Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tatō yuddhapariśrāntaṁ samarē cintayā sthitam |
rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||
daivataiśca samāgamya draṣṭumabhyāgatō raṇam |
upāgamyābravīdrāmamagastyō bhagavānr̥ṣiḥ || 2 ||
rāma rāma mahābāhō śr̥ṇu guhyaṁ sanātanam |
yēna sarvānarīn vatsa samarē vijayiṣyasi || 3 ||
ādityahr̥dayaṁ puṇyaṁ sarvaśatruvināśanam |
jayāvahaṁ japēnnityamakṣayyaṁ paramaṁ śivam || 4 ||
sarvamaṅgalamāṅgalyaṁ sarvapāpapraṇāśanam |
cintāśōkapraśamanamāyurvardhanamuttamam || 5 ||
raśmimantaṁ samudyantaṁ dēvāsuranamaskr̥tam |
pūjayasva vivasvantaṁ bhāskaraṁ bhuvanēśvaram || 6 ||
sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ |
ēṣa dēvāsuragaṇām̐llōkān pāti gabhastibhiḥ || 7 ||
ēṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṁ patiḥ || 8 ||
pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ |
vāyurvahniḥ prajāprāṇa r̥tukartā prabhākaraḥ || 9 ||
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadr̥śō bhānurhiraṇyarētā divākaraḥ || 10 ||
haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān |
timirōnmathanaḥ śambhustvaṣṭā mārtāṇḍa aṁśumān || 11 ||
hiraṇyagarbhaḥ śiśirastapanō bhāskarō raviḥ |
agnigarbhō:’ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||
vyōmanāthastamōbhēdī r̥gyajuḥsāmapāragaḥ |
ghanavr̥ṣṭirapāṁ mitrō vindhyavīthīplavaṅgamaḥ || 13 ||
ātapī maṇḍalī mr̥tyuḥ piṅgalaḥ sarvatāpanaḥ |
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ || 14 ||
nakṣatragrahatārāṇāmadhipō viśvabhāvanaḥ |
tējasāmapi tējasvī dvādaśātmannamō:’stu tē || 15 ||
namaḥ pūrvāya girayē paścimāyādrayē namaḥ | [paścimē girayē]
jyōtirgaṇānāṁ patayē dinādhipatayē namaḥ || 16 ||
jayāya jayabhadrāya haryaśvāya namō namaḥ |
namō namaḥ sahasrāṁśō ādityāya namō namaḥ || 17 ||
nama ugrāya vīrāya sāraṅgāya namō namaḥ |
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ || 18 ||
brahmēśānācyutēśāya sūryāyādityavarcasē |
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ || 19 ||
tamōghnāya himaghnāya śatrughnāyāmitātmanē |
kr̥taghnaghnāya dēvāya jyōtiṣāṁ patayē namaḥ || 20 ||
taptacāmīkarābhāya vahnayē viśvakarmaṇē |
namastamō:’bhinighnāya rucayē lōkasākṣiṇē || 21 ||
nāśayatyēṣa vai bhūtaṁ tadēva sr̥jati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ || 22 ||
ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa ēvāgnihōtraṁ ca phalaṁ caivāgnihōtriṇām || 23 ||
vēdāśca kratavaścaiva kratūnāṁ phalamēva ca |
yāni kr̥tyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ || 24 ||
ēnamāpatsu kr̥cchrēṣu kāntārēṣu bhayēṣu ca |
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava || 25 ||
pūjayasvainamēkāgrō dēvadēvaṁ jagatpatim |
ētattriguṇitaṁ japtvā yuddhēṣu vijayiṣyasi || 26 ||
asmin kṣaṇē mahābāhō rāvaṇaṁ tvaṁ vadhiṣyasi |
ēvamuktvā tadā:’gastyō jagāma ca yathāgatam || 27 ||
ētacchrutvā mahātējā naṣṭaśōkō:’bhavattadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān || 28 ||
ādityaṁ prēkṣya japtvā tu paraṁ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||
rāvaṇaṁ prēkṣya hr̥ṣṭātmā yuddhāya samupāgamat |
sarvayatnēna mahatā vadhē tasya dhr̥tō:’bhavat || 30 ||
atha raviravadannirīkṣya rāmaṁ
muditamanāḥ paramaṁ prahr̥ṣyamāṇaḥ |
niśicarapatisaṅkṣayaṁ viditvā
suragaṇamadhyagatō vacastvarēti || 31 ||
iti āditya hr̥dayam |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.