Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmādyāgamanam ||
sugrīvēṇaivamuktastu hr̥ṣṭō dadhimukhaḥ kapiḥ |
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ cābhyavādayat || 1 ||
sa praṇamya ca sugrīvaṁ rāghavau ca mahābalau |
vānaraiḥ saha taiḥ śūrairdivamēvōtpapāta ha || 2 ||
sa yathaivāgataḥ pūrvaṁ tathaiva tvaritaṁ gataḥ |
nipatya gaganādbhūmau tadvanaṁ pravivēśa ha || 3 ||
sa praviṣṭō madhuvanaṁ dadarśa hariyūthapān |
vimadānutthitānsarvānmēhamānānmadhūdakam || 4 ||
sa tānupāgamadvīrō baddhvā karapuṭāñjalim |
uvāca vacanaṁ ślakṣṇamidaṁ hr̥ṣṭavadaṅgadam || 5 ||
saumya rōṣō na kartavyō yadēbhirabhivāritaḥ |
ajñānādrakṣibhiḥ krōdhādbhavantaḥ pratiṣēdhitāḥ || 6 ||
yuvarājastvamīśaśca vanasyāsya mahābala |
maurkhyātpūrvaṁ kr̥tō dōṣastaṁ bhavān kṣantumarhati || 7 ||
ākhyātaṁ hi mayā gatvā pitr̥vyasya tavānagha |
ihōpayātaṁ sarvēṣāmētēṣāṁ vanacāriṇām || 8 ||
sa tvadāgamanaṁ śrutvā sahaibhirhariyūthapaiḥ |
prahr̥ṣṭō na tu ruṣṭō:’sau vanaṁ śrutvā pradharṣitam || 9 ||
prahr̥ṣṭō māṁ pitr̥vyastē sugrīvō vānarēśvaraḥ |
śīghraṁ prēṣaya sarvāṁstāniti hōvāca pārthivaḥ || 10 ||
śrutvā dadhimukhastaitadvacanaṁ ślakṣṇamaṅgadaḥ |
abravīttānhariśrēṣṭhō vākyaṁ vākyaviśāradaḥ || 11 ||
śaṅkē śrutō:’yaṁ vr̥ttāntō rāmēṇa hariyūthapāḥ |
tat-kṣamaṁ nēha naḥ sthātuṁ kr̥tē kāryē parantapāḥ || 12 ||
pītvā madhu yathākāmaṁ viśrāntā vanacāriṇaḥ |
kiṁ śēṣaṁ gamanaṁ tatra sugrīvō yatra mē guruḥ || 13 ||
sarvē yathā māṁ vakṣyanti samētya hariyūthapāḥ |
tathā:’smi kartā kartavyē bhavadbhiḥ paravānaham || 14 ||
nājñāpayitumīśō:’haṁ yuvarājō:’smi yadyapi |
ayuktaṁ kr̥takarmāṇō yūyaṁ dharṣayituṁ mayā || 15 ||
bruvataścāṅgadasyaivaṁ śrutvā vacanamavyayam |
prahr̥ṣṭamanasō vākyamidamūcurvanaukasaḥ || 16 ||
ēvaṁ vakṣyati kō rājanprabhuḥ sanvānararṣabha |
aiśvaryamadamattō hi sarvō:’hamiti manyatē || 17 ||
tava cēdaṁ susadr̥śaṁ vākyaṁ nānyasya kasyacit |
sannatirhi tavākhyāti bhaviṣyacchubhayōgyatām || 18 ||
sarvē vayamapi prāptāstatra gantuṁ kr̥takṣaṇāḥ |
sa yatra harivīrāṇāṁ sugrīvaḥ patiravyayaḥ || 19 ||
tvayā hyanuktairharibhirnaiva śakyaṁ padātpadam |
kvacidgantuṁ hariśrēṣṭha brūmaḥ satyamidaṁ tu tē || 20 ||
ēvaṁ tu vadatāṁ tēṣāmaṅgadaḥ pratyabhāṣata |
bāḍhaṁ gacchāma ityuktvā utpapāta mahītalāt || 21 || [khamutpēturmahābalāḥ]
utpatantamanūtpētuḥ sarvē tē hariyūthapāḥ |
kr̥tvākāśaṁ nirākāśaṁ yantrōtkṣiptā ivācalāḥ || 22 ||
[* aṅgadaṁ purataḥ kr̥tvā hanūmantaṁ ca vānaram | *]
tēmbaraṁ sahasōtpatya vēgavantaḥ plavaṅgamāḥ |
vinadantō mahānādaṁ ghanā vātēritā yathā || 23 ||
aṅgadē samanuprāptē sugrīvō vānarādhipaḥ |
uvāca śōkōpahataṁ rāmaṁ kamalalōcanam || 24 ||
samāśvasihi bhadraṁ tē dr̥ṣṭā dēvī na saṁśayaḥ |
nāgantumiha śakyaṁ tairatītē samayē hi naḥ || 25 ||
na matsakāśamāgacchētkr̥tyē hi vinipātitē |
yuvarājō mahābāhuḥ plavatāṁ pravarōṅgadaḥ || 26 ||
yadyapyakr̥takr̥tyānāmīdr̥śaḥ syādupakramaḥ |
bhavētsa dīnavadanō bhrāntaviplutamānasaḥ || 27 ||
pitr̥paitāmahaṁ caitatpūrvakairabhirakṣitam |
na mē madhuvanaṁ hanyādahr̥ṣṭaḥ plavagēśvaraḥ || 28 ||
kausalyā suprajā rāma samāśvasihi suvrata |
dr̥ṣṭā dēvī na sandēhō na cānyēna hanūmatā || 29 ||
na hyanyaḥ karmaṇō hētuḥ sādhanē:’sya hanūmataḥ |
hanūmati hi siddhiśca matiśca matisattama || 30 ||
vyavasāyaśca vīryaṁ ca sūryē tēja iva dhruvam |
jāmbavānyatra nētā syādaṅgadaśca balēśvaraḥ || 31 ||
hanumāṁścāpyadhiṣṭhātā na tasya gatiranyathā |
mā bhūścintāsamāyuktaḥ sampratyamitavikrama || 32 ||
tataḥ kilakilāśabdaṁ śuśrāvāsannamambarē |
hanumatkarmadr̥ptānāṁ nardatāṁ kānanaukasām || 33 ||
kiṣkindhāmupayātānāṁ siddhiṁ kathayatāmiva |
tataḥ śrutvā ninādaṁ taṁ kapīnāṁ kapisattamaḥ || 34 ||
āyatāñcitalāṅgūlaḥ sō:’bhavaddhr̥ṣṭamānasaḥ |
ājagmustē:’pi harayō rāmadarśanakāṅkṣiṇaḥ || 35 ||
aṅgadaṁ purataḥ kr̥tvā hanūmantaṁ ca vānaram |
tē:’ṅgadapramukhā vīrāḥ prahr̥ṣṭāśca mudānvitāḥ || 36 ||
nipēturharirājasya samīpē rāghavasya ca |
hanumāṁśca mahābahuḥ praṇamya śirasā tataḥ || 37 ||
niyatāmakṣatāṁ dēvīṁ rāghavāya nyavēdayat || 38 ||
[* adhikapāṭhaḥ –
dr̥ṣṭā dēvīti hanumadvadanādamr̥tōpamam |
ākarṇya vacanaṁ rāmō harṣamāpa salakṣmaṇaḥ ||
*]
niścitārthastatastasminsugrīvaḥ pavanātmajē |
lakṣmaṇaḥ prītimānprītaṁ bahumānādavaikṣata || 39 ||
prītyā ca ramamāṇō:’tha rāghavaḥ paravīrahā |
bahumānēna mahatā hanūmantamavaikṣata || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||
sundarakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.