Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| puṣpakadarśanam ||
sa vēśmajālaṁ balavāndadarśa
vyāsaktavaiḍūryasuvarṇajālam |
yathā mahatprāvr̥ṣi mēghajālaṁ
vidyutpinaddhaṁ sa vihaṅgajālam || 1 ||
nivēśanānāṁ vividhāśca śālāḥ
pradhānaśaṅkhāyudhacāpaśālāḥ |
manōharāścā:’pi punarviśālāḥ
dadarśa vēśmādriṣu candraśālāḥ || 2 ||
gr̥hāṇi nānāvasurājitāni
dēvāsuraiścāpi supūjitāni |
sarvaiśca dōṣaiḥ parivarjitāni
kapirdadarśa svabalārjitāni || 3 ||
tāni prayatnābhisamāhitāni
mayēna sākṣādiva nirmitāni |
mahītalē sarvaguṇōttarāṇi
dadarśa laṅkādhipatērgr̥hāṇi || 4 ||
tatō dadarśōcchritamēgharūpaṁ
manōharaṁ kāñcanacārurūpam |
rakṣō:’dhipasyātmabalānurūpaṁ
gr̥hōttamaṁ hyapratirūparūpam || 5 ||
mahītalē svargamiva prakīrṇaṁ
śriyā jvalantaṁ bahuratnakīrṇam |
nānātarūṇāṁ kusumāvakīrṇaṁ
girērivāgraṁ rajasāvakīrṇam || 6 ||
nārīpravēkairiva dīpyamānaṁ
taṭidbhirambhōdavadarcyamānam |
haṁsapravēkairiva vāhyamānaṁ
śriyā yutaṁ khē sukr̥tāṁ vimānam || 7 ||
yathā nagāgraṁ bahudhātucitraṁ
yathā nabhaśca grahacandracitram |
dadarśa yuktīkr̥tamēghacitraṁ
vimānaratnaṁ bahuratnacitram || 8 ||
mahī kr̥tā parvatarājipūrṇā
śailāḥ kr̥tā vr̥kṣavitānapūrṇāḥ |
vr̥kṣāḥ kr̥tāḥ puṣpavitānapūrṇāḥ
puṣpaṁ kr̥taṁ kēsarapatrapūrṇam || 9 ||
kr̥tāni vēśmāni ca pāṇḍurāṇi
tathā supuṣpāṇyapi puṣkarāṇi |
punaśca padmāni sakēsarāṇi
dhanyāni citrāṇi tathā vanāni || 10 ||
puṣpāhvayaṁ nāma virājamānaṁ
ratnaprabhābhiśca vivardhamānam |
vēśmōttamānāmapi cōccamānaṁ
mahākapistatra mahāvimānam || 11 ||
kr̥tāśca vaiḍūryamayā vihaṅgāḥ
rūpyapravālaiśca tathā vihaṅgāḥ |
citrāśca nānā vasubhirbhujaṅgāḥ
jātyānurūpāsturagāḥ śubhāṅgāḥ || 12 ||
pravālajāmbūnadapuṣpapakṣāḥ
salīlamāvarjitajihmapakṣāḥ |
kāmasya sākṣādiva bhānti pakṣāḥ
kr̥tā vihaṅgāḥ sumukhāḥ supakṣāḥ || 13 ||
niyujyamānāstu gajāḥ suhastāḥ
sakēsarāścōtpalapatrahastāḥ |
babhūva dēvī ca kr̥tā suhastā
lakṣmīstathā padmini padmahastā || 14 ||
itīva tadgr̥hamabhigamya śōbhanaṁ
savismayō nagamiva cāruśōbhanam |
punaśca tatparamasugandhi sundaraṁ
himātyayē nagamiva cārukandaram || 15 ||
tataḥ sa tāṁ kapirabhipatya pūjitāṁ
caran purīṁ daśamukhabāhupālitām |
adr̥śya tāṁ janakasutāṁ supūjitāṁ
suduḥkhitaḥ patiguṇavēganirjitām || 16 ||
tatastadā bahuvidhabhāvitātmanaḥ
kr̥tātmanō janakasutāṁ suvartmanaḥ |
apaśyatō:’bhavadatiduḥkhitaṁ manaḥ
sucakṣuṣaḥ pravicaratō mahātmanaḥ || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptamaḥ sargaḥ || 7 ||
sundarakāṇḍa aṣṭama sargaḥ(8)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.