Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāsōtpādanam ||
tāṁ tu rāmakathāṁ śrutvā vaidēhī vānararṣabhāt |
uvāca vacanaṁ sāntvamidaṁ madhurayā girā || 1 ||
kva tē rāmēṇa saṁsargaḥ kathaṁ jānāsi lakṣmaṇam |
vānarāṇāṁ narāṇāṁ ca kathamāsītsamāgamaḥ || 2 ||
yāni rāmasya liṅgāni lakṣmaṇasya ca vānara |
tāni bhūyaḥ samācakṣva na māṁ śōkaḥ samāviśēt || 3 ||
kīdr̥śaṁ tasya saṁsthānaṁ rūpaṁ rāmasya kīdr̥śam |
kathamūrū kathaṁ bāhū lakṣmaṇasya ca śaṁsa mē || 4 ||
ēvamuktastu vaidēhyā hanumānpavanātmajaḥ | [mārutātmajaḥ]
tatō rāmaṁ yathātattvamākhyātumupacakramē || 5 ||
jānantī bata diṣṭyā māṁ vaidēhi paripr̥cchasi |
bhartuḥ kamalapatrākṣi saṁsthānaṁ lakṣmaṇasya ca || 6 ||
yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai |
lakṣitāni viśālākṣi vadataḥ śr̥ṇu tāni mē || 7 ||
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 8 ||
tējasādityasaṅkāśaḥ kṣamayā pr̥thivīsamaḥ |
br̥haspatisamō buddhyā yaśasā vāsavōpamaḥ || 9 ||
rakṣitā jīvalōkasya svajanasya ca rakṣitā |
rakṣitā svasya vr̥ttasya dharmasya ca parantapaḥ || 10 ||
rāmō bhāmini lōkasya cāturvarṇyasya rakṣitā |
maryādānāṁ ca lōkasya kartā kārayitā ca saḥ || 11 ||
arciṣmānarcitō nityaṁ brahmacaryavratē sthitaḥ |
sādhūnāmupakārajñaḥ pracārajñaśca karmaṇām || 12 ||
rājavidyāvinītaśca brāhmaṇānāmupāsitā |
śrutavān śīlasampannō vinītaśca parantapaḥ || 13 ||
yajurvēdavinītaśca vēdavidbhiḥ supūjitaḥ |
dhanurvēdē ca vēdēṣu vēdāṅgēṣu ca niṣṭhitaḥ || 14 ||
vipulāṁsō mahābāhuḥ kambugrīvaḥ śubhānanaḥ |
gūḍhajatruḥ sutāmrākṣō rāmō dēvi janaiḥ śrutaḥ || 15 ||
dundubhisvananirghōṣaḥ snigdhavarṇaḥ pratāpavān |
samaḥ samavibhaktāṅgō varṇaṁ śyāmaṁ samāśritaḥ || 16 ||
tristhirastripralambaśca trisamastriṣu cōnnataḥ |
tritāmrastriṣu ca snigdhō gambhīrastriṣu nityaśaḥ || 17 ||
trivalīmāṁstryavanataścaturvyaṅgastriśīrṣavān |
catuṣkalaścaturlēkhaścatuṣkiṣkuścatuḥsamaḥ || 18 ||
caturdaśasamadvandvaścaturdaṁṣṭraścaturgatiḥ |
mahōṣṭhahanunāsaśca pañcasnigdhō:’ṣṭavaṁśavān || 19 ||
daśapadmō daśabr̥hattribhirvyāptō dviśuklavān |
ṣaḍunnatō navatanustribhirvyāpnōti rāghavaḥ || 20 ||
satyadharmaparaḥ śrīmān saṅgrahānugrahē rataḥ |
dēśakālavibhāgajñaḥ sarvalōkapriyaṁvadaḥ || 21 ||
bhrātā ca tasya dvaimātraḥ saumitriraparājitaḥ |
anurāgēṇa rūpēṇa guṇaiścaiva tathāvidhaḥ || 22 ||
tāvubhau naraśārdūlau tvaddarśanasamutsukau |
vicinvantau mahīṁ kr̥tsnāmasmābhirabhisaṅgatau || 23 ||
tvāmēva mārgamāṇau tau vicarantau vasundharām |
dadarśaturmr̥gapatiṁ pūrvajēnāvarōpitam || 24 ||
r̥śyamūkasya pr̥ṣṭhē tu bahupādapasaṅkulē |
bhrāturbhayārtamāsīnaṁ sugrīvaṁ priyadarśanam || 25 ||
vayaṁ tu harirājaṁ taṁ sugrīvaṁ satyasaṅgaram |
paricaryāsmahē rājyātpūrvajēnāvarōpitam || 26 ||
tatastau cīravasanau dhanuḥpravarapāṇinau |
r̥śyamūkasya śailasya ramyaṁ dēśamupāgatau || 27 ||
sa tau dr̥ṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ |
avaplutō girēstasya śikharaṁ bhayamōhitaḥ || 28 ||
tataḥ sa śikharē tasminvānarēndrō vyavasthitaḥ |
tayōḥ samīpaṁ māmēva prēṣayāmāsa satvaram || 29 ||
tāvahaṁ puruṣavyāghrau sugrīvavacanātprabhū |
rūpalakṣaṇasampannau kr̥tāñjalirupasthitaḥ || 30 ||
tau parijñātatattvārthau mayā prītisamanvitau |
pr̥ṣṭhamārōpya taṁ dēśaṁ prāpitau puruṣarṣabhau || 31 ||
nivēditau ca tattvēna sugrīvāya mahātmanē |
tayōranyōnyasaṁlāpādbhr̥śaṁ prītirajāyata || 32 ||
tatastau prītisampannau harīśvaranarēśvarau |
parasparakr̥tāśvāsau kathayā pūrvavr̥ttayā || 33 ||
taṁ tataḥ sāntvayāmāsa sugrīvaṁ lakṣmaṇāgrajaḥ |
strīhētōrvālinā bhrātrā nirastamurutējasā || 34 ||
tatastvannāśajaṁ śōkaṁ rāmasyākliṣṭakarmaṇaḥ |
lakṣmaṇō vānarēndrāya sugrīvāya nyavēdayat || 35 ||
sa śrutvā vānarēndrastu lakṣmaṇēnēritaṁ vacaḥ |
tadāsīnniṣprabhō:’tyarthaṁ grahagrasta ivāṁśumān || 36 ||
tatastvadgātraśōbhīni rakṣasā hriyamāṇayā |
yānyābharaṇajālāni pātitāni mahītalē || 37 ||
tāni sarvāṇi rāmāya ānīya hariyūthapāḥ |
saṁhr̥ṣṭā darśayāmāsurgatiṁ tu na vidustava || 38 ||
tāni rāmāya dattāni mayaivōpahr̥tāni ca |
svanavantyavakīrṇāni tasminvigatacētasi || 39 ||
tānyaṅkē darśanīyāni kr̥tvā bahuvidhaṁ tava |
tēna dēvaprakāśēna dēvēna paridēvitam || 40 ||
paśyatastāni rudatastāmyataśca punaḥ punaḥ |
prādīpayandāśarathēstāni śōkahutāśanam || 41 ||
śayitaṁ ca ciraṁ tēna duḥkhārtēna mahātmanā |
mayā:’pi vividhairvākyaiḥ kr̥cchrādutthāpitaḥ punaḥ || 42 ||
tāni dr̥ṣṭvā mahārhāṇi darśayitvā muhurmuhuḥ | [mahābāhuḥ]
rāghavaḥ sahasaumitriḥ sugrīvē saṁ-nyavēdayat || 43 ||
sa tavādarśanādāryē rāghavaḥ paritapyatē |
mahatā jvalatā nityamagninēvāgniparvataḥ || 44 ||
tvatkr̥tē tamanidrā ca śōkaścintā ca rāghavam |
tāpayanti mahātmānamagnyagāramivāgnayaḥ || 45 ||
tavādarśanaśōkēna rāghavaḥ paricālyatē |
mahatā bhūmikampēna mahāniva śilōccayaḥ || 46 ||
kānanāni suramyāṇi nadīḥ prasravaṇāni ca |
caranna ratimāpnōti tvāmapaśyannr̥pātmajē || 47 ||
sa tvāṁ manujaśārdūlaḥ kṣipraṁ prāpsyati rāghavaḥ |
samitrabāndhavaṁ hatvā rāvaṇaṁ janakātmajē || 48 ||
sahitau rāmasugrīvāvubhāvakurutāṁ tadā |
samayaṁ vālinaṁ hantuṁ tava cānvēṣaṇaṁ tathā || 49 ||
tatastābhyāṁ kumārābhyāṁ vīrābhyāṁ sa harīśvaraḥ |
kiṣkindhāṁ samupāgamya vālī yuddhē nipātitaḥ || 50 ||
tatō nihatya tarasā rāmō vālinamāhavē |
sarvarkṣaharisaṅghānāṁ sugrīvamakarōtpatim || 51 ||
rāmasugrīvayōraikyaṁ dēvyēvaṁ samajāyata |
hanumantaṁ ca māṁ viddhi tayōrdūtamihāgatam || 52 ||
svarājyaṁ prāpya sugrīvaḥ samānīya harīśvarān |
tvadarthaṁ prēṣayāmāsa diśō daśa mahābalān || 53 ||
ādiṣṭā vānarēndrēṇa sugrīvēṇa mahaujasā |
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm || 54 ||
tatastu mārgamāṇāstē sugrīvavacanāturāḥ |
caranti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ || 55 ||
aṅgadō nāma lakṣmīvānvālisūnurmahābalaḥ |
prasthitaḥ kapiśārdūlastribhāgabalasaṁvr̥taḥ || 56 ||
tēṣāṁ nō vipranaṣṭānāṁ vindhyē parvatasattamē |
bhr̥śaṁ śōkaparītānāmahōrātragaṇā gatāḥ || 57 ||
tē vayaṁ kāryanairāśyātkālasyātikramēṇa ca |
bhayācca kapirājasya prāṇāṁstyaktuṁ vyavasthitāḥ || 58 ||
vicitya vanadurgāṇi giriprasravaṇāni ca |
anāsādya padaṁ dēvyāḥ prāṇāṁstyaktuṁ samudyatāḥ || 59 ||
dr̥ṣṭvā prāyōpaviṣṭāṁśca sarvānvānarapuṅgavān |
bhr̥śaṁ śōkārṇavē magnaḥ paryadēvayadaṅgadaḥ || 60 ||
tava nāśaṁ ca vaidēhi vālinaśca tathā vadham |
prāyōpavēśamasmākaṁ maraṇaṁ ca jaṭāyuṣaḥ || 61 ||
tēṣāṁ naḥ svāmisandēśānnirāśānāṁ mumūrṣatām |
kāryahētōrivāyātaḥ śakunirvīryavānmahān || 62 ||
gr̥dhrarājasya sōdaryaḥ sampātirnāma gr̥dhrarāṭ |
śrutvā bhrātr̥vadhaṁ kōpādidaṁ vacanamabravīt || 63 ||
yavīyānkēna mē bhrātā hataḥ kva ca nipātitaḥ |
ētadākhyātumicchāmi bhavadbhirvānarōttamāḥ || 64 ||
aṅgadōkathayattasya janasthānē mahadvadham |
rakṣasā bhīmarūpēṇa tvāmuddiśya yathātatham || 65 ||
jaṭāyuṣō vadhaṁ śrutvā duḥkhitaḥ sō:’ruṇātmajaḥ |
tvāṁ śaśaṁsa varārōhē vasantīṁ rāvaṇālayē || 66 ||
tasya tadvacanaṁ śrutvā sampātēḥ prītivardhanam |
aṅgadapramukhāstūrṇaṁ tataḥ samprasthitā vayam || 67 ||
vindhyādutthāya samprāptāḥ sāgarasyāntamuttaram |
tvaddarśanakr̥tōtsāhā hr̥ṣṭāstuṣṭāḥ plavaṅgamāḥ || 68 ||
aṅgadapramukhāḥ sarvē vēlōpāntamupasthitāḥ |
cintāṁ jagmuḥ punarbhītāstvaddarśanasamutsukāḥ || 69 ||
athā:’haṁ harisainyasya sāgaraṁ prēkṣya sīdataḥ |
vyavadhūya bhayaṁ tīvraṁ yōjanānāṁ śataṁ plutaḥ || 70 ||
laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā |
rāvaṇaśca mayā dr̥ṣṭastvaṁ ca śōkapariplutā || 71 ||
ētattē sarvamākhyātaṁ yathāvr̥ttamaninditē |
abhibhāṣasva māṁ dēvi dūtō dāśarathēraham || 72 ||
taṁ māṁ rāmakr̥tōdyōgaṁ tvannimittamihāgatam |
sugrīvasacivaṁ dēvi budhyasva pavanātmajam || 73 ||
kuśalī tava kākutsthaḥ sarvaśastrabhr̥tāṁ varaḥ |
gurōrārādhanē yuktō lakṣmaṇaśca sulakṣaṇaḥ || 74 ||
tasya vīryavatō dēvi bhartustava hitē rataḥ |
ahamēkastu samprāptaḥ sugrīvavacanādiha || 75 ||
mayēyamasahāyēna caratā kāmarūpiṇā |
dakṣiṇā diganukrāntā tvanmārgavicayaiṣiṇā || 76 ||
diṣṭyāhaṁ harisainyānāṁ tvannāśamanuśōcatām |
apanēṣyāmi santāpaṁ tavābhigamaśaṁsanāt || 77 ||
diṣṭyā hi mama na vyarthaṁ dēvi sāgaralaṅghanam |
prāpsyāmyahamidaṁ diṣṭyā tvaddarśanakr̥taṁ yaśaḥ || 78 ||
rāghavaśca mahāvīryaḥ kṣipraṁ tvāmabhipatsyatē |
samitrabāndhavaṁ hatvā rāvaṇaṁ rākṣasādhipam || 79 ||
mālyavānnāma vaidēhi girīṇāmuttamō giriḥ |
tatō gacchati gōkarṇaṁ parvataṁ kēsarī hariḥ || 80 ||
sa ca dēvarṣibhirdiṣṭaḥ pitā mama mahākapiḥ |
tīrthē nadīpatēḥ puṇyē śambasādanamuddharat || 81 ||
tasyāhaṁ hariṇaḥ kṣētrē jātō vātēna maithili |
hanumāniti vikhyātō lōkē svēnaiva karmaṇā || 82 ||
viśvāsārthaṁ tu vaidēhi bharturuktā mayā guṇāḥ |
acirādrāghavō dēvi tvāmitō nayitānaghē || 83 ||
ēvaṁ viśvāsitā sītā hētubhiḥ śōkakarśitā |
upapannairabhijñānairdūtaṁ tamavagacchati || 84 ||
atulaṁ ca gatā harṣaṁ praharṣēṇa ca jānakī |
nētrābhyāṁ vakrapakṣmabhyāṁ mumōcānandajaṁ jalam || 85 ||
cāru tadvadanaṁ tasyāstāmraśuklāyatēkṣaṇam |
aśōbhata viśālākṣyā rāhumukta ivōḍurāṭ || 86 ||
hanumantaṁ kapiṁ vyaktaṁ manyatē nānyathēti sā |
athōvāca hanūmāṁstāmuttaraṁ priyadarśanām || 87 ||
ētattē sarvamākhyātaṁ samāśvasihi maithili |
kiṁ karōmi kathaṁ vā tē rōcatē pratiyāmyaham || 88 ||
hatē:’surē samyati śambasādanē
kapipravīrēṇa maharṣicōdanāt |
tatō:’smi vāyuprabhavō hi maithili
prabhāvatastatpratimaśca vānaraḥ || 89 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
sundarakāṇḍa ṣaṭtriṁśaḥ sargaḥ(36)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.