Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kallōlōllasitāmr̥tābdhilaharīmadhyē virājanmaṇi-
-dvīpē kalpakavāṭikāparivr̥tē kādambavāṭyujjvalē |
ratnastambhasahasranirmitasabhāmadhyē vimānōttamē
cintāratnavinirmitaṁ janani tē siṁhāsanaṁ bhāvayē || 1 ||
ēṇāṅkānalabhānumaṇḍalalasacchrīcakramadhyē sthitāṁ
bālārkadyutibhāsurāṁ karatalaiḥ pāśāṅkuśau bibhratīm |
cāpaṁ bāṇamapi prasannavadanāṁ kausumbhavastrānvitāṁ
tāṁ tvāṁ candrakalāvataṁsamakuṭāṁ cārusmitāṁ bhāvayē || 2 ||
īśānādipadaṁ śivaikaphaladaṁ ratnāsanaṁ tē śubhaṁ
pādyaṁ kuṅkumacandanādibharitairarghyaṁ saratnākṣataiḥ |
śuddhairācamanīyakaṁ tava jalairbhaktyā mayā kalpitaṁ
kāruṇyāmr̥tavāridhē tadakhilaṁ santuṣṭayē kalpatām || 3 ||
lakṣyē yōgijanasya rakṣitajagajjālē viśālēkṣaṇē
prālēyāmbupaṭīrakuṅkumalasatkarpūramiśrōdakaiḥ |
gōkṣīrairapi nārikēlasalilaiḥ śuddhōdakairmantritaiḥ
snānaṁ dēvi dhiyā mayaitadakhilaṁ santuṣṭayē kalpatām || 4 ||
hrīṁ-kārāṅkitamantralakṣitatanō hēmācalātsañcitaiḥ
ratnairujjvalamuttarīyasahitaṁ kausumbhavarṇāṁśukam |
muktāsantatiyajñasūtramamalaṁ sauvarṇatantūdbhavaṁ
dattaṁ dēvi dhiyā mayaitadakhilaṁ santuṣṭayē kalpatām || 5 ||
haṁsairapyatilōbhanīyagamanē hārāvalīmujjvalāṁ
hindōladyutihīrapūritatarē hēmāṅgadē kaṅkaṇē |
mañjīrau maṇikuṇḍalē makuṭamapyardhēnducūḍāmaṇiṁ
nāsāmauktikamaṅgulīyakaṭakau kāñcīmapi svīkuru || 6 ||
sarvāṅgē ghanasārakuṅkumaghanaśrīgandhapaṅkāṅkitaṁ
kastūrītilakaṁ ca phālaphalakē gōrōcanāpatrakam |
gaṇḍādarśanamaṇḍalē nayanayōrdivyāñjanaṁ tē:’ñcitaṁ
kaṇṭhābjē mr̥ganābhipaṅkamamalaṁ tvatprītayē kalpatām || 7 ||
kahlārōtpalamallikāmaruvakaiḥ sauvarṇapaṅkēruhai-
-rjātīcampakamālatīvakulakairmandārakundādibhiḥ |
kētakyā karavīrakairbahuvidhaiḥ kluptāḥ srajō mālikāḥ
saṅkalpēna samarpayāmi varadē santuṣṭayē gr̥hyatām || 8 ||
hantāraṁ madanasya nandayasi yairaṅgairanaṅgōjjvalai-
-ryairbhr̥ṅgāvalinīlakuntalabharairbadhnāsi tasyāśayam |
tānīmāni tavāmba kōmalatarāṇyāmōdalīlāgr̥hā-
-ṇyāmōdāya daśāṅgaguggulughr̥tairdhūpairahaṁ dhūpayē || 9 ||
lakṣmīmujjvalayāmi ratnanivahōdbhāsvattarē mandirē
mālārūpavilambitairmaṇimayastambhēṣu sambhāvitaiḥ |
citrairhāṭakaputrikākaradhr̥tairgavyairghr̥tairvardhitai-
-rdivyairdīpagaṇairdhiyā girisutē santuṣṭayē kalpatām || 10 ||
hrīṁ-kārēśvari taptahāṭakakr̥taiḥ sthālīsahasrairbhr̥taṁ
divyānnaṁ ghr̥tasūpaśākabharitaṁ citrānnabhēdaṁ tathā |
dugdhānnaṁ madhuśarkarādadhiyutaṁ māṇikyapātrē sthitaṁ
māṣāpūpasahasramamba saphalaṁ naivēdyamāvēdayē || 11 ||
sacchāyairvarakētakīdalarucā tāmbūlavallīdalaiḥ
pūgairbhūriguṇaiḥ sugandhimadhuraiḥ karpūrakhaṇḍōjjvalaiḥ |
muktācūrṇavirājitairbahuvidhairvaktrāmbujāmōdanaiḥ
pūrṇā ratnakalācikā tava mudē nyastā purastādumē || 12 ||
kanyābhiḥ kamanīyakāntibhiralaṅkārāmalārārtikā
pātrē mauktikacitrapaṅktivilasatkarpūradīpālibhiḥ |
tattattālamr̥daṅgagītasahitaṁ nr̥tyatpadāmbhōruhaṁ
mantrārādhanapūrvakaṁ suvihitaṁ nīrājanaṁ gr̥hyatām || 13 ||
lakṣmīrmauktikalakṣakalpitasitacchattraṁ tu dhattē rasā-
-dindrāṇī ca ratiśca cāmaravarē dhattē svayaṁ bhāratī |
vīṇāmēṇavilōcanāḥ sumanasāṁ nr̥tyanti tadrāgava-
-dbhāvairāṅgikasāttvikaiḥ sphuṭarasaṁ mātastadākarṇyatām || 14 ||
hrīṁ-kāratrayasampuṭēna manunōpāsyē trayīmaulibhi-
-rvākyairlakṣyatanō tava stutividhau kō vā kṣamētāmbikē |
sallāpāḥ stutayaḥ pradakṣiṇaśataṁ sañcāra ēvāstu tē
saṁvēśō namasaḥ sahasramakhilaṁ tvatprītayē kalpatām || 15 ||
śrīmantrākṣaramālayā girisutāṁ yaḥ pūjayēccētasā
sandhyāsu prativāsaraṁ suniyatastasyāmalaṁ syānmanaḥ |
cittāmbhōruhamaṇṭapē girisutā nr̥ttaṁ vidhattē rasā-
-dvāṇī vaktrasarōruhē jaladhijā gēhē jaganmaṅgalā || 16 ||
iti girivaraputrīpādarājīvabhūṣā
bhuvanamamalayantī sūktisaurabhyasāraiḥ |
śivapadamakarandasyandinīyaṁ nibaddhā
madayatu kavibhr̥ṅgānmātr̥kāpuṣpamālā || 17 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mantramātr̥kāpuṣpamālā stavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.