Sri Raama Dwadasa Nama Stotram – śrī rāma dvādaśanāma stōtram


prathamaṁ śrīdharaṁ vidyāddvitīyaṁ raghunāyakam |
tr̥tīyaṁ rāmacandraṁ ca caturthaṁ rāvaṇāntakam || 1 ||

pañcamaṁ lōkapūjyaṁ ca ṣaṣṭhamaṁ jānakīpatim |
saptamaṁ vāsudēvaṁ ca śrīrāmaṁ cā:’ṣṭamaṁ tathā || 2 ||

navamaṁ jaladaśyāmaṁ daśamaṁ lakṣmaṇāgrajam |
ēkādaśaṁ ca gōvindaṁ dvādaśaṁ sētubandhanam || 3 ||

dvādaśaitāni nāmāni yaḥ paṭhēcchraddhayānvitaḥ |
ardharātrē tu dvādaśyāṁ kuṣṭhadāridryanāśanam || 4 ||

araṇyē caiva saṅgrāmē agnau bhayanivāraṇam |
brahmahatyā surāpānaṁ gōhatyādi nivāraṇam || 5 ||

saptavāraṁ paṭhēnnityaṁ sarvāriṣṭanivāraṇam |
grahaṇē ca jalē sthitvā nadītīrē viśēṣataḥ |
aśvamēdhaśataṁ puṇyaṁ brahmalōkaṁ gamiṣyati || 6 ||

iti śrī skāndapurāṇē uttarakhaṇḍē śrī umāmahēśvarasaṁvādē śrī rāma dvādaśanāmastōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed