Sri Ganadhipa Pancharatnam – śrī gaṇādhipa pañcaratnam


sarāgalōkadurlabhaṁ virāgilōkapūjitaṁ
surāsurairnamaskr̥taṁ jarāpamr̥tyunāśakam |
girā guruṁ śriyā hariṁ jayanti yatpadārcakā
namāmi taṁ gaṇādhipaṁ kr̥pāpayaḥpayōnidhim || 1 ||

girīndrajāmukhāmbujapramōdadānabhāskaraṁ
karīndravaktramānatāghasaṅghavāraṇōdyatam |
sarīsr̥pēśabaddhakukṣimāśrayāmi santataṁ
śarīrakāntinirjitābjabandhubālasantatim || 2 ||

śukādimaunivanditaṁ gakāravācyamakṣaraṁ
prakāmamiṣṭadāyinaṁ sakāmanamrapaṅktayē |
cakāsataṁ caturbhujairvikāsipadmapūjitaṁ
prakāśitātmatattvakaṁ namāmyahaṁ gaṇādhipam || 3 ||

narādhipatvadāyakaṁ svarādilōkanāyakaṁ
jvarādirōgavārakaṁ nirākr̥tāsuravrajam |
karāmbujōllasatsr̥ṇiṁ vikāraśūnyamānasaiḥ
hr̥dā sadā vibhāvitaṁ mudā namāmi vighnapam || 4 ||

śramāpanōdanakṣamaṁ samāhitāntarātmanāṁ
sumādibhiḥ sadārcitaṁ kṣamānidhiṁ gaṇādhipam |
ramādhavādipūjitaṁ yamāntakātmasambhavaṁ
śamādiṣaḍguṇapradaṁ namāmyahaṁ vibhūtayē || 5 ||

gaṇādhipasya pañcakaṁ nr̥ṇāmabhīṣṭadāyakaṁ
praṇāmapūrvakaṁ janāḥ paṭhanti yē mudā yutāḥ |
bhavanti tē vidāṁ puraḥ pragītavaibhavā javā-
-ccirāyuṣō:’dhikaśriyaḥ susūnavō na saṁśayaḥ || 6 ||

iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī gaṇādhipa pañcaratnam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed