Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarāgalōkadurlabhaṁ virāgilōkapūjitaṁ
surāsurairnamaskr̥taṁ jarāpamr̥tyunāśakam |
girā guruṁ śriyā hariṁ jayanti yatpadārcakā
namāmi taṁ gaṇādhipaṁ kr̥pāpayaḥpayōnidhim || 1 ||
girīndrajāmukhāmbujapramōdadānabhāskaraṁ
karīndravaktramānatāghasaṅghavāraṇōdyatam |
sarīsr̥pēśabaddhakukṣimāśrayāmi santataṁ
śarīrakāntinirjitābjabandhubālasantatim || 2 ||
śukādimaunivanditaṁ gakāravācyamakṣaraṁ
prakāmamiṣṭadāyinaṁ sakāmanamrapaṅktayē |
cakāsataṁ caturbhujairvikāsipadmapūjitaṁ
prakāśitātmatattvakaṁ namāmyahaṁ gaṇādhipam || 3 ||
narādhipatvadāyakaṁ svarādilōkanāyakaṁ
jvarādirōgavārakaṁ nirākr̥tāsuravrajam |
karāmbujōllasatsr̥ṇiṁ vikāraśūnyamānasaiḥ
hr̥dā sadā vibhāvitaṁ mudā namāmi vighnapam || 4 ||
śramāpanōdanakṣamaṁ samāhitāntarātmanāṁ
sumādibhiḥ sadārcitaṁ kṣamānidhiṁ gaṇādhipam |
ramādhavādipūjitaṁ yamāntakātmasambhavaṁ
śamādiṣaḍguṇapradaṁ namāmyahaṁ vibhūtayē || 5 ||
gaṇādhipasya pañcakaṁ nr̥ṇāmabhīṣṭadāyakaṁ
praṇāmapūrvakaṁ janāḥ paṭhanti yē mudā yutāḥ |
bhavanti tē vidāṁ puraḥ pragītavaibhavā javā-
-ccirāyuṣō:’dhikaśriyaḥ susūnavō na saṁśayaḥ || 6 ||
iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī gaṇādhipa pañcaratnam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.