Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śāntipāṭhaḥ ||
ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ | anēnādhītēnāhōrātrān sandadhāmyr̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu māmavatu vaktāramavatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathamō:’dhyāyaḥ ||
-|| prathama khaṇḍaḥ ||-
ātmā vā idamēka ēvāgra āsīt | nānyatkiṁcana miṣat | sa īkṣata lōkānnu sr̥jā iti || 1 ||
sa imām̐llōkānasr̥jata | aṁbhō marīcīrmaramāpō:’dō:’mbhaḥ parēṇa divaṁ dyauḥ pratiṣṭhā:’ntarikṣaṁ marīcayaḥ | pr̥thivī marō yā adhastāttā āpaḥ || 2 ||
sa īkṣatēmē nu lōkā lōkapālānnu sr̥jā iti |
sō:’dbhya ēva puruṣaṁ samuddhr̥tyāmūrchayat || 3 ||
tamabhyatapattasyābhitaptasya mukhaṁ nirabhidyata yathā:’ṇḍaṁ mukhādvāgvācō:’gnirnāsikē nirabhidyētāṁ nāsikābhyāṁ prāṇaḥ | prāṇādvāyurakṣiṇī nirabhidyētāmakṣībhyāṁ cakṣuścakṣuṣa
ādityaḥ karṇau nirabhidyētāṁ karṇābhyāṁ śrōtraṁ śrōtrāddiśastvaṅ nirabhidyata tvacō lōmāni lōmabhya ōṣadhivanaspatayō hr̥dayaṁ nirabhidyata hr̥dayānmanō manasaścandramā nābhirnirabhidyata nābhyā apānō:’pānānmr̥tyuḥ śiśnaṁ nirabhidyata śiśnādrētō rētasa āpaḥ || 4 ||
-|| dvitīyaḥ khaṇḍaḥ ||-
tā ētā dēvatāḥ sr̥ṣṭā asminmahatyarṇavē prāpataṁstamaśanāpipāsābhyāmanvavārjat | tā ēnamabruvannāyatanaṁ naḥ prajānīhi yasminpratiṣṭhitā annamadāmēti || 1 ||
tābhyō gāmānayattā abruvanna vai nō:’yamalamiti |
tābhyō:’śvamānayattā abruvanna vai nō:’yamalamiti || 2 ||
tābhyaḥ puruṣamānayattā abruvan sukr̥taṁ batēti puruṣō vāva sukr̥tam | tā abravīdyathā:’:’yatanaṁ praviśatēti || 3 ||
agnirvāgbhūtvā mukhaṁ prāviśadvāyuḥ prāṇō bhūtvā nāsikē prāviśadādityaścakṣurbhūtvā:’kṣiṇī prāviśāddiśaḥ śrōtraṁ bhūtvā karṇau prāviśannōṣadhivanaspatayō lōmāni bhūtvā tvacaṁ prāviśaṁścandramā manō bhūtvā hr̥dayaṁ prāviśanmr̥tyurapānō bhūtvā nābhiṁ prāviśadāpō rētō bhūtvā śiśnaṁ prāviśan || 4 ||
tamaśanāyāpipāsē abrūtāmāvābhyāmabhiprajānīhīti | tē abravīdētāsvēva vāṁ dēvatāsvābhajāmyētāsu bhāginyau karōmīti | tasmādyasyai kasyai ca dēvatāyai havirgr̥hyatē bhāginyāvēvāsyāmaśanāyāpipāsē bhavataḥ || 5 ||
-|| tr̥tīyaḥ khaṇḍaḥ ||-
sa īkṣatēmē nu lōkāśca lōkapālāścānnamēbhyaḥ sr̥jā iti || 1 ||
sō:’pō:’bhyatapattābhyō:’bhitaptābhyō mūrtirajāyata |
yā vai sā mūrtirajāyatānnaṁ vai tat || 2 ||
tadētatsr̥ṣṭaṁ parāṅtyajighāṁsat tadvācājighr̥kṣat tannāśaknōdvācā grahītum |
sa yaddhainadvācā:’grahaiṣyadabhivyāhr̥tya haivānnamatrapsyat || 3 ||
tatprāṇēnājighr̥kṣat tannāśaknōtprāṇēna grahītum |
sa yaddhainatprāṇēnāgrahaiṣyadabhiprāṇya haivānnamatrapsyat || 4 ||
taccakṣuṣājighr̥kṣat tannāśaknōccakṣuṣā grahītum |
sa yaddhainaccakṣuṣā:’grahaiṣyaddr̥ṣṭvā haivānnamatrapsyat || 5 ||
tacchrōtrēṇājighr̥kṣat tannāśaknōcchrōtrēṇa grahītum |
sa yaddhainacchrōtrēṇāgrahaiṣyacchrutvā haivānnamatrapsyat || 6 ||
tattvacājighr̥kṣat tannāśaknōttvacā grahītum |
sa yaddhainattvacā:’grahaiṣyat spr̥ṣṭvā haivānnamatrapsyat || 7 ||
tanmanasājighr̥kṣat tannāśaknōnmanasā grahītum |
sa yaddhainanmanasā:’grahaiṣyaddhyātvā haivānnamatrapsyat || 8 ||
tacchiśnēnājighr̥kṣat tannāśaknōcchiśnēna grahītum |
sa yaddhainacchiśnēnāgrahaiṣyadvisr̥jya haivānnamatrapsyat || 9 ||
tadapānēnājighr̥kṣat tadāvayat | saiṣō:’nnasya grahō yadvāyurannāyurvā ēṣa yadvāyuḥ || 10 ||
sa īkṣata kathaṁ nvidaṁ madr̥tē syāditi sa īkṣata katarēṇa prapadyā iti | sa īkṣata yadi vācā:’bhivyāhr̥taṁ yadi prāṇēnābhiprāṇitaṁ yadi cakṣuṣā dr̥ṣṭaṁ yadi śrōtrēṇa śrutaṁ yadi tvacā spr̥ṣṭaṁ yadi manasā dhyātaṁ yadyapānēnābhyapānitaṁ yadi śiśnēna visr̥ṣṭamatha kō:’hamiti || 11 ||
sa ētamēva sīmānaṁ vidaryaitayā dvārā prāpadyata | saiṣā vidr̥tirnāma dvāstadētannā:’ndanam | tasya traya āvasathāstrayaḥ svapnā ayamāvasathō:’yamāvasathō:’yamāvasatha iti || 12 ||
sa jātō bhūtānyabhivyaikhyat kimihānyaṁ vāvadiṣaditi | sa ētamēva puruṣaṁ brahma tatamamapaśyadidamadarśanamitī 3 || 13 ||
tasmādidandrō nāmēdandrō ha vai nāma tamidandraṁ santamiṁdra | ityācakṣatē parōkṣēṇa parōkṣapriyā iva hi dēvāḥ parōkṣapriyā iva hi dēvāḥ || 14 ||
|| atha dvitīyō:’dhyāyaḥ ||
-|| prathama khaṇḍaḥ ||-
puruṣē ha vā ayamāditō garbhō bhavati | yadētadrētastadētatsarvēbhyō:’ṅgēbhyastējaḥ saṁbhūtamātmanyēvātmānaṁ bibharti tadyadā striyāṁ siñcatyathainajjanayati tadasya prathamaṁ janma || 1 ||
tat striyā ātmabhūyaṁ gacchati yathā svamaṅgaṁ tathā tasmādēnāṁ na hinasti | sā:’syaitamātmānamatra gataṁ bhāvayati || 2 ||
sā bhāvayitrī bhāvayitavyā bhavati taṁ strī garbha bibharti sō:’gra ēva kumāraṁ janmanō:’grē:’dhibhāvayati | sa yatkumāraṁ janmanō:’grē:’dhibhāvayatyātmānamēva tadbhāvayatyēṣaṁ
lōkānāṁ santatyā ēvaṁ santatā hīmē lōkāstadasya dvitīyaṁ janma || 3 ||
sō:’syāyamātmā puṇyēbhyaḥ karmabhyaḥ pratidhīyatē | athāsyāyamitara ātmā kr̥takr̥tyō vayōgataḥ praiti sa itaḥ prayannēva punarjāyatē tadasya tr̥tīyaṁ janma || 4 ||
taduktamr̥ṣiṇā garbhē nu sannanvēṣāmavēdamahaṁ dēvānāṁ janimāni viśvā | śataṁ mā pura āyasīrarakṣannadhaḥ śyēnō javasā niradīyamiti | garbha ēvaitacchayānō vāmadēva ēvamuvāca || 5 ||
sa ēvaṁ vidvānasmāccharīrabhēdādūrdhva utkramyāmuṣmin svargē lōkē sarvān kāmānāptvā:’mr̥taḥ samabhavat samabhavat || 6 ||
|| atha tr̥tīyōdhyāyaḥ ||
-|| prathama khaṇḍaḥ ||-
kō:’yamātmēti vayamupāsmahē kataraḥ sa ātmā yēna vā paśyati yēna vā śr̥ṇōti yēna vā gandhānājighrati yēna vā vācaṁ vyākarōti yēna vā svādu cāsvādu ca vijānāti || 1 ||
yadētaddhr̥dayaṁ manaścaitat | saṁjñānamājñānaṁ vijñānaṁ prajñānaṁ mēdhā dr̥ṣṭirdhr̥tirmatirmanīṣā jūtiḥ smr̥tiḥ saṁkalpaḥ kraturasuḥ kāmō vaśa iti | sarvāṇyēvaitāni prajñānasya nāmadhēyāni bhavanti || 2 ||
ēṣa brahmaiṣa indra ēṣa prajāpatirētē sarvē dēvā imāni ca pañca mahābhūtāni pr̥thivī vāyurākāśa āpō jyōtīṁṣītyētānīmāni ca kṣudramiśrāṇīva | bījānītarāṇi cētarāṇi cāṇḍajāni ca jārujāni ca svēdajāni cōdbhijjāni cāśvā gāvaḥ puruṣā hastinō yatkiṁcēdaṁ prāṇi jaṅgamaṁ ca patatri ca yacca sthāvaraṁ sarvaṁ tatprajñānētraṁ prajñānē pratiṣṭhitaṁ prajñānētrō lōkaḥ prajñā pratiṣṭhā prajñānaṁ brahma || 3 ||
sa ētēna prajñēnātmanāsmāllōkādutkramyāmuṣmin svargē lōkē sarvān kāmānāptvā:’mr̥taḥ samabhavat samabhavat || 4 ||
|| śāntipāṭhaḥ ||
ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ | anēnādhītēnāhōrātrān sandadhāmyr̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu māmavatu vaktāramavatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.