Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
śrībādarāyaṇiruvāca –
ēvaṁ vyavasitō buddhyā samādhāya manō hr̥di |
jajāpa paramaṁ jāpyaṁ prāgjanmanyanuśikṣitam || 1 ||
śrīgajēndra uvāca –
ōṁ namō bhagavatē tasmai yata ētaccidātmakam |
puruṣāyādibījāya parēśāyābhidhīmahi || 2 ||
yasminnidaṁ yataścēdaṁ yēnēdaṁ ya idaṁ svayam |
yō:’smātparasmācca parastaṁ prapadyē svayambhuvam || 3 ||
yaḥ svātmanīdaṁ nijamāyayā:’rpitaṁ
kvacidvibhātaṁ kva ca tattirōhitam |
aviddhadr̥ksākṣyubhayaṁ tadīkṣatē
sa ātmamūlō:’vatu māṁ parātparaḥ || 4 ||
kālēna pañcatvamitēṣu kr̥tsnaśō
lōkēṣu pālēṣu ca sarvahētuṣu |
tamastadāsīdgahanaṁ gabhīraṁ
yastasya pārē:’bhivirājatē vibhuḥ || 5 ||
na yasya dēvā r̥ṣayaḥ padaṁ vidu-
-rjantuḥ punaḥ kō:’rhati gantumīritum |
yathā naṭasyākr̥tibhirvicēṣṭatō
duratyayānukramaṇaḥ sa māvatu || 6 ||
didr̥kṣavō yasya padaṁ sumaṅgalaṁ
vimuktasaṅgā munayaḥ susādhavaḥ |
carantyalōkavratamavraṇaṁ vanē
bhūtātmabhūtāḥ suhr̥daḥ sa mē gatiḥ || 7 ||
na vidyatē yasya ca janma karma vā
na nāmarūpē guṇadōṣa ēva vā |
tathāpi lōkātyayasambhavāya yaḥ
svamāyayā tānyanukālamr̥cchati || 8 ||
tasmai namaḥ parēśāya brahmaṇē:’nantaśaktayē |
arūpāyōrurūpāya nama āścaryakarmaṇē || 9 ||
nama ātmapradīpāya sākṣiṇē paramātmanē |
namō girāṁ vidūrāya manasaścētasāmapi || 10 ||
sattvēna pratilabhyāya naiṣkarmyēṇa vipaścitā |
namaḥ kaivalyanāthāya nirvāṇasukhasaṁvidē || 11 ||
namaḥ śāntāya ghōrāya gūḍhāya guṇadharmiṇē |
nirviśēṣāya saumyāya namō jñānaghanāya ca || 12 ||
kṣētrajñāya namastubhyaṁ sarvādhyakṣāya sākṣiṇē |
puruṣāyātmamūlāya mūlaprakr̥tayē namaḥ || 13 ||
sarvēndriyaguṇadraṣṭrē sarvapratyayahētavē |
asatācchāyayāktāya sadābhāsāya tē namaḥ || 14 ||
namō namastē:’khilakāraṇāya
niṣkāraṇāyādbhutakāraṇāya |
sarvāgamāmnāya mahārṇavāya
namō:’pavargāya parāyaṇāya || 15 ||
guṇāraṇicchannaciduṣmapāya
tatkṣōbhavisphūrjitamānasāya |
naiṣkarmyabhāvēna nivartitāgama
svayamprakāśāya namaskarōmi || 16 ||
mādr̥kprapanna paśupāśavimōkṣaṇāya
muktāya bhūrikaruṇāya namō:’layāya |
svāṁśēna sarvatanubhr̥nmanasi pratīta
pratyagdr̥śē bhagavatē br̥hatē namastē || 17 ||
ātmātmajāptagr̥havittajanēṣu saktai-
-rduṣprāpaṇāya guṇasaṅgavivarjitāya |
muktātmabhiḥ svahr̥dayē paribhāvitāya
jñānātmanē bhagavatē nama īśvarāya || 18 ||
yaṁ dharmakāmārthavimuktikāmā
bhajanta iṣṭāṅgatimāpnuvanti |
kiṁ cāśiṣō rātyapi dēhamavyayaṁ
karōtu mē:’dabhradayō vimōkṣaṇam || 19 ||
ēkāntinō yasya na kañcanārthaṁ
vāñchanti yē vai bhagavatprapannāḥ |
atyadbhutaṁ taccaritaṁ sumaṅgalaṁ
gāyanta ānandasamudramagnāḥ || 20 ||
tamakṣaraṁ brahma paraṁ parēśa-
-mavyaktamādhyātmikayōga gamyam |
atīndriyaṁ sūkṣmamivātidūra-
-manantamādyaṁ paripūrṇamīḍē || 21 ||
yasya brahmādayō dēvā vēdā lōkāścarācarāḥ |
nāmarūpavibhēdēna phalgvyā ca kalayā kr̥tāḥ || 22 ||
yathārciṣō:’gnēḥ saviturgabhastayō
niryānti samyātyasakr̥tsvarōciṣaḥ |
tathā yatō:’yaṁ guṇasampravāhō
buddhirmanaḥ khāni śarīravargāḥ || 23 ||
sa vai na dēvāsuramartyatirya-
-ṅna strī na ṣaṇḍō na pumānna jantuḥ |
nāyaṁ guṇaḥ karma na sanna cāsa-
-nniṣēdhaśēṣō jayatādaśēṣaḥ || 24 ||
jijīviṣē nāhamihāmuyā ki-
-mantarbahiścāvr̥tayēbhayōnyā |
icchāmi kālēna na yasya viplava-
-stasyātmalōkāvaraṇasya mōkṣaṇam || 25 ||
sō:’haṁ viśvasr̥jaṁ viśvamaviśvaṁ viśvavēdhasam |
viśvātmānamajaṁ brahma praṇatō:’smi paraṁ padam || 26 ||
yōgarandhitakarmāṇō hr̥diyōgavibhāvitē |
yōginō yaṁ prapaśyanti yōgīśaṁ taṁ natō:’smyaham || 27 ||
namō namastubhyamasahyavēga
śaktitrayāyākhiladhīguṇāya |
prapannapālāya durantaśaktayē
kadindriyāṇāmanavāpyavartmanē || 28 ||
nāyaṁ vēda svamātmānaṁ yacchaktyāhaṁ dhiyāhataḥ |
taṁ duratyayamāhātmyaṁ bhagavantaṁ itō:’smyaham || 29 ||
śrīśuka uvāca –
ēvaṁ gajēndramupavarṇitanirviśēṣaṁ
brahmādayō vividhaliṅgabhidābhimānāḥ |
naitē yadōpasasr̥purnikhilātmakatvā-
-ttatrākhilāmaramayō harirāvirāsīt || 30 ||
taṁ tadvadārtamupalabhya jagannivāsaḥ
stōtram niśamya divijaiḥ saha saṁstuvadbhiḥ |
chandōmayēna garuḍēna sa ūhyamāna-
-ścakrāyudhō:’bhyagamadāśu yatō gajēndraḥ || 31 ||
sō:’ntaḥsarasyurubalēna gr̥hīta ārtō
dr̥ṣṭvā garutmati hariṁ kha upāttacakram |
utkṣipya sāmbujakaraṁ giramāha kr̥cchrā-
-nnārāyaṇākhilagurō bhagavannamastē || 32 ||
taṁ vīkṣya pīḍitamajaḥ sahasā:’vatīrya
taṅgrāhamāśu sarasaḥ kr̥payōjjahāra |
grāhādvipāṭitamukhādariṇā gajēndraṁ
sampaśyatāṁ hariramūmucadusriyāṇām || 33 ||
iti śrīmadbhāgavatē mahāpurāṇē aṣṭamaskandhē tr̥tīyō:’dhyāyaḥ || 3 ||
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.