Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śarīraṁ surūpaṁ tathā vā kalatraṁ |
yaśaścāru citraṁ dhanaṁ mērutulyam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 1 ||
kalatraṁ dhanaṁ putrapautrādi sarvaṁ |
gr̥haṁ bāndhavāḥ sarvamētaddhi jātam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 2 ||
ṣaḍaṅgādivēdō mukhē śāstravidyā |
kavitvādi gadyaṁ supadyaṁ karōti |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 3 ||
vidēśēṣu mānyaḥ svadēśēṣu dhanyaḥ |
sadācāravr̥ttēṣu mattō na cānyaḥ |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 4 ||
kṣamāmaṇḍalē bhūpabhūpālabr̥ndaiḥ |
sadā sēvitaṁ yasya pādāravindam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 5 ||
yaśō mē gataṁ dikṣu dānapratāpā-
jjagadvastu sarvaṁ karē yatprasādāt |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 6 ||
na bhōgē na yōgē na vā vājirājau |
na kāntāmukhē naiva vittēṣu cittam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 7 ||
araṇyē na vā svasya gēhē na kāryē |
na dēhē manō vartatē mē tvanarghyē |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 8 ||
gurōraṣṭakaṁ yaḥ paṭhētpuṇyadēhī |
yatirbhūpatirbrahmacārī ca gēhī |
labhēdvāñchitārthaṁ padaṁ brahmasañjñaṁ |
gurōruktavākyē manō yasya lagnam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.