Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmān śaśadharaścandrō tārādhīśō niśākaraḥ |
sudhānidhiḥ sadārādhyaḥ satpatiḥ sādhupūjitaḥ || 1 ||
jitēndriyō jagadyōniḥ jyōtiścakrapravartakaḥ |
vikartanānujō vīrō viśvēśō viduṣāṁ patiḥ || 2 ||
dōṣākarō duṣṭadūraḥ puṣṭimān śiṣṭapālakaḥ |
aṣṭamūrtipriyō:’nantakaṣṭadārukuṭhārakaḥ || 3 ||
svaprakāśaḥ prakāśātmā dyucarō dēvabhōjanaḥ |
kalādharaḥ kālahētuḥ kāmakr̥tkāmadāyakaḥ || 4 ||
mr̥tyusaṁhārakō:’martyō nityānuṣṭhānadāyakaḥ |
kṣapākaraḥ kṣīṇapāpaḥ kṣayavr̥ddhisamanvitaḥ || 5 ||
jaivātr̥kaḥ śucī śubhrō jayī jayaphalapradaḥ |
sudhāmayaḥ surasvāmī bhaktanāmiṣṭadāyakaḥ || 6 ||
bhuktidō muktidō bhadrō bhaktadāridryabhañjakaḥ |
sāmagānapriyaḥ sarvarakṣakaḥ sāgarōdbhavaḥ || 7 ||
bhayāntakr̥dbhaktigamyō bhavabandhavimōcakaḥ |
jagatprakāśakiraṇō jagadānandakāraṇaḥ || 8 ||
nissapatnō nirāhārō nirvikārō nirāmayaḥ |
bhūcchāyā:’:’cchāditō bhavyō bhuvanapratipālakaḥ || 9 ||
sakalārtiharaḥ saumyajanakaḥ sādhuvanditaḥ |
sarvāgamajñaḥ sarvajñō sanakādimunistutaḥ || 10 ||
sitacchatradhvajōpētaḥ sitāṅgō sitabhūṣaṇaḥ |
śvētamālyāmbaradharaḥ śvētagandhānulēpanaḥ || 11 ||
daśāśvarathasaṁrūḍhō daṇḍapāṇiḥ dhanurdharaḥ |
kundapuṣpōjjvalākārō nayanābjasamudbhavaḥ || 12 ||
ātrēyagōtrajō:’tyantavinayaḥ priyadāyakaḥ |
karuṇārasasampūrṇaḥ karkaṭaprabhuravyayaḥ || 13 ||
caturaśrāsanārūḍhaścaturō divyavāhanaḥ |
vivasvanmaṇḍalāgnēyavāsō vasusamr̥ddhidaḥ || 14 ||
mahēśvarapriyō dāntaḥ mērugōtrapradakṣiṇaḥ |
grahamaṇḍalamadhyasthō grasitārkō grahādhipaḥ || 15 ||
dvijarājō dyutilakō dvibhujō dvijapūjitaḥ |
audumbaranagāvāsa udārō rōhiṇīpatiḥ || 16 ||
nityōdayō munistutyō nityānandaphalapradaḥ |
sakalāhlādanakaraḥ palāśasamidhapriyaḥ || 17 ||
ēvaṁ nakṣatranāthasya nāmnāmaṣṭōttaraṁ śatam ||
iti śrī candra aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.