēṣṭhaṁ yastē prāṇānhariṣyati |
tatō:’bravīdvālisutastvaṅgadō harisattamaḥ || 30 ||
nāyaṁ dūtō mahārāja cārikaḥ pratibhāti mē |
tulitaṁ hi balaṁ sarvamanēnātraiva tiṣṭhatā || 31 ||
gr̥hyatāṁ mā gamallaṅkāmētaddhi mama rōcatē |
tatō rājñā samādiṣṭāḥ samutplutya valīmukhāḥ || 32 ||
jagr̥hustaṁ babandhuśca vilapantamanāthavat |
śukastu vānaraiścaṇḍaistatra taiḥ samprapīḍitaḥ || 33 ||
vyākrōśata mahātmānaṁ rāmaṁ daśarathātmajam |
lupyētē mē balātpakṣau bhidyētē mē tathā:’kṣiṇī || 34 ||
yāṁ ca rātriṁ mariṣyāmi jāyē rātriṁ ca yāmaham |
ētasminnantarē kālē yanmayā hyaśubhaṁ kr̥tam || 35 ||
sarvaṁ tadupapadyēthā jahyāṁ cēdyadi jīvitam |
nāghātayattadā rāmaḥ śrutvā tatparidēvanam |
vānarānabravīdrāmō mucyatāṁ dūta āgataḥ || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē viṁśaḥ sargaḥ || 20 ||
yuddhakāṇḍa ēkaviṁśaḥ sargaḥ (21) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.