Navagraha stotram – navagraha stōtram


japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim |
tamō:’riṁ sarvapāpaghnaṁ praṇatō:’smi divākaram || 1 ||

dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam |
namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 ||

dharaṇīgarbhasambhūtaṁ vidyutkāntisamaprabham |
kumāraṁ śaktihastaṁ taṁ maṅgalaṁ praṇamāmyaham || 3 ||

priyaṅgukalikāśyāmaṁ rūpēṇāpratimaṁ budham |
saumyaṁ saumyaguṇōpētaṁ taṁ budhaṁ praṇamāmyaham || 4 ||

dēvānāṁ ca r̥ṣīṇāṁ ca guruṁ kāñcanasannibham |
buddhibhūtaṁ trilōkēśaṁ taṁ namāmi br̥haspatim || 5 ||

himakundamr̥ṇālābhaṁ daityānāṁ paramaṁ gurum |
sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham || 6 ||

nīlāñjanasamābhāsaṁ raviputraṁ yamāgrajam |
chāyāmārtāṇḍasambhūtaṁ taṁ namāmi śanaiścaram || 7 ||

ardhakāyaṁ mahāvīryaṁ candrādityavimardanam |
siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham || 8 ||

palāśapuṣpasaṅkāśaṁ tārakāgrahamastakam |
raudraṁ raudrātmakaṁ ghōraṁ taṁ kētuṁ praṇamāmyaham || 9 ||

iti vyāsamukhōdgītaṁ yaḥ paṭhēt susamāhitaḥ |
divā vā yadi vā rātrau vighnaśāntirbhaviṣyati || 10 ||

naranārīnr̥pāṇāṁ ca bhavēdduḥsvapnanāśanam |
aiśvaryamatulaṁ tēṣāmārōgyaṁ puṣṭivardhanam || 11 ||

grahanakṣatrajāḥ pīḍāstaskarāgnisamudbhavāḥ |
tāḥ sarvāḥ praśamaṁ yānti vyāsō brūtē na saṁśayaḥ || 12 ||

iti śrīvyāsa kr̥ta navagraha stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Navagraha stotram – navagraha stōtram

  1. Thank you very much for this mantra. It’s good that I’ve come to know about this website because most of the others do not use bars over the letters.

Leave a Reply

error: Not allowed