Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vēdhōharīśvarastutyāṁ vihartrīṁ vindhyabhūdharē |
haraprāṇēśvarīṁ vandē hantrīṁ vibudhavidviṣām || 1 ||
abhyarthanēna sarasīruhasambhavasya
tyaktvōditā bhagavadakṣipidhānalīlām |
viśvēśvarī vipadapākaraṇē purastāt
mātā mamāstu madhukaiṭabhayōrnihantrī || 2 ||
prāṅnirjarēṣu nihatairnijaśaktilēśaiḥ
ēkībhavadbhiruditā:’khilalōkaguptyai |
sampannaśastranikarā ca tadāyudhasthaiḥ
mātā mamāstu mahiṣāntakarī purastāt || 3 ||
prālēyaśailatanayā tanukāntisampat
kōśōditā kuvalayacchavicārudēhā |
nārāyaṇī namadabhīpsitakalpavallī
suprītimāvahatu śumbhaniśumbhahantrī || 4 ||
viśvēśvarīti mahiṣāntakarīti yasyāḥ
nārāyaṇītyapi ca nāmabhiraṅkitāni |
sūktāni paṅkajabhuvā ca surarṣibhiśca
dr̥ṣṭāni pāvakamukhaiśca śivāṁ bhajē tām || 5 ||
utpattidaityahananastavanātmakāni
saṁrakṣakāṇyakhilabhūtahitāya yasyāḥ |
sūktānyaśēṣanigamāntavidaḥ paṭhanti
tāṁ viśvamātaramajasramabhiṣṭavīmi || 6 ||
yē vaipracittapunarutthitaśumbhamukhyaiḥ
durbhikṣaghōrasamayēna ca kāritāsu |
āviṣkr̥tāstrijagadārtiṣu rūpabhēdāḥ
tairambikā samabhirakṣatu māṁ vipadbhyaḥ || 7 ||
sūktaṁ yadīyamaravindabhavādi dr̥ṣṭaṁ
āvartya dēvyanupadaṁ surathaḥ samādhiḥ |
dvāvapyavāpaturabhīṣṭamananyalabhyaṁ
tāmādidēvataruṇīṁ praṇamāmi mūrdhnā || 8 ||
māhiṣmatītanubhavaṁ ca ruruṁ ca hantuṁ
āviṣkr̥tairnijarasādavatārabhēdaiḥ |
aṣṭādaśāhatanavāhatakōṭisaṅkhyaiḥ
ambā sadā samabhirakṣatu māṁ vipadbhyaḥ || 9 ||
ētaccaritramakhilaṁ likhitaṁ hi yasyāḥ
sampūjitaṁ sadana ēva nivēśitaṁ vā |
durgaṁ ca tārayati dustaramapyaśēṣaṁ
śrēyaḥ prayacchati ca sarvamumāṁ bhajē tām || 10 ||
yatpūjanastutinamaskr̥tibhirbhavanti
prītāḥ pitāmaharamēśaharāstrayō:’pi |
tēṣāmapi svakaguṇairdadatī vapūṁṣi
tāmīśvarasya taruṇīṁ śaraṇaṁ prapadyē || 11 ||
kāntāramadhyadr̥ḍhalagnatayā:’vasannāḥ
magnāśca vāridhijalē ripubhiśca ruddhāḥ |
yasyāḥ prapadya caraṇau vipadastaranti
sā mē sadā:’stu hr̥di sarvajagatsavitrī || 12 ||
bandhē vadhē mahati mr̥tyubhayē prasaktē
vittakṣayē ca vividhē ya mahōpatāpē |
yatpādapūjanamiha pratikāramāhuḥ
sā mē samastajananī śaraṇaṁ bhavānī || 13 ||
bāṇāsuraprahitapannagabandhamōkṣaḥ
tadbāhudarpadalanāduṣayā ca yōgaḥ |
prādyumninā drutamalabhyata yatprasādāt
sā mē śivā sakalamapyaśubhaṁ kṣiṇōtu || 14 ||
pāpaḥ pulastyatanayaḥ punarutthitō māṁ
adyāpi hartumayamāgata ityudītam |
yatsēvanēna bhayamindirayā:’vadhūtaṁ
tāmādidēvataruṇīṁ śaraṇaṁ gatō:’smi || 15 ||
yaddhyānajaṁ sukhamavāpyamanantapuṇyaiḥ
sākṣāttamacyuta parigrahamāśvavāpuḥ |
gōpāṅganāḥ kila yadarcanapuṇyamātrāḥ
sā mē sadā bhagavatī bhavatu prasannā || 16 ||
rātriṁ prapadya iti mantravidaḥ prapannān
udbōdhya mr̥tyuvadhimanyaphalaiḥ pralōbhya |
buddhvā ca tadvimukhatāṁ pratanaṁ nayantīṁ
ākāśamādijananīṁ jagatāṁ bhajē tām || 17 ||
dēśakālēṣu duṣṭēṣu durgācandrakalāstutiḥ |
sandhyayōranusandhēyā sarvāpadvinivr̥ttayē || 18 ||
iti śrīmadapayyadīkṣitaviracitā durgācandrakalāstutiḥ ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.