Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmānambhōdhikanyāviharaṇabhavanībhūtavakṣaḥpradēśaḥ
bhāsvadbhōgīndrabhūmīdharavaraśikharaprāntakēlīrasajñaḥ |
śaśvadbrahmēndravahnipramukhasuravarārādhyamānāṅghripadmaḥ
pāyānmāṁ vēṅkaṭēśaḥ praṇatajanamanaḥkāmanākalpaśākhī || 1 ||
yasmin viśvaṁ samastaṁ caramacaramidaṁ dr̥śyatē vr̥ddhimēti
bhraśyatyantē ca tādr̥gvibhavavilasitassō:’yamānandamūrtiḥ |
padmāvāsāmukhāmbhōruhamadamadhuvidvibhramōnnidracētāḥ
śaśvadbhūyādvinamrākhilamuninivahō bhūyasē śrēyasē mē || 2 ||
vandē dēvaṁ mahāntaṁ darahasitalasadvaktracandrābhirāmaṁ
navyōnnidrāvadātāmbujaruciraviśālēkṣaṇadvandvaramyam |
rājanmārtāṇḍatējaḥprasitaśubhamahākaustubhōdbhāsyuraskaṁ
śāntaṁ śrīśaṅkhacakrādyamalakarayutaṁ bhavyapītāmbarāḍhyam || 3 ||
pāyādviśvasya sākṣī prabhurakhilajagatkāraṇaṁ śāśvatō:’yaṁ
pādaprahvāgharāśipraśamananibhr̥tāmbhōdharaprābhavō mām |
vyaktāvyaktasvarūpō duradhigamapadaḥ prāktanīnāṁ ca vācāṁ
dhyēyō yōgīndracētassarasijaniyatānandadīkṣāvihāraḥ || 4 ||
ādyaṁ tējōviśēṣairupagatadaśadiṅmaṇḍalābhyantarālaṁ
sūkṣmaṁ sūkṣmātiriktaṁ bhavabhayaharaṇaṁ divyabhavyasvarūpam |
lakṣmīkāntaṁ khagēndradhvajamaghaśamanaṁ kāmitārthaikahētuṁ
vandē gōvindamindīvaranavajaladaśyāmalaṁ cāruhāsam || 5 ||
rākācandrōpamāsyaṁ lalitakuvalayaśyāmamambhōjanētraṁ
dhyāyāmyājānubāhuṁ halanalinagadāśārṅgarēkhāñcitāṅghrim |
kāruṇyāñcatkaṭākṣaṁ kalaśajaladhijāpīnavakṣōjakōśā-
ślēṣāvātāṅgarāgōcchrayalalitanavāṅkōruvakṣassthalāḍhyam || 6 ||
śrīmansampūrṇaśītadyutihasanamukhaṁ ramyabimbādharōṣṭhaṁ
grīvāprālambivakṣassthalasatatanaṭadvaijayantīvilāsam |
ādarśaupamyagaṇḍapratiphalitalasatkuṇḍalaśrōtrayugmaṁ
staumi tvāṁ dyōtamānōttamamaṇirucirānalpakōṭīrakāntam || 7 ||
saprēmautsukyalakṣmīdarahasitamukhāmbhōruhāmōdalubhya-
-nmattadvairēphavikrīḍitanijahr̥dayō dēvadēvō mukundaḥ |
svasti śrīvatsavakṣāḥ śritajanaśubhadaḥ śāśvataṁ mē vidadhyāt
nyastapratyagrakastūryanupamatilakaprōllasatphālabhāgaḥ || 8 ||
śrīmān śēṣādrināthō munijanahr̥dayāmbhōjasadrājahaṁsaḥ |
sēvāsaktāmarēndrapramukhasurakirīṭārcitātmāṅghripīṭhaḥ |
lōkasyālōkamātrādviharati racayan yō divārātralīlāṁ
sō:’yaṁ māṁ vēṅkaṭēśaprabhuradhikakr̥pāvāridhiḥ pātu śaśvat || 9 ||
śrīśēṣaśarmābhinavōpavaluptā
priyēṇa bhaktyā ca samarpitēyam |
śrīvēṅkaṭēśaprabhukaṇṭhabhūṣā
virājatāṁ śrīnavaratnamālā || 10 ||
iti śrī vēṅkaṭēśvara navaratnamālikā stutiḥ samāptā |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.