Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāvitarkaḥ ||
tataḥ śākhāntarē līnaṁ dr̥ṣṭvā calitamānasā |
vēṣṭitārjunavastraṁ taṁ vidyutsaṅghātapiṅgalam || 1 ||
sā dadarśa kapiṁ tatra praśritaṁ priyavādinam |
phullāśōkōtkarābhāsaṁ taptacāmīkarēkṣaṇam || 2 ||
[* sā:’tha dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadavasthitam | *]
maithilī cintayāmāsa vismayaṁ paramaṁ gatā |
ahō bhīmamidaṁ rūpaṁ vānarasya durāsadam || 3 ||
durnirīkṣyamiti jñātvā punarēva mumōha sā |
vilalāpa bhr̥śaṁ sītā karuṇaṁ bhayamōhitā || 4 ||
rāmarāmēti duḥkhārtā lakṣmaṇēti ca bhāminī |
rurōda bahudhā sītā mandaṁ mandasvarā satī || 5 ||
sā taṁ dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadupasthitam |
maithilī cintayāmāsa svapnō:’yamiti bhāminī || 6 ||
sā vīkṣamāṇā pr̥thubhugnavaktraṁ
śākhāmr̥gēndrasya yathōktakāram |
dadarśa piṅgādhipatēramātyaṁ
vātātmajaṁ buddhimatāṁ variṣṭham || 7 ||
sā taṁ samīkṣyaiva bhr̥śaṁ visañjñā
gatāsukalpēva babhūva sītā |
cirēṇa sañjñāṁ pratilabhya bhūyō
vicintayāmāsa viśālanētrā || 8 ||
svapnē mayā:’yaṁ vikr̥tō:’dya dr̥ṣṭaḥ
śākhāmr̥gaḥ śāstragaṇairniṣiddhaḥ |
svastyastu rāmāya salakṣmaṇāya
tathā piturmē janakasya rājñaḥ || 9 ||
svapnō:’pi nāyaṁ na hi mē:’sti nidrā
śōkēna duḥkhēna ca pīḍitāyāḥ |
sukhaṁ hi mē nāsti yatō:’smi hīnā
tēnēndupūrṇapratimānanēna || 10 ||
rāmēti rāmēti sadaiva buddhyā
vicintya vācā bruvatī tamēva |
tasyānurūpāṁ ca kathāṁ tamartha-
-mēvaṁ prapaśyāmi tathā śr̥ṇōmi || 11 ||
ahaṁ hi tasyādya manōbhavēna
sampīḍitā tadgatasarvabhāvā |
vicintayantī satataṁ tamēva
tathaiva paśyāmi tathā śr̥ṇōmi || 12 ||
manōrathaḥ syāditi cintayāmi
tathāpi buddhyā ca vitarkayāmi |
kiṁ kāraṇaṁ tasya hi nāsti rūpaṁ
suvyaktarūpaśca vadatyayaṁ mām || 13 ||
namō:’stu vācaspatayē savajriṇē
svayambhuvē caiva hutāśanāya ca |
anēna cōktaṁ yadidaṁ mamāgratō
vanaukasā tacca tathā:’stu nānyathā || 14 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
sundarakāṇḍa trayastriṁśaḥ sargaḥ (33)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.