Srinivasa Vidya Mantra – śrīnivāsa vidyā mantrāḥ


(dhanyavādaḥ – śrī naṇḍūri śrīnivāsaḥ)

(sūcanā – pratidina ślokapaṭhanānantaraṃ śrī nārāyaṇa kavacam, kanakadhārā stotram ca paṭhatu .)

śuklapakṣe

hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.1 ||
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ . sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt .
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā . atya̍tiṣṭhaddaśāṅgu̱lam || pu.1 ||

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || śrī.2 ||
puru̍ṣa e̱vedagṃ sarvam̎ . yadbhū̱taṃ yacca̱ bhavyam̎ .
u̱tāmṛ̍ta̱tvasyeśā̍naḥ . ya̱danne̍nāti̱roha̍ti || pu.2 ||

a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || śrī.3 ||
e̱tāvā̍nasya mahi̱mā . ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ .
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ . tri̱pāda̍syā̱mṛta̍ṃ di̱vi || pu.3 ||

kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.4 ||
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ . pādo̎’sye̱hā”bha̍vā̱tpuna̍: .
tato̱ viṣva̱ṅvya̍krāmat . sā̱śa̱nā̱na̱śa̱ne a̱bhi || pu.4 ||

ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || śrī.5 ||
tasmā̎dvi̱rāḍa̍jāyata . vi̱rājo̱ adhi̱ pūru̍ṣaḥ .
sa jā̱to atya̍ricyata . pa̱ścādbhūmi̱matho̍ pu̱raḥ || pu.5 ||

ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ || śrī.6 ||
yatpuru̍ṣeṇa ha̱viṣā̎ . de̱vā ya̱jñamata̍nvata .
va̱sa̱nto a̍syāsī̱dājyam̎ . grī̱ṣma i̱dhmaśśa̱raddha̱viḥ || pu.6 ||

upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || śrī.7 ||
sa̱ptāsyā̍sanpari̱dhaya̍: . triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ .
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ . aba̍dhna̱npuru̍ṣaṃ pa̱śum || pu.7 ||

kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || śrī.8 ||
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ . puru̍ṣaṃ jā̱tama̍gra̱taḥ .
tena̍ de̱vā aya̍janta . sā̱dhyā ṛṣa̍yaśca̱ ye || pu.8 ||

ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.9 ||
tasmā̎dya̱jñātsa̍rva̱huta̍: . sambhṛ̍taṃ pṛṣadā̱jyam .
pa̱śūgstāgśca̍kre vāya̱vyān̍ . ā̱ra̱ṇyāngrā̱myāśca̱ ye || pu.9 ||

mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: || śrī.10 ||
tasmā̎dya̱jñātsa̍rva̱huta̍: . ṛca̱: sāmā̍ni jajñire .
chandāg̍ṃsi jajñire̱ tasmā̎t . yaju̱stasmā̍dajāyata || pu.10 ||

ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || śrī.11 ||
tasmā̱daśvā̍ ajāyanta . ye ke co̍bha̱yāda̍taḥ .
gāvo̍ ha jajñire̱ tasmā̎t . tasmā̎jjā̱tā a̍jā̱vaya̍: || pu.11 ||

āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || śrī.12 ||
yatpuru̍ṣa̱ṃ vya̍dadhuḥ . ka̱ti̱dhā vya̍kalpayan .
mukha̱ṃ kima̍sya̱ kau bā̱hū . kāvū̱rū pādā̍vucyete || pu.12 ||

ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.13 ||
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt . bā̱hū rā̍ja̱nya̍: kṛ̱taḥ .
ū̱rū tada̍sya̱ yadvaiśya̍: . pa̱dbhyāgṃ śū̱dro a̍jāyata || pu.13 ||

ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha || śrī.14 ||
ca̱ndramā̱ mana̍so jā̱taḥ . cakṣo̱: sūryo̍ ajāyata .
mukhā̱dindra̍ścā̱gniśca̍ . prā̱ṇādvā̱yura̍jāyata || pu.14 ||

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham || śrī.15 ||
nābhyā̍ āsīda̱ntari̍kṣam . śī̱rṣṇo dyauḥ sama̍vartata .
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t . tathā̍ lo̱kāgṃ a̍kalpayan || pu.15 ||

(sūcanā – pratidina ślokapaṭhanānantaraṃ śrī nārāyaṇa kavacam, kanakadhārā stotram ca paṭhatu .)

kṛṣṇapakṣe

sa̱hasra̍śīrṣā̱ puru̍ṣaḥ . sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt .
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā . atya̍tiṣṭhaddaśāṅgu̱lam || pu.1 ||
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.1 ||

puru̍ṣa e̱vedagṃ sarvam̎ . yadbhū̱taṃ yacca̱ bhavyam̎ .
u̱tāmṛ̍ta̱tvasyeśā̍naḥ . ya̱danne̍nāti̱roha̍ti || pu.2 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || śrī.2 ||

e̱tāvā̍nasya mahi̱mā . ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ .
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ . tri̱pāda̍syā̱mṛta̍ṃ di̱vi || pu.3 ||
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || śrī.3 ||

tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ . pādo̎’sye̱hā”bha̍vā̱tpuna̍: .
tato̱ viṣva̱ṅvya̍krāmat . sā̱śa̱nā̱na̱śa̱ne a̱bhi || pu.4 ||
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.4 ||

tasmā̎dvi̱rāḍa̍jāyata . vi̱rājo̱ adhi̱ pūru̍ṣaḥ .
sa jā̱to atya̍ricyata . pa̱ścādbhūmi̱matho̍ pu̱raḥ || pu.5 ||
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || śrī.5 ||

yatpuru̍ṣeṇa ha̱viṣā̎ . de̱vā ya̱jñamata̍nvata .
va̱sa̱nto a̍syāsī̱dājyam̎ . grī̱ṣma i̱dhmaśśa̱raddha̱viḥ || pu.6 ||
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ || śrī.6 ||

sa̱ptāsyā̍sanpari̱dhaya̍: . triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ .
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ . aba̍dhna̱npuru̍ṣaṃ pa̱śum || pu.7 ||
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || śrī.7 ||

taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ . puru̍ṣaṃ jā̱tama̍gra̱taḥ .
tena̍ de̱vā aya̍janta . sā̱dhyā ṛṣa̍yaśca̱ ye || pu.8 ||
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || śrī.8 ||

tasmā̎dya̱jñātsa̍rva̱huta̍: . sambhṛ̍taṃ pṛṣadā̱jyam .
pa̱śūgstāgśca̍kre vāya̱vyān̍ . ā̱ra̱ṇyāngrā̱myāśca̱ ye || pu.9 ||
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || śrī.9 ||

tasmā̎dya̱jñātsa̍rva̱huta̍: . ṛca̱: sāmā̍ni jajñire .
chandāg̍ṃsi jajñire̱ tasmā̎t . yaju̱stasmā̍dajāyata || pu.10 ||
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: || śrī.10 ||

tasmā̱daśvā̍ ajāyanta . ye ke co̍bha̱yāda̍taḥ .
gāvo̍ ha jajñire̱ tasmā̎t . tasmā̎jjā̱tā a̍jā̱vaya̍: || pu.11 ||
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || śrī.11 ||

yatpuru̍ṣa̱ṃ vya̍dadhuḥ . ka̱ti̱dhā vya̍kalpayan .
mukha̱ṃ kima̍sya̱ kau bā̱hū . kāvū̱rū pādā̍vucyete || pu.12 ||
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || śrī.12 ||

brā̱hma̱ṇo̎’sya̱ mukha̍māsīt . bā̱hū rā̍ja̱nya̍: kṛ̱taḥ .
ū̱rū tada̍sya̱ yadvaiśya̍: . pa̱dbhyāgṃ śū̱dro a̍jāyata || pu.13 ||
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || śrī.13 ||

ca̱ndramā̱ mana̍so jā̱taḥ . cakṣo̱: sūryo̍ ajāyata .
mukhā̱dindra̍ścā̱gniśca̍ . prā̱ṇādvā̱yura̍jāyata || pu.14 ||
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha || śrī.14 ||

nābhyā̍ āsīda̱ntari̍kṣam . śī̱rṣṇo dyauḥ sama̍vartata .
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t . tathā̍ lo̱kāgṃ a̍kalpayan || pu.15 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham || śrī.15 ||

(sūcanā – pratidina ślokapaṭhanānantaraṃ śrī nārāyaṇa kavacam, kanakadhārā stotram ca paṭhatu .)


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed