Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatsandēśaḥ ||
maṇiṁ dattvā tataḥ sītā hanumantamathābravīt |
abhijñānamabhijñātamētadrāmasya tattvataḥ || 1 ||
maṇiṁ tu dr̥ṣṭvā rāmō vai trayāṇāṁ saṁsmariṣyati |
vīrō jananyā mama ca rājñō daśarathasya ca || 2 ||
sa bhūyastvaṁ samutsāhē cōditō harisattama |
asminkāryasamārambhē pracintaya yaduttaram || 3 ||
tvamasminkāryaniryōgē pramāṇaṁ harisattama |
hanumanyatnamāsthāya duḥkhakṣayakarō bhava || 4 ||
tasya cintayatō yatnō duḥkhakṣayakarō bhavēt |
sa tathēti pratijñāya mārutirbhīmavikramaḥ || 5 ||
śirasā:’:’vandya vaidēhīṁ gamanāyōpacakramē |
jñātvā samprasthitaṁ dēvī vānaraṁ mārutātmajam || 6 ||
bāṣpagadgadayā vācā maithilī vākyamabravīt |
kuśalaṁ hanumanbrūyāḥ sahitau rāmalakṣmaṇau || 7 ||
sugrīvaṁ ca sahāmātyaṁ vr̥ddhānsarvāṁśca vānarān |
brūyāstvaṁ vānaraśrēṣṭha kuśalaṁ dharmasaṁhitam || 8 ||
yathā sa ca mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 9 ||
jīvantīṁ māṁ yathā rāmaḥ sambhāvayati kīrtimān |
tattathā hanumanvācyō vācā dharmamavāpnuhi || 10 ||
nityamutsāhayuktāśca vācaḥ śrutvā tvayēritāḥ |
vardhiṣyatē dāśarathēḥ pauruṣaṁ madavāptayē || 11 ||
matsandēśayutā vācastvattaḥ śrutvaiva rāghavaḥ |
parākramavidhiṁ vīrō vidhivatsaṁvidhāsyati || 12 ||
sītāyā vacanaṁ śrutvā hanumānmārutātmajaḥ |
śirasyañjalimādhāya vākyamuttaramabravīt || 13 ||
kṣipramēṣyati kākutsthō haryr̥kṣapravarairvr̥taḥ |
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati || 14 ||
na hi paśyāmi martyēṣu nāsurēṣu surēṣu vā |
yastasya kṣipatō bāṇānsthātumutsahatē:’grataḥ || 15 ||
apyarkamapi parjanyamapi vaivasvataṁ yamam |
sa hi sōḍhuṁ raṇē śaktastava hētōrviśēṣataḥ || 16 ||
sa hi sāgaraparyantāṁ mahīṁ śāsitumīhatē |
tvannimittō hi rāmasya jayō janakanandini || 17 ||
tasya tadvacanaṁ śrutvā samyaksatyaṁ subhāṣitam |
jānakī bahu mēnē:’tha vacanaṁ cēdamabravīt || 18 ||
tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ |
bhartr̥snēhānvitaṁ vākyaṁ sauhārdādanumānayat || 19 ||
yadi vā manyasē vīra vasaikāhamarindama |
kasmiṁścitsaṁvr̥tē dēśē viśrāntaḥ śvō gamiṣyasi || 20 ||
mama cēdalpabhāgyāyāḥ sānnidhyāttava vānara |
asya śōkasya mahatō muhūrtaṁ mōkṣaṇaṁ bhavēt || 21 ||
gatē hi hariśārdūla punarāgamanāya tu |
prāṇānāmapi sandēhō mama syānnātra saṁśayaḥ || 22 ||
tavādarśanajaḥ śōkō bhūyō māṁ paritāpayēt |
duḥkhādduḥkhaparāmr̥ṣṭāṁ dīpayanniva vānara || 23 ||
ayaṁ ca vīra sandēhastiṣṭhatīva mamāgrataḥ |
sumahāṁstvatsahāyēṣu haryr̥kṣēṣu harīśvara || 24 ||
kathaṁ nu khalu duṣpāraṁ tariṣyanti mahōdadhim |
tāni haryr̥kṣasainyāni tau vā naravarātmajau || 25 ||
trayāṇāmēva bhūtānāṁ sāgarasyāsya laṅghanē |
śaktiḥ syādvainatēyasya tava vā mārutasya vā || 26 ||
tadasminkāryaniryōgē vīraivaṁ duritakramē |
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ || 27 ||
kāmamasya tvamēvaikaḥ kāryasya parisādhanē |
paryāptaḥ paravīraghna yaśasyastē phalōdayaḥ || 28 ||
balaiḥ samagrairyadi māṁ rāvaṇaṁ jitya samyugē |
vijayī svapurīṁ yāyāttattu mē syādyaśaskaram || 29 ||
śaraistu saṁ-kulāṁ kr̥tvā laṅkāṁ parabalārdanaḥ |
māṁ nayēdyadi kākutsthastattasya sadr̥śaṁ bhavēt || 30 ||
tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ |
bhavēdāhavaśūrasya tathā tvamupapādaya || 31 ||
tadarthōpahitaṁ vākyaṁ sahitaṁ hētusaṁhitam |
niśamya hanumāñśēṣaṁ vākyamuttaramabravīt || 32 ||
dēvi haryr̥kṣasainyānāmīśvaraḥ plavatāṁ varaḥ |
sugrīvaḥ sattvasampannastavārthē kr̥taniścayaḥ || 33 ||
sa vānarasahasrāṇāṁ kōṭībhirabhisaṁvr̥taḥ |
kṣipramēṣyati vaidēhi rākṣasānāṁ nibarhaṇaḥ || 34 ||
tasya vikramasampannāḥ sattvavantō mahābalāḥ |
manaḥ saṅkalpasampātā nidēśē harayaḥ sthitāḥ || 35 ||
yēṣāṁ nōpari nādhastānna tiryaksajjatē gatiḥ |
na ca karmasu sīdanti mahatsvamitatējasaḥ || 36 ||
asakr̥ttairmahōtsāhaiḥ sasāgaradharādharā |
pradakṣiṇīkr̥tā bhūmirvāyumārgānusāribhiḥ || 37 ||
madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasannidhau || 38 ||
ahaṁ tāvadiha prāptaḥ kiṁ punastē mahābalāḥ |
na hi prakr̥ṣṭāḥ prēṣyantē prēṣyantē hītarē janāḥ || 39 ||
tadalaṁ paritāpēna dēvi śōkō vyapaitu tē |
ēkōtpātēna tē laṅkāmēṣyanti hariyūthapāḥ || 40 ||
mama pr̥ṣṭhagatau tau ca candrasūryāvivōditau |
tvatsakāśaṁ mahāsattvau nr̥siṁhāvāgamiṣyataḥ || 41 ||
tau hi vīrau naravarau sahitau rāmalakṣmaṇau |
āgamya nagarīṁ laṅkāṁ sāyakairvidhamiṣyataḥ || 42 ||
sagaṇaṁ rāvaṇaṁ hatvā rāghavō raghunandanaḥ |
tvāmādāya varārōhē svapuraṁ pratiyāsyati || 43 ||
tadāśvasihi bhadraṁ tē bhava tvaṁ kālakāṅkṣiṇī |
na cirāddrakṣyasē rāmaṁ prajvalantamivānalam || 44 ||
nihatē rākṣasēndrē:’sminsaputrāmātyabāndhavē |
tvaṁ samēṣyasi rāmēṇa śaśāṅkēnēva rōhiṇī || 45 ||
kṣipraṁ tvaṁ dēvi śōkasya pāraṁ yāsyasi maithili |
rāvaṇaṁ caiva rāmēṇa nihataṁ drakṣyasē:’cirāt || 46 ||
ēvamāśvāsya vaidēhīṁ hanumānmārutātmajaḥ |
gamanāya matiṁ kr̥tvā vaidēhīṁ punarabravīt || 47 ||
tamarighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavam |
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṅkādvāramupasthitam || 48 ||
nakhadaṁṣṭrāyudhānvīrānsiṁhaśārdūlavikramān |
vānarānvāraṇēndrābhānkṣipraṁ drakṣyasi saṁ-gatān || 49 ||
śailāmbudanikāśānāṁ laṅkāmalayasānuṣu |
nardatāṁ kapimukhyānāmāryē yūthānyanēkaśaḥ || 50 ||
sa tu marmaṇi ghōrēṇa tāḍitō manmathēṣuṇā |
na śarma labhatē rāmaḥ siṁhārdita iva dvipaḥ || 51 ||
mā rudō dēvi śōkēna mā bhūttē manasō:’priyam |
śacīva patyā śakrēṇa bhartrā nāthavatī hyasi || 52 ||
rāmādviśiṣṭaḥ kō:’nyō:’sti kaścitsaumitriṇā samaḥ |
agnimārutakalpau tau bhrātarau tava saṁśrayau || 53 ||
nāsmiṁ-ściraṁ vatsyasi dēvi dēśē
rakṣōgaṇairadhyuṣitē:’tiraudrē |
na tē cirādāgamanaṁ priyasya
kṣamasva matsaṅgamakālamātram || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
sundarakāṇḍa catvāriṁśaḥ sargaḥ (40)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.