Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhīṣma uvāca |
iti matirupakalpitā vitr̥ṣṇā
bhagavati sātvatapuṅgavē vibhūmni |
svasukhamupagatē kvacidvihartuṁ
prakr̥timupēyuṣi yadbhavapravāhaḥ || 1 ||
tribhuvanakamanaṁ tamālavarṇaṁ
ravikaragauravarāmbaraṁ dadhānē |
vapuralakakulāvr̥tānanābjaṁ
vijayasakhē ratirastu mē:’navadyā || 2 ||
yudhi turagarajōvidhūmraviṣvak
kacalulitaśramavāryalaṅkr̥tāsyē |
mama niśitaśarairvibhidyamāna
tvaci vilasatkavacē:’stu kr̥ṣṇa ātmā || 3 ||
sapadi sakhivacō niśamya madhyē
nijaparayōrbalayō rathaṁ nivēśya |
sthitavati parasainikāyurakṣṇā
hr̥tavati pārthasakhē ratirmamāstu || 4 ||
vyavahita pr̥thanāmukhaṁ nirīkṣya
svajanavadhādvimukhasya dōṣabuddhyā |
kumatimaharadātmavidyayā ya-
-ścaraṇaratiḥ paramasya tasya mē:’stu || 5 ||
svanigamamapahāya matpratijñāṁ
r̥tamadhikartumavaplutō rathasthaḥ |
dhr̥tarathacaraṇō:’bhyayāccaladguḥ
haririva hantumibhaṁ gatōttarīyaḥ || 6 ||
śitaviśikhahatō viśīrṇadaṁśaḥ
kṣatajaparipluta ātatāyinō mē |
prasabhamabhisasāra madvadhārthaṁ
sa bhavatu mē bhagavān gatirmukundaḥ || 7 ||
vijayarathakuṭumba āttatōtrē
dhr̥tahayaraśmini tacchriyēkṣaṇīyē |
bhagavati ratirastu mē mumūrṣōḥ
yamiha nirīkṣya hatāḥ gatāḥ sarūpam || 8 ||
lalita gati vilāsa valguhāsa
praṇaya nirīkṣaṇa kalpitōrumānāḥ |
kr̥tamanukr̥tavatya unmadāndhāḥ
prakr̥timagan kila yasya gōpavadhvaḥ || 9 ||
munigaṇanr̥pavaryasaṅkulē:’ntaḥ
sadasi yudhiṣṭhirarājasūya ēṣām |
arhaṇamupapēda īkṣaṇīyō
mama dr̥śigōcara ēṣa āvirātmā || 10 ||
tamimamahamajaṁ śarīrabhājāṁ
hr̥di hr̥di dhiṣṭitamātmakalpitānām |
pratidr̥śamiva naikadhā:’rkamēkaṁ
samadhigatō:’smi vidhūtabhēdamōhaḥ || 11 ||
iti śrīmadbhāgavatē mahāpurāṇē prathamaskandhē navamō:’dhyāyē bhīṣmakr̥ta bhagavat stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.