Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(dhanyavādaḥ – śrī naṇḍūri śrīnivāsaḥ)
(sūcanā – pratidina ślokapaṭhanānantaraṃ śrī nārāyaṇa kavacam, kanakadhārā stotram ca paṭhatu .)
śuklapakṣe
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.1 ||
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ . sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt .
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā . atya̍tiṣṭhaddaśāṅgu̱lam || pu.1 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || śrī.2 ||
puru̍ṣa e̱vedagṃ sarvam̎ . yadbhū̱taṃ yacca̱ bhavyam̎ .
u̱tāmṛ̍ta̱tvasyeśā̍naḥ . ya̱danne̍nāti̱roha̍ti || pu.2 ||
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || śrī.3 ||
e̱tāvā̍nasya mahi̱mā . ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ .
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ . tri̱pāda̍syā̱mṛta̍ṃ di̱vi || pu.3 ||
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.4 ||
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ . pādo̎’sye̱hā”bha̍vā̱tpuna̍: .
tato̱ viṣva̱ṅvya̍krāmat . sā̱śa̱nā̱na̱śa̱ne a̱bhi || pu.4 ||
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || śrī.5 ||
tasmā̎dvi̱rāḍa̍jāyata . vi̱rājo̱ adhi̱ pūru̍ṣaḥ .
sa jā̱to atya̍ricyata . pa̱ścādbhūmi̱matho̍ pu̱raḥ || pu.5 ||
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ || śrī.6 ||
yatpuru̍ṣeṇa ha̱viṣā̎ . de̱vā ya̱jñamata̍nvata .
va̱sa̱nto a̍syāsī̱dājyam̎ . grī̱ṣma i̱dhmaśśa̱raddha̱viḥ || pu.6 ||
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || śrī.7 ||
sa̱ptāsyā̍sanpari̱dhaya̍: . triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ .
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ . aba̍dhna̱npuru̍ṣaṃ pa̱śum || pu.7 ||
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || śrī.8 ||
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ . puru̍ṣaṃ jā̱tama̍gra̱taḥ .
tena̍ de̱vā aya̍janta . sā̱dhyā ṛṣa̍yaśca̱ ye || pu.8 ||
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.9 ||
tasmā̎dya̱jñātsa̍rva̱huta̍: . sambhṛ̍taṃ pṛṣadā̱jyam .
pa̱śūgstāgśca̍kre vāya̱vyān̍ . ā̱ra̱ṇyāngrā̱myāśca̱ ye || pu.9 ||
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: || śrī.10 ||
tasmā̎dya̱jñātsa̍rva̱huta̍: . ṛca̱: sāmā̍ni jajñire .
chandāg̍ṃsi jajñire̱ tasmā̎t . yaju̱stasmā̍dajāyata || pu.10 ||
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || śrī.11 ||
tasmā̱daśvā̍ ajāyanta . ye ke co̍bha̱yāda̍taḥ .
gāvo̍ ha jajñire̱ tasmā̎t . tasmā̎jjā̱tā a̍jā̱vaya̍: || pu.11 ||
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || śrī.12 ||
yatpuru̍ṣa̱ṃ vya̍dadhuḥ . ka̱ti̱dhā vya̍kalpayan .
mukha̱ṃ kima̍sya̱ kau bā̱hū . kāvū̱rū pādā̍vucyete || pu.12 ||
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.13 ||
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt . bā̱hū rā̍ja̱nya̍: kṛ̱taḥ .
ū̱rū tada̍sya̱ yadvaiśya̍: . pa̱dbhyāgṃ śū̱dro a̍jāyata || pu.13 ||
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha || śrī.14 ||
ca̱ndramā̱ mana̍so jā̱taḥ . cakṣo̱: sūryo̍ ajāyata .
mukhā̱dindra̍ścā̱gniśca̍ . prā̱ṇādvā̱yura̍jāyata || pu.14 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham || śrī.15 ||
nābhyā̍ āsīda̱ntari̍kṣam . śī̱rṣṇo dyauḥ sama̍vartata .
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t . tathā̍ lo̱kāgṃ a̍kalpayan || pu.15 ||
(sūcanā – pratidina ślokapaṭhanānantaraṃ śrī nārāyaṇa kavacam, kanakadhārā stotram ca paṭhatu .)
kṛṣṇapakṣe
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ . sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt .
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā . atya̍tiṣṭhaddaśāṅgu̱lam || pu.1 ||
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.1 ||
puru̍ṣa e̱vedagṃ sarvam̎ . yadbhū̱taṃ yacca̱ bhavyam̎ .
u̱tāmṛ̍ta̱tvasyeśā̍naḥ . ya̱danne̍nāti̱roha̍ti || pu.2 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || śrī.2 ||
e̱tāvā̍nasya mahi̱mā . ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ .
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ . tri̱pāda̍syā̱mṛta̍ṃ di̱vi || pu.3 ||
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || śrī.3 ||
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ . pādo̎’sye̱hā”bha̍vā̱tpuna̍: .
tato̱ viṣva̱ṅvya̍krāmat . sā̱śa̱nā̱na̱śa̱ne a̱bhi || pu.4 ||
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.4 ||
tasmā̎dvi̱rāḍa̍jāyata . vi̱rājo̱ adhi̱ pūru̍ṣaḥ .
sa jā̱to atya̍ricyata . pa̱ścādbhūmi̱matho̍ pu̱raḥ || pu.5 ||
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || śrī.5 ||
yatpuru̍ṣeṇa ha̱viṣā̎ . de̱vā ya̱jñamata̍nvata .
va̱sa̱nto a̍syāsī̱dājyam̎ . grī̱ṣma i̱dhmaśśa̱raddha̱viḥ || pu.6 ||
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ || śrī.6 ||
sa̱ptāsyā̍sanpari̱dhaya̍: . triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ .
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ . aba̍dhna̱npuru̍ṣaṃ pa̱śum || pu.7 ||
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || śrī.7 ||
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ . puru̍ṣaṃ jā̱tama̍gra̱taḥ .
tena̍ de̱vā aya̍janta . sā̱dhyā ṛṣa̍yaśca̱ ye || pu.8 ||
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || śrī.8 ||
tasmā̎dya̱jñātsa̍rva̱huta̍: . sambhṛ̍taṃ pṛṣadā̱jyam .
pa̱śūgstāgśca̍kre vāya̱vyān̍ . ā̱ra̱ṇyāngrā̱myāśca̱ ye || pu.9 ||
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.9 ||
tasmā̎dya̱jñātsa̍rva̱huta̍: . ṛca̱: sāmā̍ni jajñire .
chandāg̍ṃsi jajñire̱ tasmā̎t . yaju̱stasmā̍dajāyata || pu.10 ||
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: || śrī.10 ||
tasmā̱daśvā̍ ajāyanta . ye ke co̍bha̱yāda̍taḥ .
gāvo̍ ha jajñire̱ tasmā̎t . tasmā̎jjā̱tā a̍jā̱vaya̍: || pu.11 ||
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || śrī.11 ||
yatpuru̍ṣa̱ṃ vya̍dadhuḥ . ka̱ti̱dhā vya̍kalpayan .
mukha̱ṃ kima̍sya̱ kau bā̱hū . kāvū̱rū pādā̍vucyete || pu.12 ||
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || śrī.12 ||
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt . bā̱hū rā̍ja̱nya̍: kṛ̱taḥ .
ū̱rū tada̍sya̱ yadvaiśya̍: . pa̱dbhyāgṃ śū̱dro a̍jāyata || pu.13 ||
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.13 ||
ca̱ndramā̱ mana̍so jā̱taḥ . cakṣo̱: sūryo̍ ajāyata .
mukhā̱dindra̍ścā̱gniśca̍ . prā̱ṇādvā̱yura̍jāyata || pu.14 ||
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha || śrī.14 ||
nābhyā̍ āsīda̱ntari̍kṣam . śī̱rṣṇo dyauḥ sama̍vartata .
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t . tathā̍ lo̱kāgṃ a̍kalpayan || pu.15 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham || śrī.15 ||
(sūcanā – pratidina ślokapaṭhanānantaraṃ śrī nārāyaṇa kavacam, kanakadhārā stotram ca paṭhatu .)
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.