Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē vandāru mandāramindirānandakandalam |
amandānandasandōha bandhuraṁ sindhurānanam ||
aṅgaṁ harēḥ pulakabhūṣaṇamāśrayantī
bhr̥ṅgāṅganēva mukulābharaṇaṁ tamālam |
aṅgīkr̥tākhilavibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaladēvatāyāḥ || 1 ||
mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni |
mālādr̥śōrmadhukarīva mahōtpalē yā
sā mē śriyaṁ diśatu sāgarasambhavāyāḥ || 2 ||
viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṁ muravidviṣō:’pi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ || 3 ||
āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram |
ākēkarasthitakanīnikapakṣmanētraṁ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ || 4 ||
bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvalīva harinīlamayī vibhāti |
kāmapradā bhagavatō:’pi kaṭākṣamālā
kalyāṇamāvahatu mē kamalālayāyāḥ || 5 ||
kālāmbudālilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva |
mātussamastajagatāṁ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ || 6 ||
prāptaṁ padaṁ prathamataḥ khalu yatprabhāvā-
-nmāṅgalyabhāji madhumāthini manmathēna |
mayyāpatēttadiha mantharamīkṣaṇārdhaṁ
mandālasaṁ ca makarālayakanyakāyāḥ || 7 ||
dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñcana vihaṅgaśiśau viṣaṇṇē |
duṣkarmagharmamapanīya cirāya dūraṁ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ || 8 ||
iṣṭāviśiṣṭamatayō:’pi yayā dayārdra-
-dr̥ṣṭyā triviṣṭapapadaṁ sulabhaṁ labhantē |
dr̥ṣṭiḥ prahr̥ṣṭakamalōdaradīptiriṣṭāṁ
puṣṭiṁ kr̥ṣīṣṭa mama puṣkaraviṣṭarāyāḥ || 9 ||
gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti |
sr̥ṣṭisthitipralayakēliṣu saṁsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai || 10 ||
śrutyai namō:’stu śubhakarmaphalaprasūtyai
ratyai namō:’stu ramaṇīyaguṇārṇavāyai |
śaktyai namō:’stu śatapatranikētanāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 11 ||
namō:’stu nālīkanibhānanāyai
namō:’stu dugdhōdadhijanmabhūmyai |
namō:’stu sōmāmr̥tasōdarāyai
namō:’stu nārāyaṇavallabhāyai || 12 ||
[* adhika ślōkāḥ –
namō:’stu hēmāmbujapīṭhikāyai
namō:’stu bhūmaṇḍalanāyikāyai |
namō:’stu dēvādidayāparāyai
namō:’stu śārṅgāyudhavallabhāyai ||
namō:’stu dēvyai bhr̥gunandanāyai
namō:’stu viṣṇōrurasisthitāyai |
namō:’stu lakṣmyai kamalālayāyai
namō:’stu dāmōdaravallabhāyai ||
namō:’stu kāntyai kamalēkṣaṇāyai
namō:’stu bhūtyai bhuvanaprasūtyai |
namō:’stu dēvādibhirarcitāyai
namō:’stu nandātmajavallabhāyai ||
*]
sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu mānyē || 13 ||
yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ |
santanōti vacanāṅgamānasai-
-stvāṁ murārihr̥dayēśvarīṁ bhajē || 14 ||
sarasijanilayē sarōjahastē
dhavalatamāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam || 15 ||
digghastibhiḥ kanakakumbhamukhāvasr̥ṣṭa-
-svarvāhinīvimalacārujalaplutāṅgīm |
prātarnamāmi jagatāṁ jananīmaśēṣa-
-lōkādhināthagr̥hiṇīmamr̥tābdhiputrīm || 16 ||
kamalē kamalākṣavallabhē tvaṁ
karuṇāpūrataraṅgitairapāṅgaiḥ |
avalōkaya māmakiñcanānāṁ
prathamaṁ pātramakr̥trimaṁ dayāyāḥ || 17 ||
[* adhika ślōkāḥ –
bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām |
aṣṭāpadāmbhōruhapāṇipadmāṁ
suvarṇavarṇāṁ praṇamāmi lakṣmīm ||
kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ |
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ||
ambhōruhaṁ janmagr̥haṁ bhavatyāḥ
vakṣaḥsthalaṁ bhartr̥gr̥haṁ murārēḥ |
kāruṇyataḥ kalpaya padmavāsē
līlāgr̥haṁ mē hr̥dayāravindam ||
*]
stuvanti yē stutibhiramūbhiranvahaṁ
trayīmayīṁ tribhuvanamātaraṁ ramām |
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ || 18 ||
[* adhika ślōkaṁ –
suvarṇadhārāstōtram yacchaṅkarācārya nirmitam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa kubērasamō bhavēt ||
*]
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau kanakadhārāstōtram sampūrṇam |
Notes & References: Following variations are to be noticed.
- 18 Shloka version: The Works of Sri Sankaracharya, Sri Vani Vilas Edition – 1910, sringeri.net, Kamakoti.org Link-1, audio rendition by Sri Chaganti Koteswara Rao garu on YouTube.com from Sanatana Dharmam channel.
- 18 Shloka version (with a different sequence and without “vande vandaru” shloka): Kamakoti.org Link-2, sanskritdocuments.org. This variation is also available with us.
- 21 Shloka version (including 3 extra “namostu” shlokas): Audio renditions by Sri M.S.Subbulakshmi on YouTube.com from Saregama India Ltd and SVBC TTD Channel.
- 25 Shloka version (including 3 “namostu” shlokas, 3 extra “bilvatavi, kamalasana, ambhoruham” shlokas and 1 phalasruti shloka): PDF from SVBC TTD Channel, Audio rendition by Dr. Madugula Nagaphani Sharma garu in Avadhana Saraswati Peetam YouTube channel.
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Felt very relaxed after reading