Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mandōdarīdarśanam ||
tatra divyōpamaṁ mukhyaṁ sphāṭikaṁ ratnabhūṣitam |
avēkṣamāṇō hanumān dadarśa śayanāsanam || 1 ||
dāntakāñcanacitrāṅgairvaiḍūryaiśca varāsanaiḥ |
mahārhāstaraṇōpētairupapannaṁ mahādhanaiḥ || 2 ||
tasya caikatamē dēśē sō:’gryamālāvibhūṣitam |
dadarśa pāṇḍuraṁ chatraṁ tārādhipatisannibham || 3 ||
jātarūpaparikṣiptaṁ citrabhānusamaprabham |
aśōkamālāvitataṁ dadarśa paramāsanam || 4 ||
vālavyajanahastābhirvījyamānaṁ samantataḥ |
gandhaiśca vividhairjuṣṭaṁ varadhūpēna dhūpitam || 5 ||
paramāstaraṇāstīrṇamāvikājinasaṁvr̥tam |
dāmabhirvaramālyānāṁ samantādupaśōbhitam || 6 ||
tasmin jīmūtasaṅkāśaṁ pradīptōttamakuṇḍalam |
lōhitākṣaṁ mahābāhuṁ mahārajatavāsasam || 7 ||
lōhitēnānuliptāṅgaṁ candanēna sugandhinā |
sandhyāraktamivākāśē tōyadaṁ sataṭidgaṇam || 8 ||
vr̥tamābharaṇairdivyaiḥ surūpaṁ kāmarūpiṇam |
savr̥kṣavanagulmāḍhyaṁ prasuptamiva mandaram || 9 ||
krīḍitvōparataṁ rātrau varābharaṇabhūṣitam |
priyaṁ rākṣasakanyānāṁ rākṣasānāṁ sukhāvaham || 10 ||
pītvāpyuparataṁ cāpi dadarśa sa mahākapiḥ |
bhāsvarē śayanē vīraṁ prasuptaṁ rākṣasādhipam || 11 ||
niḥśvasantaṁ yathā nāgaṁ rāvaṇaṁ vānararṣabhaḥ |
āsādya paramōdvignaḥ sō:’pāsarpatsubhītavat || 12 ||
athārōhaṇamāsādya vēdikāntaramāśritaḥ |
suptaṁ rākṣasaśārdūlaṁ prēkṣatē sma mahākapiḥ || 13 ||
śuśubhē rākṣasēndrasya svapataḥ śayanōttamam |
gandhahastini saṁviṣṭē yathā prasravaṇaṁ mahat || 14 ||
kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ |
vikṣiptau rākṣasēndrasya bhujāvindradhvajōpamau || 15 ||
airāvataviṣāṇāgrairāpīḍanakr̥tavraṇau |
vajrōllikhitapīnāṁsau viṣṇucakraparikṣatau || 16 ||
pīnau samasujātāṁsau saṅgatau balasamyutau |
sulakṣaṇanakhāṅguṣṭhau svaṅgulīyakalakṣitau || 17 || [-tala]
saṁhatau parighākārau vr̥ttau karikarōpamau |
vikṣiptau śayanē śubhrē pañcaśīrṣāvivōragau || 18 ||
śaśakṣatajakalpēna suśītēna sugandhinā |
candanēna parārdhyēna svanuliptau svalaṅkr̥tau || 19 ||
uttamastrīvimr̥ditau gandhōttamaniṣēvitau |
yakṣapannagagandharvadēvadānavarāviṇau || 20 ||
dadarśa sa kapistasya bāhū śayanasaṁsthitau |
mandarasyāntarē suptau mahāhī ruṣitāviva || 21 ||
tābhyāṁ sa paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ |
śuśubhē:’calasaṅkāśaḥ śr̥ṅgābhyāmiva mandaraḥ || 22 ||
cūtapunnāgasurabhirvakulōttamasamyutaḥ |
mr̥ṣṭānnarasasamyuktaḥ pānagandhapuraḥsaraḥ || 23 ||
tasya rākṣasasiṁhasya niścakrāma mahāmukhāt |
śayānasya viniḥśvāsaḥ pūrayanniva tadgr̥ham || 24 ||
muktāmaṇivicitrēṇa kāñcanēna virājitam |
mukuṭēnāpavr̥ttēna kuṇḍalōjjvalitānanam || 25 ||
raktacandanadigdhēna tathā hārēṇa śōbhinā |
pīnāyataviśālēna vakṣasābhivirājitam || 26 ||
pāṇḍarēṇāpaviddhēna kṣaumēṇa kṣatajēkṣaṇam |
mahārhēṇa susaṁvītaṁ pītēnōttamavāsasā || 27 ||
māṣarāśipratīkāśaṁ niḥśvasantaṁ bhujaṅgavat |
gāṅgē mahati tōyāntē prasuptamiva kuñjaram || 28 ||
caturbhiḥ kāñcanairdīpairdīpyamānacaturdiśam |
prakāśīkr̥tasarvāṅgaṁ mēghaṁ vidyudgaṇairiva || 29 ||
pādamūlagatāścāpi dadarśa sumahātmanaḥ |
patnīḥ sa priyabhāryasya tasya rakṣaḥpatērgr̥hē || 30 ||
śaśiprakāśavadanāścārukuṇḍalabhūṣitāḥ |
amlānamālyābharaṇā dadarśa hariyūthapaḥ || 31 ||
nr̥ttavāditrakuśalā rākṣasēndrabhujāṅkagāḥ |
varābharaṇadhāriṇyō niṣaṇṇā dadr̥śē hariḥ || 32 ||
vajravaiḍūryagarbhāṇi śravaṇāntēṣu yōṣitām |
dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca || 33 ||
tāsāṁ candrōpamairvaktraiḥ śubhairlalitakuṇḍalaiḥ |
virarāja vimānaṁ tannabhastārāgaṇairiva || 34 ||
madavyāyāmakhinnāstā rākṣasēndrasya yōṣitaḥ |
tēṣu tēṣvavakāśēṣu prasuptāstanumadhyamāḥ || 35 ||
aṅgahāraistathaivānyā kōmalairnr̥ttaśālinī |
vinyastaśubhasarvāṅgī prasuptā varavarṇinī || 36 ||
kācidvīṇāṁ pariṣvajya prasuptā samprakāśatē |
mahānadīprakīrṇēva nalinī pōtamāśritā || 37 ||
anyā kakṣagatēnaiva maḍḍukēnāsitēkṣaṇā |
prasuptā bhāminī bhāti bālaputrēva vatsalā || 38 ||
paṭahaṁ cārusarvāṅgī pīḍya śētē śubhastanī |
cirasya ramaṇaṁ labdhvā pariṣvajyēva bhāminī || 39 ||
kācidvaṁśaṁ pariṣvajya suptā kamalalōcanā |
rahaḥ priyatamaṁ gr̥hya sakāmēva ca kāminī || 40 ||
vipañcīṁ parigr̥hyānyā niyatā nr̥ttaśālinī |
nidrāvaśamanuprāptā sahakāntēva bhāminī || 41 ||
anyā kanakasaṅkāśairmr̥dupīnairmanōramaiḥ |
mr̥daṅgaṁ paripīḍyāṅgaiḥ prasuptā mattalōcanā || 42 ||
bhujapārśvāntarasthēna kakṣagēna kr̥śōdarī |
paṇavēna sahānindyā suptā madakr̥taśramā || 43 ||
ḍiṇḍimaṁ parigr̥hyānyā tathaivāsaktaḍiṇḍimā |
prasuptā taruṇaṁ vatsamupagūhyēva bhāminī || 44 ||
kācidāḍambaraṁ nārī bhujasamyōgapīḍitam |
kr̥tvā kamalapatrākṣī prasuptā madamōhitā || 45 ||
kalaśīmapaviddhyānyā prasuptā bhāti bhāminī |
vasantē puṣpaśabalā mālēva parimārjitā || 46 ||
pāṇibhyāṁ ca kucau kācitsuvarṇakalaśōpamau |
upagūhyābalā suptā nidrābalaparājitā || 47 ||
anyā kamalapatrākṣī pūrṇēndusadr̥śānanā |
anyāmāliṅgya suśrōṇīṁ prasuptā madavihvalā || 48 ||
ātōdyāni vicitrāṇi pariṣvajyāparāḥ striyaḥ |
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukāniva || 49 ||
tāsāmēkāntavinyastē śayānāṁ śayanē śubhē |
dadarśa rūpasampannāmaparāṁ sa kapiḥ striyam || 50 ||
muktāmaṇisamāyuktairbhūṣaṇaiḥ suvibhūṣitām |
vibhūṣayantīmiva tatsvaśriyā bhavanōttamam || 51 ||
gaurīṁ kanakavarṇāṅgīmiṣṭāmantaḥpurēśvarīm |
kapirmandōdarīṁ tatra śayānāṁ cārurūpiṇīm || 52 ||
sa tāṁ dr̥ṣṭvā mahābāhurbhūṣitāṁ mārutātmajaḥ |
tarkayāmāsa sītēti rūpayauvanasampadā |
harṣēṇa mahatā yuktō nananda hariyūthapaḥ || 53 ||
āsphōṭayāmāsa cucumba pucchaṁ
nananda cikrīḍa jagau jagāma |
stambhānarōhannipapāta bhūmau
nidarśayansvāṁ prakr̥tiṁ kapīnām || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē daśamaḥ sargaḥ || 10 ||
sundarakāṇḍa ēkādaśa sargaḥ(11)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.