Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kalyāṇavr̥ṣṭibhirivāmr̥tapūritābhi-
-rlakṣmīsvayaṁvaraṇamaṅgaladīpikābhiḥ |
sēvābhiramba tava pādasarōjamūlē
nākāri kiṁ manasi bhāgyavatāṁ janānām || 1 ||
ētāvadēva janani spr̥haṇīyamāstē
tvadvandanēṣu salilasthagitē ca nētrē |
sāṁnidhyamudyadaruṇāyutasōdarasya
tvadvigrahasya parayā sudhayāplutasya || 2 ||
īśatvanāmakaluṣāḥ kati vā na santi
brahmādayaḥ pratibhavaṁ pralayābhibhūtāḥ |
ēkaḥ sa ēva janani sthirasiddhirāstē
yaḥ pādayōstava sakr̥tpraṇatiṁ karōti || 3 ||
labdhvā sakr̥ttripurasundari tāvakīnaṁ
kāruṇyakandalitakāntibharaṁ kaṭākṣam |
kandarpakōṭisubhagāstvayi bhaktibhājaḥ
saṁmōhayanti taruṇīrbhuvanatrayē:’pi || 4 ||
hrīṁ-kāramēva tava nāma gr̥ṇanti vēdā
mātastrikōṇanilayē tripurē trinētrē |
tvatsaṁsmr̥tau yamabhaṭābhibhavaṁ vihāya
dīvyanti nandanavanē saha lōkapālaiḥ || 5 ||
hantuḥ purāmadhigalaṁ paripīyamānaḥ
krūraḥ kathaṁ na bhavitā garalasya vēgaḥ |
nāśvāsanāya yadi mātaridaṁ tavārthaṁ
dēhasya śaśvadamr̥tāplutaśītalasya || 6 ||
sarvajñatāṁ sadasi vākpaṭutāṁ prasūtē
dēvi tvadaṅghrisarasīruhayōḥ praṇāmaḥ |
kiṁ ca sphuranmakuṭamujjvalamātapatraṁ
dvē cāmarē ca mahatīṁ vasudhāṁ dadāti || 7 ||
kalpadrumairabhimatapratipādanēṣu
kāruṇyavāridhibhiramba bhavātkaṭākṣaiḥ |
ālōkaya tripurasundari māmanāthaṁ
tvayyēva bhaktibharitaṁ tvayi baddhatr̥ṣṇam || 8 ||
hantētarēṣvapi manāṁsi nidhāya cānyē
bhaktiṁ vahanti kila pāmaradaivatēṣu |
tvāmēva dēvi manasā samanusmarāmi
tvāmēva naumi śaraṇaṁ janani tvamēva || 9 ||
lakṣyēṣu satsvapi kaṭākṣanirīkṣaṇānā-
-mālōkaya tripurasundari māṁ kadācit |
nūnaṁ mayā tu sadr̥śaḥ karuṇaikapātraṁ
jātō janiṣyati janō na ca jāyatē vā || 10 ||
hrīṁ hrīmiti pratidinaṁ japatāṁ tavākhyāṁ
kiṁ nāma durlabhamiha tripurādhivāsē |
mālākirīṭamadavāraṇamānanīyā
tānsēvatē vasumatī svayamēva lakṣmīḥ || 11 ||
sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānaniratāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu nānyam || 12 ||
kalpōpasaṁhr̥tiṣu kalpitatāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayatē tava mūrtirēkā || 13 ||
lagnaṁ sadā bhavatu mātaridaṁ tavārdhaṁ
tējaḥ paraṁ bahulakuṅkumapaṅkaśōṇam |
bhāsvatkirīṭamamr̥tāṁśukalāvataṁsaṁ
madhyē trikōṇanilayaṁ paramāmr̥tārdram || 14 ||
hrīṁ-kāramēva tava nāma tadēva rūpaṁ
tvannāma durlabhamiha tripurē gr̥ṇanti |
tvattējasā pariṇataṁ viyadādibhūtaṁ
saukhyaṁ tanōti sarasīruhasambhavādēḥ || 15 ||
hrīṁ-kāratrayasampuṭēna mahatā mantrēṇa sandīpitaṁ
stōtraṁ yaḥ prativāsaraṁ tava purō mātarjapēnmantravit |
tasya kṣōṇibhujō bhavanti vaśagā lakṣmīścirasthāyinī
vāṇī nirmalasūktibhārabhāritā jāgarti dīrghaṁ vayaḥ || 16 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau kalyāṇavr̥ṣṭi stavaḥ |
See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.