Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō:’stu sūryāya sahasraraśmayē
sahasraśākhānvitasambhavātmanē |
sahasrayōgōdbhavabhāvabhāginē
sahasrasaṅkhyāyugadhāriṇē namaḥ || 1 ||
yanmaṇḍalaṁ dīptikaraṁ viśālaṁ
ratnaprabhaṁ tīvramanādirūpam |
dāridryaduḥkhakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 2 ||
yanmaṇḍalaṁ dēvagaṇaiḥ supūjitaṁ
vipraiḥ stutaṁ bhāvanamuktikōvidam |
taṁ dēvadēvaṁ praṇamāmi sūryaṁ
punātu māṁ tatsaviturvarēṇyam || 3 ||
yanmaṇḍalaṁ jñānaghanaṁ tvagamyaṁ
trailōkyapūjyaṁ triguṇātmarūpam |
samastatējōmayadivyarūpaṁ
punātu māṁ tatsaviturvarēṇyam || 4 ||
yanmaṇḍalaṁ gūḍhamatiprabōdhaṁ
dharmasya vr̥ddhiṁ kurutē janānām |
yatsarvapāpakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 5 ||
yanmaṇḍalaṁ vyādhivināśadakṣaṁ
yadr̥gyajuḥ sāmasu sampragītam |
prakāśitaṁ yēna ca bhūrbhuvaḥ svaḥ
punātu māṁ tatsaviturvarēṇyam || 6 ||
yanmaṇḍalaṁ vēdavidō vadanti
gāyanti yaccāraṇasiddhasaṅghāḥ |
yadyōginō yōgajuṣāṁ ca saṅghāḥ
punātu māṁ tatsaviturvarēṇyam || 7 ||
yanmaṇḍalaṁ sarvajanaiśca pūjitaṁ
jyōtiśca kuryādiha martyalōkē |
yatkālakālādyamanādirūpaṁ
punātu māṁ tatsaviturvarēṇyam || 8 ||
yanmaṇḍalaṁ viṣṇucaturmukhākhyaṁ
yadakṣaraṁ pāpaharaṁ janānām |
yatkālakalpakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 9 ||
yanmaṇḍalaṁ viśvasr̥jaṁ prasiddha-
-mutpattirakṣāpralayapragalbham |
yasmin jagatsaṁharatē:’khilaṁ ca
punātu māṁ tatsaviturvarēṇyam || 10 ||
yanmaṇḍalaṁ sarvagatasya viṣṇō-
-rātmā paraṁ dhāma viśuddhatattvam |
sūkṣmāntarairyōgapathānugamyaṁ
punātu māṁ tatsaviturvarēṇyam || 11 ||
yanmaṇḍalaṁ vēdavidōpagītaṁ
yadyōgināṁ yōgapathānugamyam |
tatsarvavēdyaṁ praṇamāmi sūryaṁ
punātu māṁ tatsaviturvarēṇyam || 12 ||
sūryamaṇḍalasu stōtraṁ yaḥ paṭhētsatataṁ naraḥ |
sarvapāpaviśuddhātmā sūryalōkē mahīyatē || 13 ||
iti śrībhaviṣyōttarapurāṇē śrīkr̥ṣṇārjunasaṁvādē śrī sūrya maṇḍala stōtram |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Translation in sanskut require, please
Indeed great sthotras. It should be chanted by people to awaken possitive energy.