Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hanumannañjanīsūnō mahābalaparākrama |
lōlallāṅgūlapātēna mamārātīnnipātaya || 1 ||
markaṭādhipa mārtāṇḍamaṇḍalagrāsakāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 2 ||
akṣakṣapaṇa piṅgākṣa ditijāsukṣayaṅkara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 3 ||
rudrāvatāra saṁsāraduḥkhabhārāpahāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 4 ||
śrīrāmacaraṇāmbhōjamadhupāyitamānasa |
lōlallāṅgūlapātēna mamārātīnnipātaya || 5 ||
vālipramathanaklāntasugrīvōnmōcanaprabhō |
lōlallāṅgūlapātēna mamārātīnnipātaya || 6 ||
sītāvirahavārāśibhagna sītēśatāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 7 ||
rakṣōrājapratāpāgnidahyamānajagadvana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 8 ||
grastāśēṣajagatsvāsthya rākṣasāmbhōdhimandara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 9 ||
pucchagucchasphuradvīra jagaddagdhāripattana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 10 ||
jaganmanōdurullaṅghyapārāvāravilaṅghana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 11 ||
smr̥tamātrasamastēṣṭapūraka praṇatapriya |
lōlallāṅgūlapātēna mamārātīnnipātaya || 12 ||
rātriñcaratamōrātrikr̥ntanaikavikartana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 13 ||
jānakyā jānakījānēḥ prēmapātra parantapa |
lōlallāṅgūlapātēna mamārātīnnipātaya || 14 ||
bhīmādikamahāvīravīrāvēśāvatāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 15 ||
vaidēhīvirahaklāntarāmarōṣaikavigraha |
lōlallāṅgūlapātēna mamārātīnnipātaya || 16 ||
vajrāṅganakhadaṁṣṭrēśa vajrivajrāvaguṇṭhana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 17 ||
akharvagarvagandharvaparvatōdbhēdanasvara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 18 ||
lakṣmaṇaprāṇasantrāṇa trātatīkṣṇakarānvaya |
lōlallāṅgūlapātēna mamārātīnnipātaya || 19 ||
rāmādiviprayōgārta bharatādyārtināśana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 20 ||
drōṇācalasamutkṣēpasamutkṣiptārivaibhava |
lōlallāṅgūlapātēna mamārātīnnipātaya || 21 ||
sītāśīrvādasampanna samastāvayavākṣata |
lōlallāṅgūlapātēna mamārātīnnipātaya || 22 ||
ityēvamaśvatthatalōpaviṣṭaḥ
śatruñjayaṁ nāma paṭhētsvayaṁ yaḥ |
sa śīghramēvāstasamastaśatruḥ
pramōdatē mārūtajaprasādāt || 23 ||
iti śrī hanumāllāṅgūlāstra stōtram |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.