Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agastya uvāca |
aśvānana mahābuddhē sarvaśāstraviśārada |
kathitaṁ lalitādēvyāścaritaṁ paramādbhutam || 1 ||
pūrvaṁ prādurbhavō mātustataḥ paṭ-ṭābhiṣēcanam |
bhaṇḍāsuravadhaścaiva vistarēṇa tvayōditaḥ || 2 ||
varṇitaṁ śrīpuraṁ cāpi mahāvibhavavistaram |
śrīmatpañcadaśākṣaryāḥ mahimā varṇitastathā || 3 ||
ṣōḍhānyāsādayō nyāsāḥ nyāsakhaṇḍē samīritāḥ |
antaryāgakramaścaiva bahiryāgakramastathā || 4 ||
mahāyāgakramaścaiva pūjākhaṇḍē prakīrtitāḥ | [samīritaḥ]
puraścaraṇakhaṇḍē tu japalakṣaṇamīritam || 5 ||
hōmakhaṇḍē tvayā prōktō hōmadravyavidhikramaḥ |
cakrarājasya vidyāyāḥ śrīdēvyā dēśikātmanōḥ || 6 ||
rahasyakhaṇḍē tādātmyaṁ parasparamudīritam |
stōtrakhaṇḍē bahuvidhāḥ stutayaḥ parikīrtitāḥ || 7 ||
mantriṇīdaṇḍinīdēvyōḥ prōktē nāmasahasrakē |
na tu śrīlalitādēvyāḥ prōktaṁ nāmasahasrakam || 8 ||
tatra mē saṁśayō jātō hayagrīva dayānidhē |
kiṁ vā tvayā vismr̥taṁ tajjñātvā vā samupēkṣitam || 9 ||
mama vā yōgyatā nāsti śrōtuṁ nāmasahasrakam |
kimarthaṁ bhavatā nōktaṁ tatra mē kāraṇaṁ vada || 10 ||
sūta uvāca |
iti pr̥ṣṭō hayagrīvō muninā kumbhajanmanā |
prahr̥ṣṭō vacanaṁ prāha tāpasaṁ kumbhasambhavam || 11 ||
śrīhayagrīva uvāca |
lōpāmudrāpatē:’gastya sāvadhānamanāḥ śr̥ṇu |
nāmnāṁ sahasraṁ yannōktaṁ kāraṇaṁ tadvadāmi tē || 12 ||
rahasyamiti matvāhaṁ nōktavāṁstē na cānyathā |
punaśca pr̥cchatē bhaktyā tasmāttattē vadāmyaham || 13 ||
brūyācchiṣyāya bhaktāya rahasyamapi dēśikaḥ |
bhavatā na pradēyaṁ syādabhaktāya kadācana || 14 ||
na śaṭhāya na duṣṭāya nāviśvāsāya karhicit |
śrīmātr̥bhaktiyuktāya śrīvidyārājavēdinē || 15 ||
upāsakāya śuddhāya dēyaṁ nāmasahasrakam |
yāni nāmasahasrāṇi sadyaḥ siddhipradāni vai || 16 ||
tantrēṣu lalitādēvyāstēṣu mukhyamidaṁ munē |
śrīvidyaiva tu mantrāṇāṁ tatra kādiryathā parā || 17 ||
purāṇāṁ śrīpuramiva śaktīnāṁ lalitā tathā |
śrīvidyōpāsakānāṁ ca yathā dēvō paraḥ śivaḥ || 18 ||
tathā nāmasahasrēṣu paramētatprakīrtitam |
yathāsya paṭhanāddēvī prīyatē lalitāmbikā || 19 ||
anyanāmasahasrasya pāṭhānna prīyatē tathā |
śrīmātuḥ prītayē tasmādaniśaṁ kīrtayēdidam || 20 ||
bilvapatraiścakrarājē yō:’rcayēllalitāmbikām |
padmairvā tulasīpuṣpairēbhirnāmasahasrakaiḥ || 21 || [patraiḥ]
sadyaḥ prasādaṁ kurutē tasya siṁhāsanēśvarī |
cakrādhirājamabhyarcya japtvā pañcadaśākṣarīm || 22 ||
japāntē kīrtayēnnityamidaṁ nāmasahasrakam |
japapūjādyaśaktaścētpaṭhēnnāmasahasrakam || 23 ||
sāṅgārcanē sāṅgajapē yatphalaṁ tadavāpnuyāt |
upāsanē stutīranyāḥ paṭhēdabhyudayō hi saḥ || 24 ||
idaṁ nāmasahasraṁ tu kīrtayēnnityakarmavat |
cakrarājārcanaṁ dēvyā japō nāmnāṁ ca kīrtanam || 25 ||
bhaktasya kr̥tyamētāvadanyadabhyudayaṁ viduḥ |
bhaktasyāvaśyakamidaṁ nāmasāhasrakīrtanam || 26 ||
tatra hētuṁ pravakṣyāmi śr̥ṇu tvaṁ kumbhasambhava |
purā śrīlalitādēvī bhaktānāṁ hitakāmyayā || 27 ||
vāgdēvīrvaśinīmukhyāḥ samāhūyēdamabravīt |
vāgdēvatā vaśinyādyāḥ śr̥ṇudhvaṁ vacanaṁ mama || 28 ||
bhavatyō matprasādēna prōllasadvāgvibhūtayaḥ |
madbhaktānāṁ vāgvibhūtipradānē viniyōjitāḥ || 29 ||
maccakrasya rahasyajñā mama nāmaparāyaṇāḥ |
mama stōtravidhānāya tasmādājñāpayāmi vaḥ || 30 ||
kurudhvamaṅkitaṁ stōtraṁ mama nāmasahasrakaiḥ |
yēna bhaktaiḥ stutāyā mē sadyaḥ prītiḥ parā bhavēt || 31 ||
ityājñaptāstatō dēvyaḥ śrīdēvyā lalitāmbayā |
rahasyairnāmabhirdivyaiścakruḥ stōtramanuttamam || 32 ||
rahasyanāmasāhasramiti tadviśrutaṁ param |
tataḥ kadācitsadasi sthitvā siṁhāsanē:’mbikā || 33 ||
svasēvāvasaraṁ prādātsarvēṣāṁ kumbhasambhava |
sēvārthamāgatāstatra brahmāṇībrahmakōṭayaḥ || 34 ||
lakṣmīnārāyaṇānāṁ ca kōṭayaḥ samupāgatāḥ |
gaurīkōṭisamētānāṁ rudrāṇāmapi kōṭayaḥ || 35 ||
mantriṇīdaṇḍinīmukhyāḥ sēvārthaṁ yaḥ samāgatāḥ |
śaktayō vividhākārāstāsāṁ saṅkhyā na vidyatē || 36 ||
divyaughā mānavaughāśca siddhaughāśca samāgatāḥ |
tatra śrīlalitādēvī sarvēṣāṁ darśanaṁ dadau || 37 ||
tēṣu dr̥ṣṭvōpaviṣṭēṣu svē svē sthānē yathākramam |
tatra śrīlalitādēvīkaṭākṣākṣēpacōditāḥ || 38 ||
utthāya vaśinīmukhyā baddhāñjalipuṭāstadā |
astuvannāmasāhasraiḥ svakr̥tairlalitāmbikām || 39 ||
śrutvā stavaṁ prasannābhūllalitā paramēśvarī |
tē sarvē vismayaṁ jagmuryē tatra sadasi sthitāḥ || 40 ||
tataḥ prōvāca lalitā sadasyān dēvatāgaṇān |
dēvyuvāca |
mamājñayaiva vāgdēvyaścakruḥ stōtramanuttamam || 41 ||
aṅkitaṁ nāmabhirdivyairmama prītividhāyakaiḥ |
tatpaṭhadhvaṁ sadā yūyaṁ stōtraṁ matprītivr̥ddhayē || 42 ||
pravartayadhvaṁ bhaktēṣu mama nāmasāhasrakam |
idaṁ nāmasahasraṁ mē yō bhaktaḥ paṭhatē sakr̥t || 43 ||
sa mē priyatamō jñēyastasmai kāmān dadāmyaham |
śrīcakrē māṁ samabhyarcya japtvā pañcadaśākṣarīm || 44 ||
paścānnāmasahasraṁ mē kīrtayēnmama tuṣṭayē |
māmarcayatu vā mā vā vidyāṁ japatu vā na vā || 45 ||
kīrtayēnnāmasāhasramidaṁ matprītayē sadā |
matprītyā sakalānkāmāṁllabhatē nātra saṁśayaḥ || 46 ||
tasmānnāmasahasraṁ mē kīrtayadhvaṁ sadādarāt |
śrīhayagrīva uvāca |
iti śrīlalitēśānī śāsti dēvān sahānugān || 47 ||
tadājñayā tadārabhya brahmaviṣṇumahēśvarāḥ |
śaktayō mantriṇīmukhyā idaṁ nāmasahasrakam || 48 ||
paṭhanti bhaktyā satataṁ lalitāparituṣṭayē |
tasmādavaśyaṁ bhaktēna kīrtanīyamidaṁ munē || 49 ||
āvaśyakatvē hētustē mayā prōktō munīśvara |
idānīṁ nāmasāhasraṁ vakṣyāmi śraddhayā śr̥ṇu || 50 ||
iti śrībrahmāṇḍapurāṇē hayagrīvāgastyasaṁvādē lalitāsahasranāmapūrvabhāgō nāma prathamō:’dhyāyaḥ ||
śrī lalitā sahasranāma stōtram >>
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.