Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ tripurasundaryai namaḥ |
ōṁ hr̥dayadēvyai namaḥ |
ōṁ śirōdēvyai namaḥ |
ōṁ śikhādēvyai namaḥ |
ōṁ kavacadēvyai namaḥ |
ōṁ nētradēvyai namaḥ |
ōṁ astradēvyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ nityaklinnāyai namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ vahnivāsinyai namaḥ |
ōṁ mahāvajrēśvaryai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ tvaritāyai namaḥ |
ōṁ kulasundaryai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nīlapatākāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ | 20
ōṁ jvālāmālinyai namaḥ |
ōṁ citrāyai namaḥ |
ōṁ mahānityāyai namaḥ |
ōṁ paramēśvaraparamēśvaryai namaḥ |
ōṁ mitrīśamayyai namaḥ |
ōṁ ṣaṣṭhīśamayyai namaḥ |
ōṁ uḍḍīśamayyai namaḥ |
ōṁ caryānāthamayyai namaḥ |
ōṁ lōpāmudrāmayyai namaḥ |
ōṁ agastyamayyai namaḥ |
ōṁ kālatāpanamayyai namaḥ |
ōṁ dharmācāryamayyai namaḥ |
ōṁ muktakēśīśvaramayyai namaḥ |
ōṁ dīpakalānāthamayyai namaḥ |
ōṁ viṣṇudēvamayyai namaḥ |
ōṁ prabhākaradēvamayyai namaḥ |
ōṁ tējōdēvamayyai namaḥ |
ōṁ manōjadēvamayyai namaḥ |
ōṁ kalyāṇadēvamayyai namaḥ |
ōṁ ratnadēvamayyai namaḥ | 40
ōṁ vāsudēvamayyai namaḥ |
ōṁ śrīrāmānandamayyai namaḥ |
ōṁ aṇimāsiddhyai namaḥ |
ōṁ laghimāsiddhyai namaḥ |
ōṁ mahimāsiddhyai namaḥ |
ōṁ īśitvasiddhyai namaḥ |
ōṁ vaśitvasiddhyai namaḥ |
ōṁ prākāmyasiddhyai namaḥ |
ōṁ bhuktisiddhyai namaḥ |
ōṁ icchāsiddhyai namaḥ |
ōṁ prāptisiddhyai namaḥ |
ōṁ sarvakāmasiddhyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ kaumāryai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ māhēndryai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ mahālakṣmyai namaḥ | 60
ōṁ sarvasaṅkṣōbhiṇyai namaḥ |
ōṁ sarvavidrāviṇyai namaḥ |
ōṁ sarvākarṣiṇyai namaḥ |
ōṁ sarvavaśaṅkaryai namaḥ |
ōṁ sarvōnmādinyai namaḥ |
ōṁ sarvamahāṅkuśāyai namaḥ |
ōṁ sarvakhēcaryai namaḥ |
ōṁ sarvabījāyai namaḥ |
ōṁ sarvayōnyai namaḥ |
ōṁ sarvatrikhaṇḍāyai namaḥ |
ōṁ trailōkyamōhanacakrasvāminyai namaḥ |
ōṁ prakaṭayōginyai namaḥ |
ōṁ kāmākarṣiṇyai namaḥ |
ōṁ buddhyākarṣiṇyai namaḥ |
ōṁ ahaṅkārākarṣiṇyai namaḥ |
ōṁ śabdākarṣiṇyai namaḥ |
ōṁ sparśākarṣiṇyai namaḥ |
ōṁ rūpākarṣiṇyai namaḥ |
ōṁ rasākarṣiṇyai namaḥ |
ōṁ gandhākarṣiṇyai namaḥ | 80
ōṁ cittākarṣiṇyai namaḥ |
ōṁ dhairyākarṣiṇyai namaḥ |
ōṁ smr̥tyākarṣiṇyai namaḥ |
ōṁ nāmākarṣiṇyai namaḥ |
ōṁ bījākarṣiṇyai namaḥ |
ōṁ ātmākarṣiṇyai namaḥ |
ōṁ amr̥tākarṣiṇyai namaḥ |
ōṁ śarīrākarṣiṇyai namaḥ |
ōṁ sarvāśāparipūrakacakrasvāminyai namaḥ |
ōṁ guptayōginyai namaḥ |
ōṁ anaṅgakusumāyai namaḥ |
ōṁ anaṅgamēkhalāyai namaḥ |
ōṁ anaṅgamadanāyai namaḥ |
ōṁ anaṅgamadanāturāyai namaḥ |
ōṁ anaṅgarēkhāyai namaḥ |
ōṁ anaṅgavēginyai namaḥ |
ōṁ anaṅgāṅkuśāyai namaḥ |
ōṁ anaṅgamālinyai namaḥ |
ōṁ sarvasaṅkṣōbhaṇacakrasvāminyai namaḥ |
ōṁ guptatarayōginyai namaḥ | 100
ōṁ sarvasaṅkṣōbhiṇyai namaḥ |
ōṁ sarvavidrāviṇyai namaḥ |
ōṁ sarvākarṣiṇyai namaḥ |
ōṁ sarvāhlādinyai namaḥ |
ōṁ sarvasammōhinyai namaḥ |
ōṁ sarvastambhinyai namaḥ |
ōṁ sarvajr̥mbhiṇyai namaḥ |
ōṁ sarvavaśaṅkaryai namaḥ |
ōṁ sarvarañjinyai namaḥ |
ōṁ sarvōnmādinyai namaḥ |
ōṁ sarvārthasādhinyai namaḥ |
ōṁ sarvasampattipūraṇyai namaḥ |
ōṁ sarvamantramayyai namaḥ |
ōṁ sarvadvandvakṣayaṅkaryai namaḥ |
ōṁ sarvasaubhāgyadāyakacakrasvāminyai namaḥ |
ōṁ sampradāyayōginyai namaḥ |
ōṁ sarvasiddhipradāyai namaḥ |
ōṁ sarvasampatpradāyai namaḥ |
ōṁ sarvapriyaṅkaryai namaḥ |
ōṁ sarvamaṅgalakāriṇyai namaḥ | 120
ōṁ sarvakāmapradāyai namaḥ |
ōṁ sarvaduḥkhavimōcinyai namaḥ |
ōṁ sarvamr̥tyupraśamanyai namaḥ |
ōṁ sarvavighnanivāriṇyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ |
ōṁ sarvasaubhāgyadāyinyai namaḥ |
ōṁ sarvārthasādhakacakrasvāminyai namaḥ |
ōṁ kulōttīrṇayōginyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvaśaktyai namaḥ |
ōṁ sarvaiśvaryapradāyinyai namaḥ |
ōṁ sarvajñānamayyai namaḥ |
ōṁ sarvavyādhivināśinyai namaḥ |
ōṁ sarvādhārasvarūpāyai namaḥ |
ōṁ sarvapāpaharāyai namaḥ |
ōṁ sarvānandamayyai namaḥ |
ōṁ sarvarakṣāsvarūpiṇyai namaḥ |
ōṁ sarvēpsitaphalapradāyai namaḥ |
ōṁ sarvarakṣākaracakrasvāminyai namaḥ |
ōṁ nigarbhayōginyai namaḥ | 140
ōṁ vaśinyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ mōdinyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ jayinyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ sarvarōgaharacakrasvāminyai namaḥ |
ōṁ rahasyayōginyai namaḥ |
ōṁ bāṇinyai namaḥ |
ōṁ cāpinyai namaḥ |
ōṁ pāśinyai namaḥ |
ōṁ aṅkuśinyai namaḥ |
ōṁ mahākāmēśvaryai namaḥ |
ōṁ mahāvajrēśvaryai namaḥ |
ōṁ mahābhagamālinyai namaḥ |
ōṁ sarvasiddhipradacakrasvāminyai namaḥ |
ōṁ atirahasyayōginyai namaḥ |
ōṁ śrīśrīmahābhaṭ-ṭārikāyai namaḥ | 160
ōṁ sarvānandamayacakrasvāminyai namaḥ |
ōṁ parāpararahasyayōginyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ tripurēśyai namaḥ |
ōṁ tripurasundaryai namaḥ |
ōṁ tripuravāsinyai namaḥ |
ōṁ tripurāśriyai namaḥ |
ōṁ tripuramālinyai namaḥ |
ōṁ tripurāsiddhāyai namaḥ |
ōṁ tripurāmbāyai namaḥ |
ōṁ mahātripurasundaryai namaḥ |
ōṁ mahāmahēśvaryai namaḥ |
ōṁ mahāmahārājñyai namaḥ |
ōṁ mahāmahāśaktyai namaḥ |
ōṁ mahāmahāguptāyai namaḥ |
ōṁ mahāmahājñaptāyai namaḥ |
ōṁ mahāmahānandāyai namaḥ |
ōṁ mahāmahāspandāyai namaḥ |
ōṁ mahāmahāśayāyai namaḥ |
ōṁ mahāmahāśrīcakranagarasāmrājñyai namaḥ | 180
iti dēvī khaḍgamālā nāmāvalī |
See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.