Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadupadēśaḥ ||
taṁ samīkṣya mahāsattvaṁ sattvavānharisattamaḥ |
vākyamarthavadavyagrastamuvāca daśānanam || 1 ||
ahaṁ sugrīvasandēśādiha prāptastavālayam |
rākṣasēndra harīśastvāṁ bhrātā kuśalamabravīt || 2 ||
bhrātuḥ śr̥ṇu samādēśaṁ sugrīvasya mahātmanaḥ |
dharmārthōpahitaṁ vākyamiha cāmutra ca kṣamam || 3 ||
rājā daśarathō nāma rathakuñjaravājimān |
pitēva bandhurlōkasya surēśvarasamadyutiḥ || 4 ||
jyēṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ |
piturnidēśānniṣkrāntaḥ praviṣṭō daṇḍakāvanam || 5 ||
lakṣmaṇēna saha bhrātrā sītayā cāpi bhāryayā |
rāmō nāma mahātējā dharmyaṁ panthānamāśritaḥ || 6 ||
tasya bhāryā vanē naṣṭā sītā patimanuvratā |
vaidēhasya sutā rājñō janakasya mahātmanaḥ || 7 ||
sa mārgamāṇastāṁ dēvīṁ rājaputraḥ sahānujaḥ |
r̥śyamūkamanuprāptaḥ sugrīvēṇa samāgataḥ || 8 ||
tasya tēna pratijñātaṁ sītāyāḥ parimārgaṇam |
sugrīvasyāpi rāmēṇa harirājyaṁ nivēditam || 9 ||
tatastēna mr̥dhē hatvā rājaputrēṇa vālinam |
sugrīvaḥ sthāpitō rājyē haryr̥kṣāṇāṁ gaṇēśvaraḥ || 10 ||
tvayā vijñātapūrvaśca vālī vānarapuṅgavaḥ |
rāmēṇa nihataḥ saṅkhyē śarēṇaikēna vānaraḥ || 11 ||
sa sītāmārgaṇē vyagraḥ sugrīvaḥ satyasaṅgaraḥ |
harīnsamprēṣayāmāsa diśaḥ sarvā harīśvaraḥ || 12 ||
tāṁ harīṇāṁ sahasrāṇi śatāni niyutāni ca |
dikṣu sarvāsu mārgantē hyadhaścōpari cāmbarē || 13 ||
vainatēyasamāḥ kēcitkēcittatrānilōpamāḥ |
asaṅgagatayaḥ śīghrā harivīrā mahābalāḥ || 14 ||
ahaṁ tu hanumānnāma mārutasyaurasaḥ sutaḥ |
sītāyāstu kr̥tē tūrṇaṁ śatayōjanamāyatam || 15 ||
samudraṁ laṅghayitvaiva tāṁ didr̥kṣurihāgataḥ |
bhramatā ca mayā dr̥ṣṭā gr̥hē tē janakātmajā || 16 ||
tadbhavāndr̥ṣṭadharmārthastapaḥ kr̥taparigrahaḥ |
paradārānmahāprājña nōparōddhuṁ tvamarhasi || 17 ||
na hi dharmaviruddhēṣu bahvapāyēṣu karmasu |
mūlaghātiṣu sajjantē buddhimantō bhavadvidhāḥ || 18 ||
kaśca lakṣmaṇamuktānāṁ rāmakōpānuvartinām |
śarāṇāmagrataḥ sthātuṁ śaktō dēvāsurēṣvapi || 19 ||
na cāpi triṣu lōkēṣu rājanvidyēta kaścana |
rāghavasya vyalīkaṁ yaḥ kr̥tvā sukhamavāpnuyāt || 20 ||
tattrikālahitaṁ vākyaṁ dharmyamarthānubandhi ca |
manyasva naradēvāya jānakī pratidīyatām || 21 ||
dr̥ṣṭā hīyaṁ mayā dēvī labdhaṁ yadiha durlabham |
uttaraṁ karma yacchēṣaṁ nimittaṁ tatra rāghavaḥ || 22 ||
lakṣitēyaṁ mayā sītā tathā śōkaparāyaṇā |
gr̥hya yāṁ nābhijānāsi pañcāsyāmiva pannagīm || 23 ||
nēyaṁ jarayituṁ śakyā sāsurairamarairapi |
viṣasaṁsr̥ṣṭamatyarthaṁ bhuktamannamivaujasā || 24 ||
tapaḥsantāpalabdhastē yō:’yaṁ dharmaparigrahaḥ |
na sa nāśayituṁ nyāyya ātmaprāṇaparigrahaḥ || 25 ||
avadhyatāṁ tapōbhiryāṁ bhavānsamanupaśyati |
ātmanaḥ sāsurairdēvairhētustatrāpyayaṁ mahān || 26 ||
sugrīvō na hi dēvō:’yaṁ nāsurō na ca rākṣasaḥ |
na dānavō na gandharvō na yakṣō na ca pannagaḥ || 27 ||
tasmātprāṇaparitrāṇaṁ kathaṁ rājankariṣyasi |
na tu dharmōpasaṁhāramadharmaphalasaṁhitam || 28 ||
tadēva phalamanvēti dharmaścādharmanāśanaḥ |
prāptaṁ dharmaphalaṁ tāvadbhavatā nātra saṁśayaḥ || 29 ||
phalamasyāpyadharmasya kṣipramēva prapatsyasē |
janasthānavadhaṁ buddhvā buddhvā vālivadhaṁ tathā || 30 ||
rāmasugrīvasakhyaṁ ca budhyasva hitamātmanaḥ |
kāmaṁ khalvahamapyēkaḥ savājirathakuñjarām || 31 ||
laṅkāṁ nāśayituṁ śaktastasyaiṣa tu na niścayaḥ |
rāmēṇa hi pratijñātaṁ haryr̥kṣagaṇasannidhau || 32 ||
utsādanamamitrāṇāṁ sītā yaistu pradharṣitā |
apakurvanhi rāmasya sākṣādapi purandaraḥ || 33 ||
na sukhaṁ prāpnuyādanyaḥ kiṁ punastvadvidhō janaḥ |
yāṁ sītētyabhijānāsi yēyaṁ tiṣṭhati tē vaśē || 34 ||
kālarātrīti tāṁ viddhi sarvalaṅkāvināśinīm |
tadalaṁ kālapāśēna sītāvigraharūpiṇā || 35 ||
svayaṁ skandhāvasaktēna kṣamamātmani cintyatām |
sītāyāstējasā dagdhāṁ rāmakōpaprapīḍitām || 36 ||
dahyamānāmimāṁ paśya purīṁ sāṭ-ṭapratōlikām |
svāni mitrāṇi mantrīṁśca jñātīnbhrātr̥̄nsutānhitān || 37 ||
bhōgāndārāṁśca laṅkāṁ ca mā vināśamupānaya |
satyaṁ rākṣasarājēndra śr̥ṇuṣva vacanaṁ mama || 38 ||
rāmadāsasya dūtasya vānarasya viśēṣataḥ |
sarvām̐llōkānsusaṁhr̥tya sabhūtānsacarācarān || 39 ||
punarēva tathā sraṣṭuṁ śaktō rāmō mahāyaśāḥ |
dēvāsuranarēndrēṣu yakṣarakṣōgaṇēṣu ca || 40 ||
vidyādharēṣu sarvēṣu gandharvēṣūragēṣu ca |
siddhēṣu kinnarēndrēṣu patatriṣu ca sarvataḥ || 41 ||
sarvabhūtēṣu sarvatra sarvakālēṣu nāsti saḥ |
yō rāmaṁ pratiyudhyēta viṣṇutulyaparākramam || 42 ||
sarvalōkēśvarasyaivaṁ kr̥tvā vipriyamīdr̥śam |
rāmasya rājasiṁhasya durlabhaṁ tava jīvitam || 43 ||
dēvāśca daityāśca niśācarēndra-
-gandharvavidyādharanāgayakṣāḥ |
rāmasya lōkatrayanāyakasya
sthātuṁ na śaktāḥ samarēṣu sarvē || 44 ||
brahmā svayambhūścaturānanō vā
rudrastrinētrastripurāntakō vā |
indrō mahēndraḥ suranāyakō vā
trātuṁ na śaktā yudhi rāmavadhyam || 45 ||
sa sauṣṭhavōpētamadīnavādinaḥ
kapērniśamyāpratimō:’priyaṁ vacaḥ |
daśānanaḥ kōpavivr̥ttalōcanaḥ
samādiśattasya vadhaṁ mahākapēḥ || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
sundarakāṇḍa dvipañcāśaḥ sargaḥ (52)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.