Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmalōkē ca yē sarpāḥ śēṣanāga purōgamāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 1 ||
viṣṇulōkē ca yē sarpāḥ vāsuki pramukhāśca yē |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 2 ||
rudralōkē ca yē sarpāstakṣaka pramukhāstathā |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 3 ||
khāṇḍavasya tathā dāhē svargaṁ yē ca samāśritāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 4 ||
sarpasatrē ca yē sarpāḥ āstīkēna ca rakṣitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 5 ||
malayē caiva yē sarpāḥ kārkōṭapramukhāśca yē | [pralayē]
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 6 ||
dharmalōkē ca yē sarpāḥ vaitaraṇyāṁ samāśritāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 7 ||
samudrē caiva yē sarpāḥ pātālē caiva saṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 8 ||
yē sarpāḥ parvatāgrēṣu darīsandhiṣu saṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 9 ||
grāmē vā yadi vāraṇyē yē sarpāḥ pracaranti hi |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 10 ||
pr̥thivyāṁ caiva yē sarpāḥ yē sarpāḥ bilasaṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 11 ||
rasātalē ca yē sarpāḥ anantādyāḥ mahāviṣāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 12 ||
iti sarpa stōtram |
See more nāgadēvata stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.