Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhavāni stōtuṁ tvāṁ prabhavati caturbhirna vadanaiḥ
prajānāmīśānastripuramathanaḥ pañcabhirapi |
na ṣaḍbhiḥ sēnānīrdaśaśatamukhairapyahipati-
-stadānyēṣāṁ kēṣāṁ kathaya kathamasminnavasaraḥ || 1 ||
ghr̥takṣīradrākṣāmadhumadhurimā kairapi padai-
-rviśiṣyānākhyēyō bhavati rasanāmātraviṣayaḥ |
tathā tē saundaryaṁ paramaśivadr̥ṅmātraviṣayaḥ
kathaṅkāraṁ brūmaḥ sakalanigamāgōcaraguṇē || 2 ||
mukhē tē tāmbūlaṁ nayanayugalē kajjalakalā
lalāṭē kāśmīraṁ vilasati galē mauktikalatā |
sphuratkāñcī śāṭī pr̥thukaṭitaṭē hāṭakamayī
bhajāmi tvāṁ gaurīṁ nagapatikiśōrīmaviratam || 3 ||
virājanmandāradrumakusumahārastanataṭī-
-nadadvīṇānādaśravaṇavilasatkuṇḍalaguṇā |
natāṅgī mātaṅgī ruciragatibhaṅgī bhagavatī
satī śambhōrambhōruhacaṭulacakṣurvijayatē || 4 ||
navīnārkabhrājanmaṇikanakabhūṣāparikarai-
-rvr̥tāṅgī sāraṅgīruciranayanāṅgīkr̥taśivā |
taṭitpītā pītāmbaralalitamañjīrasubhagā
mamāparṇā pūrṇā niravadhisukhairastu sumukhī || 5 ||
himādrēḥ sambhūtā sulalitakaraiḥ pallavayutā
supuṣpā muktābhirbhramarakalitā cālakabharaiḥ |
kr̥tasthāṇusthānā kucaphalanatā sūktisarasā
rujāṁ hantrī gantrī vilasati cidānandalatikā || 6 ||
saparṇāmākīrṇāṁ katipayaguṇaiḥ sādaramiha
śrayantyanyē vallīṁ mama tu matirēvaṁ vilasati |
aparṇaikā sēvyā jagati sakalairyatparivr̥taḥ
purāṇō:’pi sthāṇuḥ phalati kila kaivalyapadavīm || 7 ||
vidhātrī dharmāṇāṁ tvamasi sakalāmnāyajananī
tvamarthānāṁ mūlaṁ dhanadanamanīyāṅghrikamalē |
tvamādiḥ kāmānāṁ janani kr̥takandarpavijayē
satāṁ muktērbījaṁ tvamasi paramabrahmamahiṣī || 8 ||
prabhūtā bhaktistē yadapi na mamālōlamanasa-
-stvayā tu śrīmatyā sadayamavalōkyō:’hamadhunā |
payōdaḥ pānīyaṁ diśati madhuraṁ cātakamukhē
bhr̥śaṁ śaṅkē kairvā vidhibhiranunītā mama matiḥ || 9 ||
kr̥pāpāṅgālōkaṁ vitara tarasā sādhucaritē
na tē yuktōpēkṣā mayi śaraṇadīkṣāmupagatē |
na cēdiṣṭaṁ dadyādanupadamahō kalpalatikā
viśēṣaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ || 10 ||
mahāntaṁ viśvāsaṁ tava caraṇapaṅkēruhayugē
nidhāyānyannaivāśritamiha mayā daivatamumē |
tathāpi tvaccētō yadi mayi na jāyēta sadayaṁ
nirālambō lambōdarajanani kaṁ yāmi śaraṇam || 11 ||
ayaḥ sparśē lagnaṁ sapadi labhatē hēmapadavīṁ
yathā rathyāpāthaḥ śuci bhavati gaṅgaughamilitam |
tathā tattatpāpairatimalinamantarmama yadi
tvayi prēmṇā saktaṁ kathamiva na jāyēta vimalam || 12 ||
tvadanyasmādicchāviṣayaphalalābhē na niyama-
-stvamajñānāmicchādhikamapi samarthā vitaraṇē |
iti prāhuḥ prāñcaḥ kamalabhavanādyāstvayi mana-
-stvadāsaktaṁ naktandivamucitamīśāni kuru tat || 13 ||
sphurannānāratnasphaṭikamayabhittipratiphala-
-ttvadākāraṁ cañcacchaśadharakalāsaudhaśikharam |
mukundabrahmēndraprabhr̥tiparivāraṁ vijayatē
tavāgāraṁ ramyaṁ tribhuvanamahārājagr̥hiṇi || 14 ||
nivāsaḥ kailāsē vidhiśatamakhādyāḥ stutikarāḥ
kuṭumbaṁ trailōkyaṁ kr̥takarapuṭaḥ siddhinikaraḥ |
mahēśaḥ prāṇēśastadavanidharādhīśatanayē
na tē saubhāgyasya kvacidapi manāgasti tulanā || 15 ||
vr̥ṣō vr̥ddhō yānaṁ viṣamaśanamāśā nivasanaṁ
śmaśānaṁ krīḍābhūrbhujaganivahō bhūṣaṇavidhiḥ |
samagrā sāmagrī jagati viditaiva smararipō-
-ryadētasyaiśvaryaṁ tava janani saubhāgyamahimā || 16 ||
aśēṣabrahmāṇḍapralayavidhinaisargikamatiḥ
śmaśānēṣvāsīnaḥ kr̥tabhasitalēpaḥ paśupatiḥ |
dadhau kaṇṭhē hālāhalamakhilabhūgōlakr̥payā
bhavatyāḥ saṅgatyāḥ phalamiti ca kalyāṇi kalayē || 17 ||
tvadīyaṁ saundaryaṁ niratiśayamālōkya parayā
bhiyaivāsīdgaṅgā jalamayatanuḥ śailatanayē |
tadētasyāstasmādvadanakamalaṁ vīkṣya kr̥payā
pratiṣṭhāmātanvannijaśirasi vāsēna giriśaḥ || 18 ||
viśālaśrīkhaṇḍadravamr̥gamadākīrṇaghusr̥ṇa-
-prasūnavyāmiśraṁ bhagavati tavābhyaṅgasalilam |
samādāya sraṣṭā calitapadapāṁsūnnijakaraiḥ
samādhattē sr̥ṣṭiṁ vibudhapurapaṅkēruhadr̥śām || 19 ||
vasantē sānandē kusumitalatābhiḥ parivr̥tē
sphurannānāpadmē sarasi kalahaṁsālisubhagē |
sakhībhiḥ khēlantīṁ malayapavanāndōlitajalē
smarēdyastvāṁ tasya jvarajanitapīḍāpasarati || 20 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau ānandalaharī |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.