Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau
vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē |
madrūpō manujō:’yamastu hariṇā prōktaḥ śivastatkṣaṇā-
ttanmadhyādbhr̥gulāñchanō garuḍagaḥ pītāmbarō nirgataḥ || 1 ||
indrādyāstridaśāḥ patanti niyataṁ bhōgakṣayē yē puna-
rjāyantē manujāstatōpi paśavaḥ kīṭāḥ pataṅgādayaḥ |
yē mātarmaṇikarṇikē tava jalē majjanti niṣkalmaṣāḥ
sāyujyē:’pi kirīṭakaustubhadharā nārāyaṇāḥ syurnarāḥ || 2 ||
kāśī dhanyatamā vimuktanagarī sālaṅkr̥tā gaṅgayā
tatrēyaṁ maṇikarṇikā sukhakarī muktirhi tatkiṅkarī |
svarlōkastulitaḥ sahaiva vibudhaiḥ kāśyā samaṁ brahmaṇā
kāśī kṣōṇitalē sthitā gurutarā svargō laghutvaṁ gataḥ || 3 ||
gaṅgātīramanuttamaṁ hi sakalaṁ tatrāpi kāśyuttamā
tasyāṁ sā maṇikarṇikōttamatamā yētrēśvarō muktidaḥ |
dēvānāmapi durlabhaṁ sthalamidaṁ pāpaughanāśakṣamaṁ
pūrvōpārjitapuṇyapuñjagamakaṁ puṇyairjanaiḥ prāpyatē || 4 ||
duḥkhāmbhōdhigatō hi jantunivahastēṣāṁ kathaṁ niṣkr̥tiḥ
jñātvā taddhi viriñcinā viracitā vārāṇasī śarmadā |
lōkāḥsvargasukhāstatō:’pi laghavō bhōgāntapātapradāḥ
kāśī muktipurī sadā śivakarī dharmārthamōkṣapradā || 5 ||
ēkō vēṇudharō dharādharadharaḥ śrīvatsabhūṣādharaḥ
yō:’pyēkaḥ kila śaṅkarō viṣadharō gaṅgādharō mādhavaḥ |
yē mātarmaṇikarṇikē tava jalē majjanti tē mānavāḥ
rudrā vā harayō bhavanti bahavastēṣāṁ bahutvaṁ katham || 6 ||
tvattīrē maraṇaṁ tu maṅgalakaraṁ dēvairapi ślāghyatē
śakrastaṁ manujaṁ sahasranayanairdraṣṭuṁ sadā tatparaḥ |
āyāntaṁ savitā sahasrakiraṇaiḥ pratyudgatō:’bhūtsadā
puṇyō:’sau vr̥ṣagō:’thavā garuḍagaḥ kiṁ mandiraṁ yāsyati || 7 ||
madhyāhnē maṇikarṇikāsnapanajaṁ puṇyaṁ na vaktuṁ kṣamaḥ
svīyairabdhaśataiścaturmukhadharō vēdārthadīkṣāguruḥ |
yōgābhyāsabalēna candraśikharastatpuṇyapāraṅgata-
stvattīrē prakarōti suptapuruṣaṁ nārāyaṇaṁ vā śivam || 8 ||
kr̥cchrai kōṭiśataiḥ svapāpanidhanaṁ yaccāśvamēdhaiḥ phalaṁ
tatsarvē maṇikarṇikāsnapanajē puṇyē praviṣṭaṁ bhavēt |
snātvā stōtramidaṁ naraḥ paṭhati cētsaṁsārapāthōnidhiṁ
tīrtvā palvalavatprayāti sadanaṁ tējōmayaṁ brahmaṇaḥ || 9 ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.